鞞兰若经
444
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.
Tena kho pana samayena verañjakā brāhmaṇagahapatikā Sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho verañjakā brāhmaṇagahapatikā:
“samaṇo khalu, bho, Gotamo sakyaputto sakyakulā pabbajito Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ‘iti pi so Bhagavā Arahaṃ Sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho Bhagavā’. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī” ti.
Atha kho verañjakā brāhmaṇagahapatikā yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā appekacce Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu; appekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃsu; appekacce yena Bhagavā tenañjaliṃ paṇāmetvā ekam antaṃ nisīdiṃsu; appekacce Bhagavato santike nāmagottaṃ sāvetvā ekam antaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinnā kho verañjakā brāhmaṇagahapatikā Bhagavantaṃ etad avocuṃ: “ko nu kho, bho Gotama, hetu, ko paccayo yena m’idh’ekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti? Ko pana, bho Gotama, hetu, ko paccayo yena m’idh’ekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī” ti?
“Adhammacariyāvisamacariyāhetu kho, gahapatayo, evam’idh’ekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Dhammacariyāsamacariyāhetu kho, gahapatayo, evam’idh’ekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī” ti.
“Na kho mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājānāma. Sādhu no bhavaṃ Gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājāneyyāmā” ti. “Tena hi, gahapatayo, suṇātha sādhukaṃ manasi karotha, bhāsissāmī” ti. “Evaṃ, bho” ti kho verañjakā brāhmaṇagahapatikā Bhagavato paccassosuṃ. Bhagavā etad avoca:
“Tividhaṃ kho, gahapatayo, kāyena adhammacārī visamacārī hoti, catubbidhaṃ vācāya adhammacārī visamacārī hoti, tividhaṃ manasā adhammacārī visamacārī hoti.
Kathañ ca, gahapatayo, tividhaṃ kāyena adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco pāṇātipātī hoti. Luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ … taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesumicchācārī kho pana hoti. Yā tā māturakkhitā … tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho, gahapatayo, tividhaṃ kāyena adhammacārī visamacārī hoti.
Kathañ ca, gahapatayo, catubbidhaṃ vācāya adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco musāvādī hoti. Sabhāgato vā … sampajānamusā bhāsitā hoti. Pisuṇavāco kho pana hoti. Ito sutvā amutra akkhātā … vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco kho pana hoti. Yā sā vācā aṇḍakā kakkasā … tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho pana hoti. Akālavādī … apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho, gahapatayo, catubbidhaṃ vācāya adhammacārī visamacārī hoti.
Kathañ ca, gahapatayo, tividhaṃ manasā adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco abhijjhālu hoti …pe… taṃ mamassā’ ti. Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ‘ime sattā haññantu vā … mā vā ahesun’ ti. Micchādiṭṭhiko kho pana hoti viparītadassano: ‘natthi dinnaṃ, natthi yiṭṭhaṃ … sacchikatvā pavedentī’ ti. Evaṃ kho, gahapatayo, tividhaṃ manasā adhammacārī visamacārī hoti.
Evaṃ adhammacariyāvisamacariyāhetu kho, gahapatayo, evam’idh’ekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
Tividhaṃ kho, gahapatayo, kāyena dhammacārī samacārī hoti, catubbidhaṃ vācāya dhammacārī samacārī hoti, tividhaṃ manasā dhammacārī samacārī hoti.
Kathañ ca, gahapatayo, tividhaṃ kāyena dhammacārī samacārī hoti? Idha, gahapatayo, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa … taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesumicchācāraṃ pahāya … tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho, gahapatayo, tividhaṃ kāyena dhammacārī samacārī hoti.
Kathañ ca, gahapatayo, catubbidhaṃ vācāya dhammacārī samacārī hoti? Idha, gahapatayo, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā …pe… na sampajānamusā bhāsitā hoti. Pisuṇaṃ vācaṃ pahāya … samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya … tathārūpaṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya … kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho, gahapatayo, catubbidhaṃ vācāya dhammacārī samacārī hoti.
Kathañ ca, gahapatayo, tividhaṃ manasā dhammacārī samacārī hoti? Idha, gahapatayo, ekacco anabhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhātā hoti: ‘aho vata yaṃ parassa, taṃ mamassā’ ti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ‘ime sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantū’ ti. Sammādiṭṭhiko kho pana hoti aviparītadassano: ‘atthi dinnaṃ, atthi yiṭṭhaṃ … sayaṃ abhiññā sacchikatvā pavedentī’ ti. Evaṃ kho, gahapatayo, tividhaṃ manasā dhammacārī samacārī hoti.
Evaṃ dhammacariyāsamacariyāhetu kho, gahapatayo, evam’idh’ekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyan’ ti; ṭhānaṃ kho pan’etaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brāhmaṇamahāsālānaṃ …pe… gahapatimahāsālānaṃ sahabyataṃ upapajjeyyan’ ti; ṭhānaṃ kho pan’etaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā gahapatimahāsālānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā Cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyan’ ti; ṭhānaṃ kho pan’etaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā Cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā Tāvatiṃsānaṃ devānaṃ … yāmānaṃ devānaṃ … tusitānaṃ devānaṃ … nimmānaratīnaṃ devānaṃ … paranimmitavasavattīnaṃ devānaṃ … brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyyan’ ti; ṭhānaṃ kho pan’etaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyyan’ ti; ṭhānaṃ kho pan’etaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā parittābhānaṃ devānaṃ …pe… appamāṇābhānaṃ devānaṃ … ābhassarānaṃ devānaṃ … parittasubhānaṃ devānaṃ … appamāṇasubhānaṃ devānaṃ … subhakiṇhānaṃ devānaṃ … vehapphalānaṃ devānaṃ … avihānaṃ devānaṃ … atappānaṃ devānaṃ … sudassānaṃ devānaṃ … sudassīnaṃ devānaṃ … akaniṭṭhānaṃ devānaṃ … ākāsānañcāyatanūpagānaṃ devānaṃ … viññāṇañcāyatanūpagānaṃ devānaṃ … ākiñcaññāyatanūpagānaṃ devānaṃ … nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan’ ti; ṭhānaṃ kho pan’etaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī: ‘aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ ti; ṭhānaṃ kho pan’etaṃ vijjati, ‘yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī’” ti.
Evaṃ vutte, verañjakā brāhmaṇagahapatikā Bhagavantaṃ etad avocuṃ: “abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ ti; evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ ca bhikkhusaṅghañ ca. Upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate” ti.
Verañjakasuttaṃ niṭṭhitaṃ dutiyaṃ.