小广破经


Cūḷavedalla Sutta

460

如是我闻。一时世尊住王舍城竹林喂松鼠处。

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.

尔时,优婆塞毗舍佉前往比丘尼法授处,礼敬已,坐于一旁,对她说:「尊者!都说『有身、有身』,尊者!那世尊说什么是有身?」

Atha kho Visākho upāsako yena Dhammadinnā bhikkhunī ten’upasaṅkami; upasaṅkamitvā Dhammadinnaṃ bhikkhuniṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho Visākho upāsako Dhammadinnaṃ bhikkhuniṃ etad avoca: “‘sakkāyo sakkāyo’ ti, ayye, vuccati. Katamo nu kho, ayye, sakkāyo vutto Bhagavatā” ti?

「朋友毗舍佉!世尊说五取蕴是有身,此即是——色取蕴、受取蕴、想取蕴、行取蕴、识取蕴,朋友毗舍佉!世尊说五取蕴是有身。」

“Pañca kho ime, āvuso Visākha, upādānakkhandhā sakkāyo vutto Bhagavatā, seyyathidaṃ — rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime kho, āvuso Visākha, pañcupādānakkhandhā sakkāyo vutto Bhagavatā” ti.

「善哉,尊者!」优婆塞毗舍佉欢喜、随喜于比丘尼法授之所说,进一步问道:「尊者!都说『有身集、有身集』,尊者!那世尊说什么是有身集?」

“Sādhayye” ti kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā Dhammadinnaṃ bhikkhuniṃ uttariṃ pañhaṃ apucchi: “‘sakkāyasamudayo sakkāyasamudayo’ ti, ayye, vuccati. Katamo nu kho, ayye, sakkāyasamudayo vutto Bhagavatā” ti?

「朋友毗舍佉!此倾向于有、与喜贪俱、彼彼乐著之渴爱,此即是——欲爱、有爱、离有爱,朋友毗舍佉!世尊说此是有身集。」

“Yāyaṃ, āvuso Visākha, taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ — kāmataṇhā bhavataṇhā vibhavataṇhā; ayaṃ kho, āvuso Visākha, sakkāyasamudayo vutto Bhagavatā” ti.

「尊者!都说『有身灭、有身灭』,尊者!那世尊说什么是有身灭?」

“‘Sakkāyanirodho sakkāyanirodho’ ti, ayye, vuccati. Katamo nu kho, ayye, sakkāyanirodho vutto Bhagavatā” ti?

「朋友毗舍佉!即此渴爱之无余离贪、灭、舍、弃、解脱、无执著,朋友毗舍佉!世尊说此是有身灭。」

“Yo kho, āvuso Visākha, tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo; ayaṃ kho, āvuso Visākha, sakkāyanirodho vutto Bhagavatā” ti.

「尊者!都说『有身灭行道、有身灭行道』,尊者!那世尊说什么是有身灭行道?」

“‘Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminī paṭipadā’ ti, ayye, vuccati. Katamā nu kho, ayye, sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā” ti?

「朋友毗舍佉!世尊说唯此八支圣道是有身灭行道,此即是——正见、正思维、正语、正业、正命、正精进、正念、正定。」

“Ayam eva kho, āvuso Visākha, ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā, seyyathidaṃ — sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhī” ti.

「尊者!那么,此取即是五取蕴,还是此取异于五取蕴?」

“Taññeva nu kho, ayye, upādānaṃ te pañcupādānakkhandhā udāhu aññatra pañcahupādānakkhandhehi upādānan” ti?

「朋友毗舍佉!此取不是五取蕴,此取亦非异于五取蕴,朋友毗舍佉!对五取蕴的欲、贪才是这里的取。」

“Na kho, āvuso Visākha, taññeva upādānaṃ te pañcupādānakkhandhā, nāpi aññatra pañcahupādānakkhandhehi upādānaṃ. Yo kho, āvuso Visākha, pañcasu upādānakkhandhesu chandarāgo taṃ tattha upādānan” ti.

