二种寻经
206
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
“Pubbe va me, bhikkhave, sambodhā anabhisambuddhassa bodhisattass’eva sato etad ahosi: ‘yan nūnāhaṃ dvidhā katvā dvidhā katvā vitakke vihareyyan’ ti. So kho ahaṃ, bhikkhave, yo cāyaṃ kāmavitakko yo ca byāpādavitakko yo ca vihiṃsāvitakko—imaṃ ekaṃ bhāgam akāsiṃ; yo cāyaṃ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṃsāvitakko—imaṃ dutiyaṃ bhāgam akāsiṃ.
207
Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati kāmavitakko. So evaṃ pajānāmi: ‘uppanno kho me ayaṃ kāmavitakko. So ca kho attabyābādhāya pi saṃvattati, parabyābādhāya pi saṃvattati, ubhayabyābādhāya pi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’. ‘Attabyābādhāya saṃvattatī’ ti pi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘parabyābādhāya saṃvattatī’ ti pi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘ubhayabyābādhāya saṃvattatī’ ti pi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’ ti pi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ, bhikkhave, uppannuppannaṃ kāmavitakkaṃ pajaham eva vinodam eva byantam eva naṃ akāsiṃ.
208
Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko …pe… uppajjati vihiṃsāvitakko. So evaṃ pajānāmi: ‘uppanno kho me ayaṃ vihiṃsāvitakko. So ca kho attabyābādhāya pi saṃvattati, parabyābādhāya pi saṃvattati, ubhayabyābādhāya pi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’. ‘Attabyābādhāya saṃvattatī’ ti pi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘parabyābādhāya saṃvattatī’ ti pi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘ubhayabyābādhāya saṃvattatī’ ti pi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’ ti pi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ, bhikkhave, uppannuppannaṃ vihiṃsāvitakkaṃ pajaham eva vinodam eva byantam eva naṃ akāsiṃ.
Yaññad eva, bhikkhave, bhikkhu bahulam anuvitakketi anuvicāreti, tathā tathā nati hoti cetaso. Kāmavitakkañ ce, bhikkhave, bhikkhu bahulam anuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṃ, kāmavitakkaṃ bahulam akāsi, tassa taṃ kāmavitakkāya cittaṃ namati. Byāpādavitakkañ ce, bhikkhave …pe… vihiṃsāvitakkañ ce, bhikkhave, bhikkhu bahulam anuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ, vihiṃsāvitakkaṃ bahulam akāsi, tassa taṃ vihiṃsāvitakkāya cittaṃ namati.
Seyyathāpi, bhikkhave, vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya. So tā gāvo tato tato daṇḍena ākoṭeyya paṭikoṭeyya sannirundheyya sannivāreyya. Taṃ kissa hetu? Passati hi so, bhikkhave, gopālako tatonidānaṃ vadhaṃ vā bandhanaṃ vā jāniṃ vā garahaṃ vā.
Evam eva kho ahaṃ, bhikkhave, addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.
209
Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati nekkhammavitakko. So evaṃ pajānāmi: ‘uppanno kho me ayaṃ nekkhammavitakko. So ca kho nev’attabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko’. Rattiñ ce pi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Divasañ ce pi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Rattindivañ ce pi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante cittaṃ ūhaññeyya. Ūhate citte ārā cittaṃ samādhimhā ti. So kho ahaṃ, bhikkhave, ajjhattam eva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi. Taṃ kissa hetu? ‘Mā me cittaṃ ūhaññī’ ti.
210
Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādavitakko …pe… uppajjati avihiṃsāvitakko. So evaṃ pajānāmi: ‘uppanno kho me ayaṃ avihiṃsāvitakko. So ca kho nev’attabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko’. Rattiñ ce pi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Divasañ ce pi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Rattindivañ ce pi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante cittaṃ ūhaññeyya. Ūhate citte ārā cittaṃ samādhimhā ti. So kho ahaṃ, bhikkhave, ajjhattam eva cittaṃ saṇṭhapemi, sannisādemi, ekodiṃ karomi samādahāmi. Taṃ kissa hetu? ‘Mā me cittaṃ ūhaññī’ ti.
