大牛角林经
332
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ—āyasmatā ca Sāriputtena āyasmatā ca Mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.
Atha kho āyasmā Mahāmoggallāno sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo ten’upasaṅkami; upasaṅkamitvā āyasmantaṃ mahākassapaṃ etad avoca: “āyāmāvuso, kassapa, yenāyasmā Sāriputto ten’upasaṅkamissāma dhammassavanāyā” ti.
“Evam āvuso” ti kho āyasmā mahākassapo āyasmato Mahāmoggallānassa paccassosi. Atha kho āyasmā ca Mahāmoggallāno āyasmā ca mahākassapo āyasmā ca Anuruddho yenāyasmā Sāriputto ten’upasaṅkamiṃsu dhammassavanāya.
333
Addasā kho āyasmā Ānando āyasmantañ ca Mahāmoggallānaṃ āyasmantañ ca mahākassapaṃ āyasmantañ ca anuruddhaṃ yenāyasmā Sāriputto tenupasaṅkamante dhammassavanāya. Disvāna yenāyasmā revato ten’upasaṅkami; upasaṅkamitvā āyasmantaṃ revataṃ etad avoca: “upasaṅkamantā kho amū, āvuso revata, sappurisā yenāyasmā Sāriputto tena dhammassavanāya. Āyāmāvuso revata, yenāyasmā Sāriputto ten’upasaṅkamissāma dhammassavanāyā” ti. “Evam āvuso” ti kho āyasmā revato āyasmato ānandassa paccassosi. Atha kho āyasmā ca revato āyasmā ca Ānando yenāyasmā Sāriputto ten’upasaṅkamiṃsu dhammassavanāya.
Addasā kho āyasmā Sāriputto āyasmantañ ca revataṃ āyasmantañ ca ānandaṃ dūrato va āgacchante. Disvāna āyasmantaṃ ānandaṃ etad avoca: “etu kho āyasmā ānando. Svāgataṃ āyasmato ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. Ramaṇīyaṃ, āvuso Ānanda, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso Ānanda, bhikkhunā gosiṅgasālavanaṃ sobheyyā” ti?
“Idh’āvuso Sāriputta, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāya. Evarūpena kho, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā” ti.
334
Evaṃ vutte, āyasmā Sāriputto āyasmantaṃ revataṃ etad avoca: “byākataṃ kho, āvuso revata, āyasmatā ānandena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ revataṃ pucchāma: ‘ramaṇīyaṃ, āvuso revata, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṃ sobheyyā’” ti?
“Idh’āvuso Sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṃ cetosamatham anuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. Evarūpena kho, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā” ti.
335
Evaṃ vutte, āyasmā Sāriputto āyasmantaṃ anuruddhaṃ etad avoca: “byākataṃ kho, āvuso anuruddha, āyasmatā revatena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ anuruddhaṃ pucchāma: ‘ramaṇīyaṃ, āvuso anuruddha, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṃ sobheyyā’” ti?
“Idh’āvuso Sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Seyyathāpi, āvuso Sāriputta, cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya; evam eva kho, āvuso Sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Evarūpena kho, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā” ti.
336
Evaṃ vutte, āyasmā Sāriputto āyasmantaṃ mahākassapaṃ etad avoca: “byākataṃ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma: ‘ramaṇīyaṃ, āvuso kassapa, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso kassapa, bhikkhunā gosiṅgasālavanaṃ sobheyyā’” ti?
“Idh’āvuso Sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo hoti vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā” ti.
337
Evaṃ vutte, āyasmā Sāriputto āyasmantaṃ Mahāmoggallānaṃ etad avoca: “byākataṃ kho, āvuso Moggallāna, āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma: ‘ramaṇīyaṃ, āvuso Moggallāna, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso Moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’” ti?
“Idh’āvuso Sāriputta, dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti, dhammī ca nesaṃ kathā pavattinī hoti. Evarūpena kho, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā” ti.
338
Atha kho āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad avoca: “byākataṃ kho, āvuso Sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma: ‘ramaṇīyaṃ, āvuso Sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’” ti?
“Idh’āvuso Moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Seyyathāpi, āvuso Moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa. So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya.
Evam eva kho, āvuso Moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Evarūpena kho, āvuso Moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā” ti.
339
Atha kho āyasmā Sāriputto te āyasmante etad avoca: “byākataṃ kho, āvuso, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Āyāmāvuso, yena Bhagavā ten’upasaṅkamissāma; upasaṅkamitvā etam atthaṃ Bhagavato ārocessāma. Yathā no Bhagavā byākarissati tathā naṃ dhāressāmā” ti.
“Evam āvuso” ti kho te āyasmanto āyasmato Sāriputtassa paccassosuṃ. Atha kho te āyasmanto yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca: “idha, bhante, āyasmā ca revato āyasmā ca Ānando yenāhaṃ ten’upasaṅkamiṃsu dhammassavanāya. Addasaṃ kho ahaṃ, bhante, āyasmantañ ca revataṃ āyasmantañ ca ānandaṃ dūrato va āgacchante. Disvāna āyasmantaṃ ānandaṃ etad avocaṃ: ‘etu kho āyasmā ānando. Svāgataṃ āyasmato ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. Ramaṇīyaṃ, āvuso Ānanda, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso Ānanda, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ ti? Evaṃ vutte, bhante, āyasmā Ānando maṃ etad avoca: ‘idh’āvuso, Sāriputta, bhikkhu bahussuto hoti sutadharo …pe… anusayasamugghātāya. Evarūpena kho, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’” ti.