「尊者!如何而生有身见?」

“Kathaṃ panāyye, sakkāyadiṭṭhi hotī” ti?

「朋友毗舍佉!无闻凡夫未见诸圣人、未晓圣法、未修习圣法,未见诸善人、未晓善人法、未修习善人法,从自身见色,或认为自身有色,或色在自身中,或自身在色中,受⋯⋯想⋯⋯行⋯⋯,从自身见识,或认为自身有识,或识在自身中,或自身在识中,朋友毗舍佉!如是而生有身见。」

“Idh’āvuso Visākha, assutavā puthujjano, ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ … pe … saññaṃ … saṅkhāre … viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho, āvuso Visākha, sakkāyadiṭṭhi hotī” ti.

「尊者!如何不生有身见?」

“Kathaṃ panāyye, sakkāyadiṭṭhi na hotī” ti?

「朋友毗舍佉!多闻圣弟子见诸圣人、晓圣法、善修习圣法,见诸善人、晓善人法、善修习善人法,从自身不见色,或不认为自身有色,或色不在自身中,或自身不在色中,受⋯⋯想⋯⋯行⋯⋯,从自身不见识,或不认为自身有识,或识不在自身中,或自身不在识中,朋友毗舍佉!如是不生有身见。」

“Idh’āvuso Visākha, sutavā ariyasāvako, ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ, na vedanaṃ … pe … na saññaṃ … na saṅkhāre … na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho, āvuso Visākha, sakkāyadiṭṭhi na hotī” ti.

「尊者!什么是八支圣道?」

“Katamo panāyye, ariyo aṭṭhaṅgiko maggo” ti?

「朋友毗舍佉!此八支圣道即是——正见、正思维、正语、正业、正命、正精进、正念、正定。」

“Ayam eva kho, āvuso Visākha, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ — sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhī” ti.

「尊者!八支圣道是有为还是无为?」

“Ariyo panāyye, aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhato” ti?

「朋友毗舍佉!八支圣道是有为。」

“Ariyo kho, āvuso Visākha, aṭṭhaṅgiko maggo saṅkhato” ti.

「尊者!三蕴摄于八支圣道,还是八支圣道摄于三蕴?」

“Ariyena nu kho, ayye, aṭṭhaṅgikena maggena tayo khandhā saṅgahitā udāhu tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito” ti?

「朋友毗舍佉!三蕴不摄于八支圣道,朋友毗舍佉!八支圣道摄于三蕴,朋友毗舍佉!正语、正业、正命等法摄于戒蕴,正精进、正念、正定等法摄于定蕴,正见、正思维等法摄于慧蕴。」

“Na kho, āvuso Visākha, ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā; tīhi ca kho, āvuso Visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito. Yā c’āvuso Visākha, sammāvācā yo ca sammākammanto yo ca sammāājīvo ime dhammā sīlakkhandhe saṅgahitā. Yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi ime dhammā samādhikkhandhe saṅgahitā. Yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā” ti.

「尊者!何为定?何法为定的相?何法为定的资具?何法为定的修习?」

“Katamo panāyye, samādhi, katame dhammā samādhinimittā, katame dhammā samādhiparikkhārā, katamā samādhibhāvanā” ti?

「朋友毗舍佉!心的一境性为定,四念处为定的相,四正勤为定的资具,唯彼等法的习行、修习、多作为定的修习。」

“Yā kho, āvuso Visākha, cittassa ekaggatā ayaṃ samādhi; cattāro satipaṭṭhānā samādhinimittā; cattāro sammappadhānā samādhiparikkhārā. Yā tesaṃ yeva dhammānaṃ āsevanā bhāvanā bahulīkammaṃ, ayaṃ ettha samādhibhāvanā” ti.

「尊者!有几种行?」

“Kati panāyye, saṅkhārā” ti?

「朋友毗舍佉!有三种行——身行、语行、意行。」

“Tayo’me, āvuso Visākha, saṅkhārā — kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro” ti.

