小牛角林经
Mahāyamaka Vagga
325
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Nātike viharati Giñjakāvasathe.
Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimilo gosiṅgasālavanadāye viharanti.
Atha kho Bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gosiṅgasālavanadāyo ten’upasaṅkami. Addasā kho dāyapālo Bhagavantaṃ dūrato va āgacchantaṃ. Disvāna Bhagavantaṃ etad avoca: “mā, samaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaṃ aphāsumakāsī” ti.
Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etad avoca: “mā, āvuso dāyapāla, Bhagavantaṃ vāresi. Satthā no Bhagavā anuppatto” ti. Atha kho āyasmā Anuruddho yenāyasmā ca nandiyo āyasmā ca kimilo ten’upasaṅkami; upasaṅkamitvā āyasmantañ ca nandiyaṃ āyasmantañ ca kimilaṃ etad avoca: “abhikkamathāyasmanto, abhikkamathāyasmanto, satthā no Bhagavā anuppatto” ti.
Atha kho āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimilo Bhagavantaṃ paccuggantvā—eko Bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ upaṭṭhāpesi. Nisīdi Bhagavā paññatte āsane. Nisajja kho Bhagavā pāde pakkhālesi. Tepi kho āyasmanto Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.
Ekam antaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ Bhagavā etad avoca:
326
“Kacci vo, Anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathā” ti?
“Khamanīyaṃ, Bhagavā, yāpanīyaṃ, Bhagavā; na ca mayaṃ, bhante, piṇḍakena kilamāmā” ti.
“Kacci pana vo, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā” ti?
“Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā” ti.
“Yathā kathaṃ pana tumhe, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā” ti?
“Idha mayhaṃ, bhante, evaṃ hoti: ‘lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca; mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca; mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti: ‘yan nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyan’ ti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā ekañca pana maññe cittan” ti.
Āyasmāpi kho nandiyo …pe… āyasmāpi kho kimilo Bhagavantaṃ etad avoca: “mayhampi, bhante, evaṃ hoti: ‘lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti: ‘yan nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyan’ ti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā ekañca pana maññe cittan” ti. “Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā” ti.
327
“Sādhu sādhu, anuruddhā. Kacci pana vo, Anuruddhā, appamattā ātāpino pahitattā viharathā” ti?
“Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā” ti.
“Yathā kathaṃ pana tumhe, Anuruddhā, appamattā ātāpino pahitattā viharathā” ti?
“Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanāni paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpema, na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattikaṃ dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā” ti.
328
“Sādhu sādhu, anuruddhā. Atthi pana vo, Anuruddhā, evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti?
“Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvad eva ākaṅkhāma vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāma. Ayaṃ kho no, bhante, amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti.
“Sādhu sādhu, anuruddhā. Etassa pana vo, Anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti?
“Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvad eva ākaṅkhāma vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti.
“Sādhu sādhu, anuruddhā. Etassa pana vo, Anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti?
“Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvad eva ākaṅkhāma pītiyā ca virāgā upekkhakā ca viharāma, satā ca sampajānā, sukhañ ca kāyena paṭisaṃvedema, yaṃ taṃ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ ti tatiyaṃ jhānaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti.
“Sādhu sādhu, anuruddhā. Etassa pana vo, Anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti?
“Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvad eva ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā, pubbe va somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti.
“Sādhu sādhu, anuruddhā. Etassa pana vo, Anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti?
“Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvad eva ākaṅkhāma sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ ti ākāsānañcāyatanaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti.
“Sādhu sādhu, anuruddhā. Etassa pana vo, Anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti?
“Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvad eva ākaṅkhāma sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ ti viññāṇañcāyatanaṃ upasampajja viharāma …pe… sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ ti ākiñcaññāyatanaṃ upasampajja viharāma …pe… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāma. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti.
329
“Sādhu sādhu, anuruddhā. Etassa pana vo, Anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti?
“Kiñhi no siyā, bhante. Idha mayaṃ, bhante, yāvad eva ākaṅkhāma sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāma, paññāya ca no disvā āsavā parikkhīṇā. Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro. Imamhā ca mayaṃ, bhante, phāsuvihārā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmā” ti.
“Sādhu sādhu, anuruddhā. Imamhā phāsuvihārā uttaritaro vā paṇītataro vā phāsuvihāro natthī” ti.
