小萨遮经


未完稿

Cūḷasaccaka Sutta

353

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ.

Tena kho pana samayena saccako Nigaṇṭhaputto Vesāliyaṃ paṭivasati bhassappavādako paṇḍitavādo sādhusammato bahujanassa. So Vesāliyaṃ parisati evaṃ vācaṃ bhāsati: “nāhaṃ taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā, saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ. Thūṇaṃ cepāhaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ, sāpi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya. Ko pana vādo manussabhūtassā” ti?

Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya vesāliṃ piṇḍāya pāvisi. Addasā kho saccako Nigaṇṭhaputto Vesāliyaṃ jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno āyasmantaṃ assajiṃ dūrato va āgacchantaṃ. Disvāna yenāyasmā assaji ten’upasaṅkami; upasaṅkamitvā āyasmatā assajinā saddhiṃ sammodi.

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhito kho saccako Nigaṇṭhaputto āyasmantaṃ assajiṃ etad avoca: “kathaṃ pana, bho assaji, samaṇo Gotamo sāvake vineti, kathaṃbhāgā ca pana samaṇassa Gotamassa sāvakesu anusāsanī bahulā pavattatī” ti?

“Evaṃ kho, aggivessana, Bhagavā sāvake vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattati: ‘rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Rūpaṃ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ ti. Evaṃ kho, aggivessana, Bhagavā sāvake vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattatī” ti.

“Dussutaṃ vata, bho assaji, assumha ye mayaṃ evaṃvādiṃ samaṇaṃ Gotamaṃ assumha. Appeva nāma mayaṃ kadāci karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma, appeva nāma siyā kocid eva kathāsallāpo, appeva nāma tasmā pāpakā diṭṭhigatā viveceyyāmā” ti.

354

Tena kho pana samayena pañcamattāni licchavisatāni santhāgāre sannipatitāni honti kenacideva karaṇīyena. Atha kho saccako Nigaṇṭhaputto yena te licchavī ten’upasaṅkami; upasaṅkamitvā te licchavī etad avoca: “abhikkamantu bhonto licchavī, abhikkamantu bhonto licchavī, ajja me samaṇena Gotamena saddhiṃ kathāsallāpo bhavissati. Sace me samaṇo Gotamo tathā patiṭṭhissati yathā ca me ñātaññatarena sāvakena assajinā nāma bhikkhunā patiṭṭhitaṃ, seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya; evamevāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikākammakāro mahantaṃ soṇḍikākiḷañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya; evamevāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikādhutto vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nipphoṭeyya; evamevāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nipphoṭessāmi. Seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhetvā sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷati; evamevāhaṃ samaṇaṃ Gotamaṃ sāṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. Abhikkamantu bhonto licchavī, abhikkamantu bhonto licchavī, ajja me samaṇena Gotamena saddhiṃ kathāsallāpo bhavissatī” ti.

Tatrekacce licchavī evam āhaṃsu: “kiṃ samaṇo Gotamo saccakassa Nigaṇṭhaputtassa vādaṃ āropessati, atha kho saccako Nigaṇṭhaputto samaṇassa Gotamassa vādaṃ āropessatī” ti?

Ekacce licchavī evam āhaṃsu: “kiṃ so bhavamāno saccako Nigaṇṭhaputto yo Bhagavato vādaṃ āropessati, atha kho Bhagavā saccakassa Nigaṇṭhaputtassa vādaṃ āropessatī” ti?

Atha kho saccako Nigaṇṭhaputto pañcamattehi licchavisatehi parivuto yena Mahāvanaṃ kūṭāgārasālā ten’upasaṅkami.

355

Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho saccako Nigaṇṭhaputto yena te bhikkhū ten’upasaṅkami; upasaṅkamitvā te bhikkhū etad avoca: “kahaṃ nu kho, bho, etarahi so bhavaṃ Gotamo viharati? Dassanakāmā hi mayaṃ taṃ bhavantaṃ Gotaman” ti.

“Esa, aggivessana, Bhagavā Mahāvanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno” ti.

Atha kho saccako Nigaṇṭhaputto mahatiyā licchaviparisāya saddhiṃ Mahāvanaṃ ajjhogāhetvā yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Tepi kho licchavī appekacce Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu, appekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃsu. Appekacce yena Bhagavā tenañjaliṃ paṇāmetvā ekam antaṃ nisīdiṃsu, appekacce Bhagavato santike nāmagottaṃ sāvetvā ekam antaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekam antaṃ nisīdiṃsu.