「尊者!什么是身行?什么是语行?什么是意行?」

“Katamo panāyye, kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro” ti?

「朋友毗舍佉!入息出息是身行,寻伺是语行,想受是心行。」

“Assāsapassāsā kho, āvuso Visākha, kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro” ti.

「尊者!为何入息出息是身行?为何寻伺是语行?为何想受是心行?」

“Kasmā panāyye, assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro” ti?

「朋友毗舍佉!入息出息是身法,系属于身,是故入息出息是身行,朋友毗舍佉!先有寻伺,而后发为言语,是故寻伺是语行,朋友毗舍佉!想受是心所法,系属于心,是故想受是心行。」

“Assāsapassāsā kho, āvuso Visākha, kāyikā ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho, āvuso Visākha, vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā ete dhammā cittappaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro” ti.

「尊者!如何入想受灭定?」

“Kathaṃ panāyye, saññāvedayitanirodhasamāpatti hotī” ti?

「朋友毗舍佉!入想受灭定的比丘不作如是想:『我将入想受灭』,或『我入想受灭』,或『我已入想受灭』,而是其心先已如此修习,故趣向于此。」

“Na kho, āvuso Visākha, saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti: ‘ahaṃ saññāvedayitanirodhaṃ samāpajjissan’ ti vā, ‘ahaṃ saññāvedayitanirodhaṃ samāpajjāmī’ ti vā, ‘ahaṃ saññāvedayitanirodhaṃ samāpanno’ ti vā. Atha khvāssa pubbe va tathā cittaṃ bhāvitaṃ hoti yaṃ taṃ tathattāya upanetī” ti.

「尊者!入想受灭定的比丘何法先灭?是身行、还是语行、还是心行?」

“Saññāvedayitanirodhaṃ samāpajjantassa panāyye, bhikkhuno katame dhammā paṭhamaṃ nirujjhanti — yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro” ti?

「朋友毗舍佉!入想受灭定的比丘语行先灭,而后身行,而后心行。」

“Saññāvedayitanirodhaṃ samāpajjantassa kho, āvuso Visākha, bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro” ti.

「尊者!如何出想受灭定?」

“Kathaṃ panāyye, saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotī” ti?

「朋友毗舍佉!出想受灭定的比丘不作如是想:『我将出想受灭』,或『我出想受灭』,或『我已出想受灭』,而是其心先已如此修习,故趣向于此。」

“Na kho, āvuso Visākha, saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti: ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissan’ ti vā, ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmī’ ti vā, ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhito’ ti vā. Atha khvāssa pubbe va tathā cittaṃ bhāvitaṃ hoti yaṃ taṃ tathattāya upanetī” ti.

「尊者!出想受灭定的比丘何法先起?是身行、还是语行、还是心行?」

“Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa panāyye, bhikkhuno katame dhammā paṭhamaṃ uppajjanti — yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro” ti?

「朋友毗舍佉!出想受灭定的比丘心行先起,而后身行,而后语行。」

“Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho, āvuso Visākha, bhikkhuno paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāro” ti.

「尊者!已出想受灭定的比丘得证几种触?」

“Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ panāyye, bhikkhuṃ kati phassā phusantī” ti?

「朋友毗舍佉!已出想受灭定的比丘得证三种触——空触、无相触、无愿触。」

“Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho, āvuso Visākha, bhikkhuṃ tayo phassā phusanti — suññato phasso, animitto phasso, appaṇihito phasso” ti.

「尊者!已出想受灭定的比丘的心趣向于何、倾向于何、导向于何?」

“Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa panāyye, bhikkhuno kiṃninnaṃ cittaṃ hoti kiṃpoṇaṃ kiṃpabbhāran” ti?

「朋友毗舍佉!已出想受灭定的比丘的心趣向于远离、倾向于远离、导向于远离。」

“Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho, āvuso Visākha, bhikkhuno vivekaninnaṃ cittaṃ hoti, vivekapoṇaṃ vivekapabbhāran” ti.

