蚁垤经


未完稿

Vammika Sutta

249

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Kumārakassapo andhavane viharati.

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāyasmā Kumārakassapo ten’upasaṅkami; upasaṅkamitvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhitā kho sā devatā āyasmantaṃ Kumārakassapaṃ etad avoca:

“Bhikkhu bhikkhu, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati. Brāhmaṇo evam āha: ‘abhikkhaṇa, sumedha, satthaṃ ādāyā’ ti.

Abhikkhaṇanto sumedho satthaṃ ādāya addasa laṅgiṃ ‘laṅgī, bhadante’ ti. Brāhmaṇo evam āha: ‘ukkhipa laṅgiṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ ti.

Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ. ‘Uddhumāyikā, bhadante’ ti. Brāhmaṇo evam āha: ‘ukkhipa uddhumāyikaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ ti.

Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ. ‘Dvidhāpatho, bhadante’ ti. Brāhmaṇo evam āha: ‘ukkhipa dvidhāpathaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ ti.

Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ. ‘Caṅgavāro, bhadante’ ti. Brāhmaṇo evam āha: ‘ukkhipa caṅgavāraṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ ti.

Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ. ‘Kummo, bhadante’ ti. Brāhmaṇo evam āha: ‘ukkhipa kummaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ ti.

Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ. ‘Asisūnā, bhadante’ ti. Brāhmaṇo evam āha: ‘ukkhipa asisūnaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ ti.

Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ. ‘Maṃsapesi, bhadante’ ti. Brāhmaṇo evam āha: ‘ukkhipa maṃsapesiṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ ti.

Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ. ‘Nāgo, bhadante’ ti. Brāhmaṇo evam āha: ‘tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi; namo karohi nāgassā’ ti.

Ime kho tvaṃ, bhikkhu, pañhe Bhagavantaṃ upasaṅkamitvā puccheyyāsi, yathā ca te Bhagavā byākaroti tathā naṃ dhāreyyāsi. Nāhaṃ taṃ, bhikkhu, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā, Tathāgatasāvakena vā, ito vā pana sutvā” ti— Idam avoca sā devatā. Idaṃ vatvā tatth’evantaradhāyi.

250

Atha kho āyasmā Kumārakassapo tassā rattiyā accayena yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho āyasmā Kumārakassapo Bhagavantaṃ etad avoca: “imaṃ, bhante, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāhaṃ ten’upasaṅkami; upasaṅkamitvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhitā kho, bhante, sā devatā maṃ etad avoca: ‘bhikkhu bhikkhu, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati. Brāhmaṇo evam āha: “abhikkhaṇa, sumedha, satthaṃ ādāyā” ti. Abhikkhaṇanto sumedho satthaṃ ādāya …pe… ito vā pana sutvā’ ti.

Idam avoca, bhante, sā devatā. Idaṃ vatvā tatth’evantaradhāyi. Ko nu kho, bhante, vammiko, kā rattiṃ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko sumedho, kiṃ satthaṃ, kiṃ abhikkhaṇaṃ, kā laṅgī, kā uddhumāyikā, ko dvidhāpatho, kiṃ caṅgavāraṃ, ko kummo, kā asisūnā, kā maṃsapesi, ko nāgo” ti?

251

“‘Vammiko’ ti kho, bhikkhu, imass’etaṃ cātumahābhūtikassa kāyassa adhivacanaṃ, mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa.

Yaṃ kho, bhikkhu, divā kammante ārabbha rattiṃ anuvitakketi anuvicāreti—ayaṃ rattiṃ dhūmāyanā. Yaṃ kho, bhikkhu, rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya ‘manasā’—ayaṃ divā pajjalanā.

‘Brāhmaṇo’ ti kho, bhikkhu, Tathāgatass’etaṃ adhivacanaṃ Arahato Sammāsambuddhassa. ‘Sumedho’ ti kho, bhikkhu, sekkhassetaṃ bhikkhuno adhivacanaṃ.

‘Satthan’ ti kho, bhikkhu, ariyāyetaṃ paññāya adhivacanaṃ. ‘Abhikkhaṇan’ ti kho, bhikkhu, vīriyārambhassetaṃ adhivacanaṃ.

‘Laṅgī’ ti kho, bhikkhu, avijjāyetaṃ adhivacanaṃ. Ukkhipa laṅgiṃ, pajaha avijjaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘Uddhumāyikā’ ti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacanaṃ. Ukkhipa uddhumāyikaṃ, pajaha kodhūpāyāsaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘Dvidhāpatho’ ti kho, bhikkhu, vicikicchāyetaṃ adhivacanaṃ. Ukkhipa dvidhāpathaṃ, pajaha vicikicchaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘Caṅgavāran’ ti kho, bhikkhu, pañcannetaṃ nīvaraṇānaṃ adhivacanaṃ, seyyathidaṃ—kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thinamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa. Ukkhipa caṅgavāraṃ, pajaha pañca nīvaraṇe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘Kummo’ ti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ, seyyathidaṃ—rūpupādānakkhandhassa, vedanupādānakkhandhassa, saññupādānakkhandhassa, saṅkhārupādānakkhandhassa, viññāṇupādānakkhandhassa. Ukkhipa kummaṃ, pajaha pañcupādānakkhandhe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘Asisūnā’ ti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ—cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, sotaviññeyyānaṃ saddānaṃ …pe… ghānaviññeyyānaṃ gandhānaṃ …pe… jivhāviññeyyānaṃ rasānaṃ …pe… kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Ukkhipa asisūnaṃ, pajaha pañca kāmaguṇe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘Maṃsapesī’ ti kho, bhikkhu, nandīrāgassetaṃ adhivacanaṃ. Ukkhipa maṃsapesiṃ, pajaha nandīrāgaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘Nāgo’ ti kho, bhikkhu, khīṇāsavassetaṃ bhikkhuno adhivacanaṃ. Tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi; namo karohi nāgassāti ayametassa attho” ti.

Idam avoca Bhagavā. Attamano āyasmā Kumārakassapo Bhagavato bhāsitaṃ abhinandī ti.

Vammikasuttaṃ niṭṭhitaṃ tatiyaṃ.