356

Ekam antaṃ nisinno kho saccako Nigaṇṭhaputto Bhagavantaṃ etad avoca: “puccheyyāhaṃ bhavantaṃ Gotamaṃ kiñcideva desaṃ, sace me bhavaṃ Gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā” ti.

“Puccha, aggivessana, yadākaṅkhasī” ti.

“Kathaṃ pana bhavaṃ Gotamo sāvake vineti, kathaṃbhāgā ca pana bhoto Gotamassa sāvakesu anusāsanī bahulā pavattatī” ti?

“Evaṃ kho ahaṃ, aggivessana, sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattati: ‘rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Rūpaṃ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ ti. Evaṃ kho ahaṃ, aggivessana, sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatī” ti.

“Upamā maṃ, bho Gotama, paṭibhātī” ti.

“Paṭibhātu taṃ, aggivessanā” ti Bhagavā avoca.

“Seyyathāpi, bho Gotama, ye kecime bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya. Evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Seyyathāpi vā pana, bho Gotama, ye kecime balakaraṇīyā kammantā karīyanti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya. Evamete balakaraṇīyā kammantā karīyanti.

Evam eva kho, bho Gotama, rūpattāyaṃ purisapuggalo rūpe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati, vedanattāyaṃ purisapuggalo vedanāyaṃ patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati, saññattāyaṃ purisapuggalo saññāyaṃ patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati, saṅkhārattāyaṃ purisapuggalo saṅkhāresu patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati, viññāṇattāyaṃ purisapuggalo viññāṇe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavatī” ti.

“Nanu tvaṃ, aggivessana, evaṃ vadesi: ‘rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṃ me attā’” ti?

“Ahañhi, bho Gotama, evaṃ vadāmi: ‘rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṃ me attā’ ti, ayañ ca mahatī janatā” ti.

“Kiñhi te, aggivessana, mahatī janatā karissati? Iṅgha tvaṃ, aggivessana, sakaññeva vādaṃ nibbeṭhehī” ti.

“Ahañhi, bho Gotama, evaṃ vadāmi: ‘rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṃ me attā’” ti.

357

“Tena hi, aggivessana, taññevettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, aggivessana, vatteyya rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso—ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ, seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā pana rañño Māgadhassa ajātasattussa vedehiputtassā” ti?

“Vatteyya, bho Gotama, rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso—ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ, seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā pana rañño Māgadhassa ajātasattussa vedehiputtassa. Imesampi hi, bho Gotama, saṅghānaṃ gaṇānaṃ—Seyyathidaṃ—vajjīnaṃ mallānaṃ—vattati sakasmiṃ vijite vaso—ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ. Kiṃ pana rañño khattiyassa muddhāvasittassa, seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā pana rañño Māgadhassa ajātasattussa vedehiputtassa? Vatteyya, bho Gotama, vattituñca marahatī” ti.

“Taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi: ‘rūpaṃ me attā’ ti, vattati te tasmiṃ rūpe vaso—evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī” ti? Evaṃ vutte, saccako Nigaṇṭhaputto tuṇhī ahosi. Dutiyampi kho Bhagavā saccakaṃ Nigaṇṭhaputtaṃ etad avoca: “taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi: ‘rūpaṃ me attā’ ti, vattati te tasmiṃ rūpe vaso—evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī” ti? Dutiyampi kho saccako Nigaṇṭhaputto tuṇhī ahosi. Atha kho Bhagavā saccakaṃ Nigaṇṭhaputtaṃ etad avoca: “byākarohi dāni, aggivessana, na dāni te tuṇhībhāvassa kālo. Yo koci, aggivessana Tathāgatena yāvatatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākaroti, etthevassa sattadhā muddhā phalatī” ti.

Tena kho pana samayena vajirapāṇi yakkho āyasaṃ vajiraṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ saccakassa Nigaṇṭhaputtassa uparivehāsaṃ ṭhito hoti: “sacāyaṃ saccako Nigaṇṭhaputto Bhagavatā yāvatatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati etthevassa sattadhā muddhaṃ phālessāmī” ti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ Bhagavā c’eva passati saccako ca Nigaṇṭhaputto.

Atha kho saccako Nigaṇṭhaputto bhīto saṃviggo lomahaṭṭhajāto Bhagavantaṃ yeva tāṇaṃ gavesī Bhagavantaṃ yeva leṇaṃ gavesī Bhagavantaṃ yeva saraṇaṃ gavesī Bhagavantaṃ etad avoca: “pucchatu maṃ bhavaṃ Gotamo, byākarissāmī” ti.

358

“Taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi: ‘rūpaṃ me attā’ ti, vattati te tasmiṃ rūpe vaso—evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī” ti?