「尊者!有几种受?」

“Kati panāyye, vedanā” ti?

「朋友毗舍佉!有三种受——乐受、苦受、不苦不乐受。」

“Tisso kho imā, āvuso Visākha, vedanā — sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā” ti.

「尊者!什么是乐受?什么是苦受?什么是不苦不乐受?」

“Katamā panāyye, sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā vedanā” ti?

「朋友毗舍佉!凡身心的乐、可意的觉受即乐受,朋友毗舍佉!凡身心的苦、不可意的觉受即苦受,朋友毗舍佉!凡身心的非可意非不可意的觉受即不苦不乐受。」

“Yaṃ kho, āvuso Visākha, kāyikaṃ vā cetasikaṃ vā sukhaṃ sātaṃ vedayitaṃ — ayaṃ sukhā vedanā. Yaṃ kho, āvuso Visākha, kāyikaṃ vā cetasikaṃ vā dukkhaṃ asātaṃ vedayitaṃ — ayaṃ dukkhā vedanā. Yaṃ kho, āvuso Visākha, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsātaṃ vedayitaṃ — ayaṃ adukkhamasukhā vedanā” ti.

「尊者!乐受何乐何苦?苦受何乐何苦?不苦不乐受何乐何苦?」

“Sukhā panāyye, vedanā kiṃsukhā kiṃdukkhā, dukkhā vedanā kiṃsukhā kiṃdukkhā, adukkhamasukhā vedanā kiṃsukhā kiṃdukkhā” ti?

「朋友毗舍佉!乐受的保持为乐,变异为苦,苦受的保持为苦,变异为乐,不苦不乐受的觉知为乐,不觉知为苦。」

“Sukhā kho, āvuso Visākha, vedanā ṭhitisukhā vipariṇāmadukkhā; dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā; adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā” ti.

「尊者!于乐受有何随眠潜在?于苦受有何随眠潜在?于不苦不乐受有何随眠潜在?」

“Sukhāya panāyye, vedanāya kiṃ anusayo anuseti, dukkhāya vedanāya kiṃ anusayo anuseti, adukkhamasukhāya vedanāya kiṃ anusayo anusetī” ti?

「朋友毗舍佉!于乐受有贪的随眠潜在,于苦受有嗔的随眠潜在,于不苦不乐受有无明的随眠潜在。」

“Sukhāya kho, āvuso Visākha, vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, adukkhamasukhāya vedanāya avijjānusayo anusetī” ti.

「尊者!于所有的乐受都有贪的随眠潜在吗?于所有的苦受都有嗔的随眠潜在吗?于所有的不苦不乐受都有无明的随眠潜在吗?」

“Sabbāya nu kho, ayye, sukhāya vedanāya rāgānusayo anuseti, sabbāya dukkhāya vedanāya paṭighānusayo anuseti, sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetī” ti?

「朋友毗舍佉!不是于所有的乐受都有贪的随眠潜在,不是于所有的苦受都有嗔的随眠潜在,不是于所有的不苦不乐受都有无明的随眠潜在。」

“Na kho, āvuso Visākha, sabbāya sukhāya vedanāya rāgānusayo anuseti, na sabbāya dukkhāya vedanāya paṭighānusayo anuseti, na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetī” ti.

「尊者!于乐受当舍弃什么?于苦受当舍弃什么?于不苦不乐受当舍弃什么?」

“Sukhāya panāyye, vedanāya kiṃ pahātabbaṃ, dukkhāya vedanāya kiṃ pahātabbaṃ, adukkhamasukhāya vedanāya kiṃ pahātabban” ti?

「朋友毗舍佉!于乐受当舍弃贪的随眠,于苦受当舍弃嗔的随眠,于不苦不乐受当舍弃无明的随眠。」

“Sukhāya kho, āvuso Visākha, vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo” ti.