330
Atha kho Bhagavā āyasmantañ ca anuruddhaṃ āyasmantañ ca nandiyaṃ āyasmantañ ca kimilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
Atha kho āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimilo Bhagavantaṃ anusaṃyāyitvā tato paṭinivattitvā āyasmā ca nandiyo āyasmā ca kimilo āyasmantaṃ anuruddhaṃ etad avocuṃ: “kiṃ nu kho mayaṃ āyasmato anuruddhassa evamārocimha: ‘imāsañ ca imāsañ ca vihārasamāpattīnaṃ mayaṃ lābhino’ ti, yaṃ no āyasmā Anuruddho Bhagavato sammukhā yāva āsavānaṃ khayā pakāsetī” ti?
“Na kho me āyasmanto evamārocesuṃ: ‘imāsañ ca imāsañ ca vihārasamāpattīnaṃ mayaṃ lābhino’ ti, api ca me āyasmantānaṃ cetasā ceto paricca vidito: ‘imāsañ ca imāsañ ca vihārasamāpattīnaṃ ime āyasmanto lābhino’ ti. Devatāpi me etam atthaṃ ārocesuṃ: ‘imāsañ ca imāsañ ca vihārasamāpattīnaṃ ime āyasmanto lābhino’ ti. Tam enaṃ Bhagavatā pañhābhipuṭṭhena byākatan” ti.
331
Atha kho dīgho parajano yakkho yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhito kho dīgho parajano yakkho Bhagavantaṃ etad avoca: “lābhā vata, bhante, vajjīnaṃ, suladdhalābhā vajjipajāya, yattha Tathāgato viharati Arahaṃ Sammāsambuddho, ime ca tayo kulaputtā—āyasmā ca Anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo” ti.
Dīghassa parajanassa yakkhassa saddaṃ sutvā bhummā devā saddamanussāvesuṃ: “lābhā vata, bho, vajjīnaṃ, suladdhalābhā vajjipajāya, yattha Tathāgato viharati Arahaṃ Sammāsambuddho, ime ca tayo kulaputtā—āyasmā ca Anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo” ti.
Bhummānaṃ devānaṃ saddaṃ sutvā Cātumahārājikā devā …pe… Tāvatiṃsā devā …pe… Yāmā devā …pe… Tusitā devā …pe… Nimmānaratī devā …pe… Paranimmitavasavattī devā …pe… brahmakāyikā devā saddamanussāvesuṃ: “lābhā vata, bho, vajjīnaṃ, suladdhalābhā vajjipajāya, yattha Tathāgato viharati Arahaṃ Sammāsambuddho, ime ca tayo kulaputtā—āyasmā ca Anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo” ti.
Itiha te āyasmanto tena khaṇena tena layena tena muhuttena yāva brahmalokā viditā ahesuṃ.
“Evam etaṃ, dīgha, evam etaṃ, dīgha. Yasmāpi, dīgha, kulā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañcepi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyya, tassapāssa kulassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, kulaparivaṭṭā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya, tassapāssa kulaparivaṭṭassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, gāmā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi gāmo ete tayo kulaputte pasannacitto anussareyya, tassapāssa gāmassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, nigamā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi nigamo ete tayo kulaputte pasannacitto anussareyya, tassapāssa nigamassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, nagarā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañcepi nagaraṃ ete tayo kulaputte pasannacittaṃ anussareyya, tassapāssa nagarassa dīgharattaṃ hitāya sukhāya. Yasmāpi, dīgha, janapadā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi janapado ete tayo kulaputte pasannacitto anussareyya, tassapāssa janapadassa dīgharattaṃ hitāya sukhāya. Sabbe cepi, dīgha, khattiyā ete tayo kulaputte pasannacittā anussareyyuṃ, sabbesānampāssa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, dīgha, brāhmaṇā …pe… sabbe cepi, dīgha, vessā …pe… sabbe cepi, dīgha, suddā ete tayo kulaputte pasannacittā anussareyyuṃ, sabbesānampāssa suddānaṃ dīgharattaṃ hitāya sukhāya.
Sadevako cepi, dīgha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya, sadevakassapāssa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya.
Passa, dīgha, yāva ete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānan” ti.
Idam avoca Bhagavā. Attamano dīgho parajano yakkho Bhagavato bhāsitaṃ abhinandī ti.
Cūḷagosiṅgasuttaṃ niṭṭhitaṃ paṭhamaṃ.