“No h’idaṃ, bho Gotama”.

“Manasi karohi, aggivessana; manasi karitvā kho, aggivessana, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi: ‘vedanā me attā’ ti, vattati te tissaṃ vedanāyaṃ vaso—evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī” ti?

“No h’idaṃ, bho Gotama”.

“Manasi karohi, aggivessana; manasi karitvā kho, aggivessana, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi: ‘saññā me attā’ ti, vattati te tissaṃ saññāyaṃ vaso—evaṃ me saññā hotu, evaṃ me saññā mā ahosī” ti?

“No h’idaṃ, bho Gotama”.

“Manasi karohi, aggivessana; manasi karitvā kho, aggivessana, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi: ‘saṅkhārā me attā’ ti, vattati te tesu saṅkhāresu vaso—evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun” ti?

“No h’idaṃ, bho Gotama”.

“Manasi karohi, aggivessana; manasi karitvā kho, aggivessana, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Taṃ kiṃ maññasi, aggivessana, yaṃ tvaṃ evaṃ vadesi: ‘viññāṇaṃ me attā’ ti, vattati te tasmiṃ viññāṇe vaso—evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī” ti?

“No h’idaṃ, bho Gotama”.

“Manasi karohi, aggivessana; manasi karitvā kho, aggivessana, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Taṃ kiṃ maññasi, aggivessana, rūpaṃ niccaṃ vā aniccaṃ vā” ti?

“Aniccaṃ, bho Gotama”.

“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?

“Dukkhaṃ, bho Gotama”.

“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?

“No h’idaṃ, bho Gotama”.

“Taṃ kiṃ maññasi, aggivessana, vedanā …pe… saññā …pe… saṅkhārā …pe… taṃ kiṃ maññasi, aggivessana, viññāṇaṃ niccaṃ vā aniccaṃ vā” ti?

“Aniccaṃ, bho Gotama”.

“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?

“Dukkhaṃ, bho Gotama”.

“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?

“No h’idaṃ, bho Gotama”.

“Taṃ kiṃ maññasi, aggivessana, yo nu kho dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito, dukkhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati, api nu kho so sāmaṃ vā dukkhaṃ parijāneyya, dukkhaṃ vā parikkhepetvā vihareyyā” ti?

“Kiñhi siyā, bho Gotama? No h’idaṃ, bho Gotamā” ti.

“Taṃ kiṃ maññasi, aggivessana, nanu tvaṃ evaṃ sante dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito, dukkhaṃ: ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassasī” ti?

“Kiñhi no siyā, bho Gotama? Evam etaṃ, bho Gotamā” ti.

359

“Seyyathāpi, aggivessana, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya. So tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ. Tam enaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya. So tattha pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṃ?

Evam eva kho tvaṃ, aggivessana, mayā sakasmiṃ vāde samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno ritto tuccho aparaddho. Bhāsitā kho pana te esā, aggivessana, Vesāliyaṃ parisati vācā: ‘nāhaṃ taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā, saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ. Thūṇaṃ cepāhaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sāpi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya. Ko pana vādo manussabhūtassā’ ti? Tuyhaṃ kho pana, aggivessana, appekaccāni sedaphusitāni nalāṭā muttāni, uttarāsaṅgaṃ vinibhinditvā bhūmiyaṃ patiṭṭhitāni. Mayhaṃ kho pana, aggivessana, natthi etarahi kāyasmiṃ sedo” ti. Iti Bhagavā tasmiṃ parisati suvaṇṇavaṇṇaṃ kāyaṃ vivari. Evaṃ vutte, saccako Nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

360

Atha kho dummukho Licchaviputto saccakaṃ Nigaṇṭhaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Bhagavantaṃ etad avoca: “upamā maṃ, Bhagavā, paṭibhātī” ti.

“Paṭibhātu taṃ, dummukhā” ti Bhagavā avoca.

“Seyyathāpi, bhante, gāmassa vā nigamassa vā avidūre pokkharaṇī. Tatrāssa kakkaṭako. Atha kho, bhante, sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī ten’upasaṅkameyyuṃ; upasaṅkamitvā taṃ pokkharaṇiṃ ogāhetvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ. Yaññad eva hi so, bhante, kakkaṭako aḷaṃ abhininnāmeyya taṃ tadeva te kumārakā vā kumārikā vā kaṭṭhena vā kathalena vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ. Evañ hi so, bhante, kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ, seyyathāpi pubbe. Evam eva kho, bhante, yāni saccakassa Nigaṇṭhaputtassa visūkāyitāni visevitāni vipphanditāni tānipi sabbāni Bhagavatā sañchinnāni sambhaggāni sampalibhaggāni; abhabbo ca dāni, bhante, saccako Nigaṇṭhaputto puna Bhagavantaṃ upasaṅkamituṃ yad idaṃ vādādhippāyo” ti.

