寻的止息经


Vitakkasaṇṭhāna Sutta

216

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:

“Adhicittam anuyuttena, bhikkhave, bhikkhunā pañca nimittāni kālena kālaṃ manasi kātabbāni. Katamāni pañca?

Idha, bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasi kātabbaṃ kusalūpasaṃhitaṃ. Tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Seyyathāpi, bhikkhave, dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṃ āṇiṃ abhinihaneyya abhinīhareyya abhinivatteyya.

Evam eva kho, bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasi kātabbaṃ kusalūpasaṃhitaṃ. Tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

217

Tassa ce, bhikkhave, bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjant’eva pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo: ‘iti p’ime vitakkā akusalā, iti p’ime vitakkā sāvajjā, iti p’ime vitakkā dukkhavipākā’ ti. Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya.

Evam eva kho, bhikkhave, tassa ce bhikkhuno tamhā pi nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjant’eva pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo: ‘iti p’ime vitakkā akusalā, iti p’ime vitakkā sāvajjā, iti p’ime vitakkā dukkhavipākā’ ti. Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

218

Tassa ce, bhikkhave, bhikkhuno tesam pi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjant’eva pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ asatiamanasikāro āpajjitabbo. Tassa tesaṃ vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Seyyathāpi, bhikkhave, cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa; so nimīleyya vā aññena vā apalokeyya.

Evam eva kho, bhikkhave, tassa ce bhikkhuno tesam pi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjant’eva pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

219

Tassa ce, bhikkhave, bhikkhuno tesam pi vitakkānaṃ asatiamanasikāraṃ āpajjato uppajjant’eva pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikātabbaṃ. Tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Seyyathāpi, bhikkhave, puriso sīghaṃ gaccheyya. Tassa evam assa: ‘kiṃ nu kho ahaṃ sīghaṃ gacchāmi? Yannūnāhaṃ saṇikaṃ gaccheyyan’ ti. So saṇikaṃ gaccheyya. Tassa evam assa: ‘kiṃ nu kho ahaṃ saṇikaṃ gacchāmi? Yannūnāhaṃ tiṭṭheyyan’ ti. So tiṭṭheyya. Tassa evam assa: ‘kiṃ nu kho ahaṃ ṭhito? Yannūnāhaṃ nisīdeyyan’ ti. So nisīdeyya. Tassa evam assa: ‘kiṃ nu kho ahaṃ nisinno? Yannūnāhaṃ nipajjeyyan’ ti. So nipajjeyya. Evañ hi so, bhikkhave, puriso oḷārikaṃ oḷārikaṃ iriyāpathaṃ abhinivajjetvā sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya.

Evam eva kho, bhikkhave, tassa ce bhikkhuno tesam pi vitakkānaṃ asatiamanasikāraṃ āpajjato uppajjant’eva pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

220

Tassa ce, bhikkhave, bhikkhuno tesam pi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjant’eva pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi. Tena, bhikkhave, bhikkhunā dantebhi dantam ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ. Tassa dantebhi dantam ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Seyyathāpi, bhikkhave, balavā puriso dubbalataraṃ purisaṃ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya.

Evam eva kho, bhikkhave, tassa ce bhikkhuno tesam pi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjant’eva pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi. Tena, bhikkhave, bhikkhunā dantebhi dantam ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ. Tassa dantebhi dantam ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

221

Yato kho, bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tesam pi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tesam pi vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tesam pi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Dantebhi dantam ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Ayaṃ vuccati, bhikkhave, bhikkhu vasī vitakkapariyāyapathesu. Yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ nākaṅkhissati na taṃ vitakkaṃ vitakkessati. Acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antam akāsi dukkhassā” ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.

Vitakkasaṇṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.
Sīhanādavaggo niṭṭhito dutiyo.

Tass’uddānaṃ—

Cūḷasīhanāda-Lomahaṃsavaro,
Mahā-Cūḷadukkhakkhandha-Anumānikasuttaṃ;
Khila-Pattha-Madhupiṇḍika-Dvidhāvitakka,
Pañcanimittakathā puna vaggo.