“Sādhu sādhu, Sāriputta. Yathā taṃ ānandova sammā byākaramāno byākareyya. Ānando hi, Sāriputta, bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāyā” ti.
340
“Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ revataṃ etad avocaṃ: ‘byākataṃ kho, āvuso revata, āyasmatā ānandena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ revataṃ pucchāma—ramaṇīyaṃ, āvuso revata, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ ti? Evaṃ vutte, bhante, āyasmā revato maṃ etad avoca: ‘idh’āvuso Sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṃ cetosamatham anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. Evarūpena kho, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’” ti.
“Sādhu sādhu, Sāriputta. Yathā taṃ revatova sammā byākaramāno byākareyya. Revato hi, Sāriputta, paṭisallānārāmo paṭisallānarato, ajjhattaṃ cetosamatham anuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārānan” ti.
341
“Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ anuruddhaṃ etad avocaṃ: ‘byākataṃ kho, āvuso anuruddha, āyasmatā revatena …pe… kathaṃrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ ti. Evaṃ vutte, bhante, āyasmā Anuruddho maṃ etad avoca: ‘idh’āvuso Sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Seyyathāpi, āvuso Sāriputta, cakkhumā puriso …pe… evarūpena kho, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’” ti.
“Sādhu sādhu, Sāriputta, yathā taṃ Anuruddhova sammā byākaramāno byākareyya. Anuruddho hi, Sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketī” ti.
342
“Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ mahākassapaṃ etad avocaṃ: ‘byākataṃ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma …pe… kathaṃrūpena kho, āvuso kassapa, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ ti? Evaṃ vutte, bhante, āyasmā mahākassapo maṃ etad avoca: ‘idh’āvuso Sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti …pe… attanā ca paṃsukūliko hoti …pe… attanā ca tecīvariko hoti …pe… attanā ca appiccho hoti …pe… attanā ca santuṭṭho hoti …pe… attanā ca pavivitto hoti …pe… attanā ca asaṃsaṭṭho hoti …pe… attanā ca āraddhavīriyo hoti …pe… attanā ca sīlasampanno hoti …pe… attanā ca samādhisampanno hoti …pe… attanā ca paññāsampanno hoti … attanā ca vimuttisampanno hoti … attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’” ti.
“Sādhu sādhu, Sāriputta. Yathā taṃ kassapova sammā byākaramāno byākareyya. Kassapo hi, Sāriputta, attanā ca āraññiko āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī” ti.
343
“Evaṃ vutte, ahaṃ bhante āyasmantaṃ Mahāmoggallānaṃ etad avocaṃ: ‘byākataṃ kho, āvuso Moggallāna, āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma …pe… kathaṃrūpena, āvuso Moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ ti? Evaṃ vutte, bhante, āyasmā Mahāmoggallāno maṃ etad avoca: ‘idh’āvuso Sāriputta, dve bhikkhū abhidhammakathaṃ kathenti. Te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti, dhammī ca nesaṃ kathā pavattinī hoti. Evarūpena kho, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’” ti.
“Sādhu sādhu, Sāriputta, yathā taṃ Moggallānova sammā byākaramāno byākareyya. Moggallāno hi, Sāriputta, dhammakathiko” ti.
344
Evaṃ vutte, āyasmā Mahāmoggallāno Bhagavantaṃ etad avoca: “atha khvāhaṃ, bhante, āyasmantaṃ Sāriputtaṃ etad avocaṃ: ‘byākataṃ kho, āvuso Sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma—ramaṇīyaṃ, āvuso Sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti. Kathaṃrūpena, āvuso Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ ti? Evaṃ vutte, bhante, āyasmā Sāriputto maṃ etad avoca: ‘idh’āvuso Moggallāna, bhikkhu cittaṃ vasaṃ vatteti no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Seyyathāpi, āvuso Moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa. So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya. Evam eva kho, āvuso Moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Evarūpena kho, āvuso Moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’” ti.
“Sādhu sādhu, Moggallāna. Yathā taṃ Sāriputtova sammā byākaramāno byākareyya. Sāriputto hi, Moggallāna, cittaṃ vasaṃ vatteti no ca Sāriputto cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharatī” ti.
345
Evaṃ vutte, āyasmā Sāriputto Bhagavantaṃ etad avoca: “kassa nu kho, bhante, subhāsitan” ti?
“Sabbesaṃ vo, Sāriputta, subhāsitaṃ pariyāyena. Api ca mamapi suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṃ sobheyya. Idha, Sāriputta, bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā: ‘na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me nānupādāya āsavehi cittaṃ vimuccissatī’ ti. Evarūpena kho, Sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā” ti.
Idam avoca Bhagavā. Attamanā te āyasmanto Bhagavato bhāsitaṃ abhinandun ti.
Mahāgosiṅgasuttaṃ niṭṭhitaṃ dutiyaṃ.