「尊者!于所有的乐受当舍弃贪的随眠吗?于所有的苦受当舍弃嗔的随眠吗?于所有的不苦不乐受当舍弃无明的随眠吗?」

“Sabbāya nu kho, ayye, sukhāya vedanāya rāgānusayo pahātabbo, sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo” ti?

「朋友毗舍佉!不是于所有的乐受当舍弃贪的随眠,不是于所有的苦受当舍弃嗔的随眠,不是于所有的不苦不乐受当舍弃无明的随眠。

“Na kho, āvuso Visākha, sabbāya sukhāya vedanāya rāgānusayo pahātabbo, na sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo.

「朋友毗舍佉!兹有比丘已离欲爱,已离不善法,进入并住于有寻、有伺、因离而生喜乐的初禅,因此而舍弃了贪,此处则没有贪的随眠潜在。

Idh’āvuso Visākha, bhikkhu vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Rāgaṃ tena pajahati, na tattha rāgānusayo anuseti.

「朋友毗舍佉!兹有比丘如此省思:『我何时能进入并住于圣者当下进入并住于之处?』如此于无上解脱生艳羡者,由艳羡而生忧,因此而舍弃了嗔,此处则没有嗔的随眠潜在。

Idh’āvuso Visākha, bhikkhu iti paṭisañcikkhati: ‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī’ ti? Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihāppaccayā domanassaṃ. Paṭighaṃ tena pajahati, na tattha paṭighānusayo anuseti.

「朋友毗舍佉!兹有比丘由于断乐、由于断苦,由先前的喜忧的灭尽,进入并住于不苦不乐、舍念遍净的第四禅,因此而舍弃了无明,此处则没有无明的随眠潜在。」

Idh’āvuso Visākha, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbe va somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Avijjaṃ tena pajahati, na tattha avijjānusayo anusetī” ti.

「尊者!什么是乐受的对应?」

“Sukhāya panāyye, vedanāya kiṃ paṭibhāgo” ti?

「朋友毗舍佉!乐受的对应是苦受。」

“Sukhāya kho, āvuso Visākha, vedanāya dukkhā vedanā paṭibhāgo” ti.

「尊者!什么是苦受的对应?」

“Dukkhāya pannāyye, vedanāya kiṃ paṭibhāgo” ti?

「朋友毗舍佉!苦受的对应是乐受。」

“Dukkhāya kho, āvuso Visākha, vedanāya sukhā vedanā paṭibhāgo” ti.

「尊者!什么是不苦不乐受的对应?」

“Adukkhamasukhāya panāyye, vedanāya kiṃ paṭibhāgo” ti?

「朋友毗舍佉!不苦不乐受的对应是无明。」

“Adukkhamasukhāya kho, āvuso Visākha, vedanāya avijjā paṭibhāgo” ti.

「尊者!什么是无明的对应?」

“Avijjāya panāyye, kiṃ paṭibhāgo” ti?

「朋友毗舍佉!无明的对应是明。」

“Avijjāya kho, āvuso Visākha, vijjā paṭibhāgo” ti.

「尊者!什么是明的对应?」

“Vijjāya panāyye, kiṃ paṭibhāgo” ti?

「朋友毗舍佉!明的对应是解脱。」

“Vijjāya kho, āvuso Visākha, vimutti paṭibhāgo” ti.

「尊者!什么是解脱的对应?」

“Vimuttiyā panāyye, kiṃ paṭibhāgo” ti?

「朋友毗舍佉!解脱的对应是涅槃。」

“Vimuttiyā kho, āvuso Visākha, nibbānaṃ paṭibhāgo” ti.

「尊者!什么是涅槃的对应?」

“Nibbānassa panāyye, kiṃ paṭibhāgo” ti?

「朋友毗舍佉!问题太过了,你未能把握问题的边界,朋友毗舍佉!因为梵行以涅槃为基地,以涅槃为彼岸,以涅槃为终点。

“Accayāsi, āvuso Visākha, pañhaṃ, nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. Nibbānogadhañ hi, āvuso Visākha, brahmacariyaṃ, nibbānaparāyanaṃ nibbānapariyosānaṃ.