Yaññad eva, bhikkhave, bhikkhu bahulam anuvitakketi anuvicāreti, tathā tathā nati hoti cetaso. Nekkhammavitakkañ ce, bhikkhave, bhikkhu bahulam anuvitakketi anuvicāreti, pahāsi kāmavitakkaṃ, nekkhammavitakkaṃ bahulam akāsi, tassaṃ taṃ nekkhammavitakkāya cittaṃ namati. Abyāpādavitakkañ ce, bhikkhave …pe… avihiṃsāvitakkañ ce, bhikkhave, bhikkhu bahulam anuvitakketi anuvicāreti, pahāsi vihiṃsāvitakkaṃ, avihiṃsāvitakkaṃ bahulam akāsi, tassa taṃ avihiṃsāvitakkāya cittaṃ namati.
Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo rakkheyya, tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyam eva hoti: ‘etā gāvo’ ti. Evam evaṃ kho, bhikkhave, satikaraṇīyam eva ahosi: ‘ete dhammā’ ti.
211
Āraddhaṃ kho pana me, bhikkhave, vīriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ.
So kho ahaṃ, bhikkhave, vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ.
Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno, sukhañ ca kāyena paṭisaṃvedesiṃ, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ ti, tatiyaṃ jhānaṃ upasampajja vihāsiṃ.
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.
212
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—ekam pi jātiṃ …pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
Ayaṃ kho me, bhikkhave, rattiyā paṭhame yāme paṭhamā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.
213
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne …pe… ime vata bhonto sattā kāyaduccaritena samannāgatā …pe… iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi.
Ayaṃ kho me, bhikkhave, rattiyā majjhime yāme dutiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.
214
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkhan’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhasamudayo’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodho’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti yathābhūtaṃ abbhaññāsiṃ.
‘Ime āsavā’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavasamudayo’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodho’ ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodhagāminī paṭipadā’ ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha, bhavāsavā pi cittaṃ vimuccittha, avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam iti ñāṇaṃ ahosi: ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti abbhaññāsiṃ.
Ayaṃ kho me, bhikkhave, rattiyā pacchime yāme tatiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.
215
Seyyathāpi, bhikkhave, araññe pavane mahantaṃ ninnaṃ pallalaṃ. Tam enaṃ mahāmigasaṅgho upanissāya vihareyya. Tassa kocid eva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo. So yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ pidaheyya, vivareyya kummaggaṃ, odaheyya okacaraṃ, ṭhapeyya okacārikaṃ. Evañ hi so, bhikkhave, mahāmigasaṅgho aparena samayena anayabyasanaṃ āpajjeyya.
Tass’eva kho pana, bhikkhave, mahato migasaṅghassa kocid eva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo. So yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ vivareyya, pidaheyya kummaggaṃ, ūhaneyya okacaraṃ, nāseyya okacārikaṃ. Evañ hi so, bhikkhave, mahāmigasaṅgho aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Upamā kho me ayaṃ, bhikkhave, katā atthassa viññāpanāya. Ayaṃ c’ev’ettha attho—
- Mahantaṃ ninnaṃ pallalanti kho, bhikkhave, kāmānam etaṃ adhivacanaṃ.
- Mahāmigasaṅgho ti kho, bhikkhave, sattānam etaṃ adhivacanaṃ.
- Puriso anatthakāmo ahitakāmo ayogakkhemakāmo ti kho, bhikkhave, Mārass’etaṃ pāpimato adhivacanaṃ.
- Kummaggo ti kho, bhikkhave, aṭṭhaṅgikass’etaṃ micchāmaggassa adhivacanaṃ, seyyathidaṃ—micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa.
- Okacaro ti kho, bhikkhave, nandīrāgass’etaṃ adhivacanaṃ.
- Okacārikā ti kho, bhikkhave, avijjāy’etaṃ adhivacanaṃ.
- Puriso atthakāmo hitakāmo yogakkhemakāmo ti kho, bhikkhave, Tathāgatass’etaṃ adhivacanaṃ Arahato Sammāsambuddhassa.
- Khemo maggo sovatthiko pītigamanīyo ti kho, bhikkhave, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathidaṃ—sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.
Iti kho, bhikkhave, vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā.
Yaṃ, bhikkhave, Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni; jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī” ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
Dvedhāvitakkasuttaṃ niṭṭhitaṃ navamaṃ.