Evaṃ vutte, saccako Nigaṇṭhaputto dummukhaṃ Licchaviputtaṃ etad avoca: “āgamehi tvaṃ, dummukha, āgamehi tvaṃ, dummukha, (…) na mayaṃ tayā saddhiṃ mantema, idha mayaṃ bhotā Gotamena saddhiṃ mantema.

361

Tiṭṭhatesā, bho Gotama, amhākañ c’eva aññesañca puthusamaṇabrāhmaṇānaṃ vācā. Vilāpaṃ vilapitaṃ maññe. Kittāvatā ca nu kho bhoto Gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī” ti?

“Idha, aggivessana, mama sāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti evam etaṃ yathābhūtaṃ sammappaññāya passati; yā kāci vedanā …pe… yā kāci saññā …pe… ye keci saṅkhārā …pe… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti evam etaṃ yathābhūtaṃ sammappaññāya passati. Ettāvatā kho, aggivessana, mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī” ti.

“Kittāvatā pana, bho Gotama, bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto” ti?

“Idha, aggivessana, bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti evam etaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti; yā kāci vedanā …pe… yā kāci saññā …pe… ye keci saṅkhārā …pe… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti evam etaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Ettāvatā kho, aggivessana, bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto.

Evaṃ vimuttacitto kho, aggivessana, bhikkhu tīhi anuttariyehi samannāgato hoti—dassanānuttariyena, paṭipadānuttariyena, vimuttānuttariyena. Evaṃ vimuttacitto kho, aggivessana, bhikkhu tathāgataññeva sakkaroti garuṃ karoti māneti pūjeti—buddho so Bhagavā bodhāya dhammaṃ deseti, danto so Bhagavā damathāya dhammaṃ deseti, santo so Bhagavā samathāya dhammaṃ deseti, tiṇṇo so Bhagavā taraṇāya dhammaṃ deseti, parinibbuto so Bhagavā parinibbānāya dhammaṃ desetī” ti.

362

Evaṃ vutte, saccako Nigaṇṭhaputto Bhagavantaṃ etad avoca: “mayameva, bho Gotama, dhaṃsī, mayaṃ pagabbā, ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. Siyā hi, bho Gotama, hatthiṃ pabhinnaṃ āsajja purisassa sotthibhāvo, na tveva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. Siyā hi, bho Gotama, pajjalitaṃ aggikkhandhaṃ āsajja purisassa sotthibhāvo, na tveva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. Siyā hi, bho Gotama, āsīvisaṃ ghoravisaṃ āsajja purisassa sotthibhāvo, na tveva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. Mayameva, bho Gotama, dhaṃsī, mayaṃ pagabbā, ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. Adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena.

363

Atha kho saccako Nigaṇṭhaputto Bhagavato adhivāsanaṃ viditvā te licchavī āmantesi: “suṇantu me bhonto licchavī, samaṇo me Gotamo nimantito svātanāya saddhiṃ bhikkhusaṅghena. Tena me abhihareyyātha yamassa patirūpaṃ maññeyyāthā” ti.

Atha kho te licchavī tassā rattiyā accayena saccakassa Nigaṇṭhaputtassa pañcamattāni thālipākasatāni bhattābhihāraṃ abhihariṃsu. Atha kho Nigaṇṭhaputto sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: “kālo, bho Gotama, niṭṭhitaṃ bhattan” ti.

Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena saccakassa Nigaṇṭhaputtassa ārāmo ten’upasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho saccako Nigaṇṭhaputto buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho saccako Nigaṇṭhaputto Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekam antaṃ nisīdi.

Ekam antaṃ nisinno kho saccako Nigaṇṭhaputto Bhagavantaṃ etad avoca: “yam idaṃ, bho Gotama, dāne puññañca puññamahī ca taṃ dāyakānaṃ sukhāya hotū” ti.

“Yaṃ kho, aggivessana, tādisaṃ dakkhiṇeyyaṃ āgamma avītarāgaṃ avītadosaṃ avītamohaṃ, taṃ dāyakānaṃ bhavissati. Yaṃ kho, aggivessana, mādisaṃ dakkhiṇeyyaṃ āgamma vītarāgaṃ vītadosaṃ vītamohaṃ, taṃ tuyhaṃ bhavissatī” ti.

Cūḷasaccakasuttaṃ niṭṭhitaṃ pañcamaṃ.