「朋友毗舍佉!如果愿意,你可前往世尊处询问此义,如世尊所说,你当忆持。」

Ākaṅkhamāno ca tvaṃ, āvuso Visākha, Bhagavantaṃ upasaṅkamitvā etam atthaṃ puccheyyāsi, yathā ca te Bhagavā byākaroti tathā naṃ dhāreyyāsī” ti.

尔时,优婆塞毗舍佉欢喜、随喜于比丘尼法授之所说,从座而起,礼敬已,右绕而去,前往世尊处,礼敬已,坐于一旁,将与比丘尼法授的对话全部告诉世尊。

Atha kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā Dhammadinnaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho Visākho upāsako yāvatako ahosi Dhammadinnāya bhikkhuniyā saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi.

如是说已,世尊对优婆塞毗舍佉说:「毗舍佉!比丘尼法授是智者,毗舍佉!比丘尼法授有大智慧,毗舍佉!若你问我此义,我也将如比丘尼法授那样回答它,唯此是其义,你当如是忆持之。」

Evaṃ vutte, Bhagavā Visākhaṃ upāsakaṃ etad avoca: “paṇḍitā, Visākha, Dhammadinnā bhikkhunī, mahāpaññā, Visākha, Dhammadinnā bhikkhunī. Mañ ce pi tvaṃ, Visākha, etam atthaṃ puccheyyāsi, aham pi taṃ evam evaṃ byākareyyaṃ, yathā taṃ Dhammadinnāya bhikkhuniyā byākataṃ. Eso c’ev’etassa attho. Evañ ca naṃ dhārehī” ti.

世尊说此已。优婆塞毗舍佉心满意足,欢喜于世尊之所说。

Idam avoca Bhagavā. Attamano Visākho upāsako Bhagavato bhāsitaṃ abhinandī ti.

小广破经第四竟。
Cūḷavedallasuttaṃ niṭṭhitaṃ catutthaṃ.


译案

此经颇为有趣,经中的比丘尼 Dhammadinnā 原是优婆塞毗舍佉的妻子,在毗舍佉听闻佛法而证得三果后,她便随佛出家为比丘尼,并迅速地证得阿罗汉,所以此经是前夫前妻间的对谈,亦是三果四果间的对谈故越次早早译出,献诸同好。

在与此经对应的中阿含经第二一〇「法乐比丘尼经」里,毗舍佉变成了优婆夷,其它主要的差别有:

  • 三蕴之于八正道中:

正念、正定,此二道支聖定聚所攝,正見、正志、正方便,此三道支聖慧聚所攝。

  • 比较了灭尽定与死、无想定的差别:

⋯⋯復問曰:「賢聖!有幾法生身死已,身棄塚間,如木無情?」

法樂比丘尼答曰:「有三法生身死已,身棄塚間,如木無情。云何為三?一者壽,二者暖,三者識,是謂三法生身死已,身棄塚間,如木無情。」

⋯⋯復問曰:「賢聖!若死及入滅盡定者,有何差別?」

法樂比丘尼答曰:「死者壽命滅訖,溫暖已去,諸根敗壞,比丘入滅盡定者,壽不滅訖,暖亦不去,諸根不敗壞,若死及入滅盡定者,是謂差別。」

⋯⋯復問曰:「賢聖!若入滅盡定及入無想定者,有何差別?」

法樂比丘尼答曰:「比丘入滅盡定者,想及知滅,入無想定者,想知不滅,若入滅盡定及入無想定者,是謂差別。」

⋯⋯復問曰:「賢聖!若從滅盡定起及從無想定起者,有何差別?」

法樂比丘尼答曰:「比丘從滅盡定起時,不作是念『我從滅盡定起』,比丘從無想定起時,作如是念『我為有想,我為無想』?若從滅盡定起及從無想定起者,是謂差別。」

庚子秋九月廿七、大理北五里桥