小受法经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti.
“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
“Cattār’imāni, bhikkhave, dhammasamādānāni. Katamāni cattāri? Atthi, bhikkhave, dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ; atthi, bhikkhave, dhammasamādānaṃ paccuppannadukkhañ c’eva āyatiñ ca dukkhavipākaṃ; atthi, bhikkhave, dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ; atthi, bhikkhave, dhammasamādānaṃ paccuppannasukhañ c’eva āyatiñ ca sukhavipākaṃ.
Katamañca, bhikkhave, dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ? Santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘natthi kāmesu doso’ ti. Te kāmesu pātabyataṃ āpajjanti. Te kho moḷibaddhāhi paribbājikāhi paricārenti. Te evam āhaṃsu: ‘kiṃsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam āhaṃsu, kāmānaṃ pariññaṃ paññapenti? Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’ ti te kāmesu pātabyataṃ āpajjanti. Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Te tattha dukkhā tibbā kharā kaṭukā vedanā vedayanti. Te evam āhaṃsu: ‘idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam āhaṃsu, kāmānaṃ pariññaṃ paññapenti, ime hi mayaṃ kāmahetu kāmanidānaṃ dukkhā tibbā kharā kaṭukā vedanā vedayāmā’ ti.
Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya. Atha kho taṃ, bhikkhave, māluvābījaṃ aññatarasmiṃ sālamūle nipateyya. Atha kho, bhikkhave, yā tasmiṃ sāle adhivatthā devatā sā bhītā saṃviggā santāsaṃ āpajjeyya. Atha kho, bhikkhave, tasmiṃ sāle adhivatthāya devatāya mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā saṅgamma samāgamma evaṃ samassāseyyuṃ: ‘mā bhavaṃ bhāyi, mā bhavaṃ bhāyi; appeva nāmetaṃ māluvābījaṃ moro vā gileyya, mago vā khādeyya, davaḍāho vā ḍaheyya, vanakammikā vā uddhareyyuṃ, upacikā vā uṭṭhaheyyuṃ, abījaṃ vā panassā’ ti. Atha kho taṃ, bhikkhave, māluvābījaṃ neva moro gileyya, na mago khādeyya, na davaḍāho ḍaheyya, na vanakammikā uddhareyyuṃ, na upacikā uṭṭhaheyyuṃ, bījañca pan’assa taṃ pāvussakena meghena abhippavuṭṭhaṃ sammadeva viruheyya. Sāssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṃ sālaṃ upaniseveyya. Atha kho, bhikkhave, tasmiṃ sāle adhivatthāya devatāya evam assa: ‘kiṃsu nāma te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: “mā bhavaṃ bhāyi mā bhavaṃ bhāyi, appeva nāmetaṃ māluvābījaṃ moro vā gileyya, mago vā khādeyya, davaḍāho vā ḍaheyya, vanakammikā vā uddhareyyuṃ, upacikā vā uṭṭhaheyyuṃ, abījaṃ vā panassā” ti; sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso’ ti. Sā taṃ sālaṃ anuparihareyya. Sā taṃ sālaṃ anupariharitvā upari viṭabhiṃ kareyya. Upari viṭabhiṃ karitvā oghanaṃ janeyya. Oghanaṃ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya. Atha kho, bhikkhave, tasmiṃ sāle adhivatthāya devatāya evam assa: ‘idaṃ kho te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: “mā bhavaṃ bhāyi mā bhavaṃ bhāyi, appeva nāmetaṃ māluvābījaṃ moro vā gileyya, mago vā khādeyya, davaḍāho vā ḍaheyya, vanakammikā vā uddhareyyuṃ, upacikā vā uṭṭhaheyyuṃ abījaṃ vā panassā” ti. Yañcāhaṃ māluvābījahetu dukkhā tibbā kharā kaṭukā vedanā vedayāmī’ ti.
Evam eva kho, bhikkhave, santi eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ‘natthi kāmesu doso’ ti. Te kāmesu pātabyataṃ āpajjanti. Te moḷibaddhāhi paribbājikāhi paricārenti. Te evam āhaṃsu: ‘kiṃsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam āhaṃsu, kāmānaṃ pariññaṃ paññapenti? Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’ ti. Te kāmesu pātabyataṃ āpajjanti. Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Te tattha dukkhā tibbā kharā kaṭukā vedanā vedayanti. Te evam āhaṃsu: ‘idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam āhaṃsu, kāmānaṃ pariññaṃ paññapenti. Ime hi mayaṃ kāmahetu kāmanidānaṃ dukkhā tibbā kharā kaṭukā vedanā vedayāmā’ ti. Idaṃ vuccati, bhikkhave, dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
Katamañca, bhikkhave, dhammasamādānaṃ paccuppannadukkhañ c’eva āyatiñ ca dukkhavipākaṃ? Idha, bhikkhave, ekacco acelako hoti muttācāro hatthāpalekhano, na ehibhaddantiko, na tiṭṭhabhaddantiko, nābhihaṭaṃ, na uddissakataṃ, na nimantanaṃ sādiyati, so na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ, na suraṃ, na merayaṃ, na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko …pe… sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhi pi dattīhi yāpeti … sattahi pi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti, dvīhikam pi āhāraṃ āhāreti … sattāhikam pi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikam pi pariyāyabhattabhojanānuyogam anuyutto viharati.
So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.
So sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti, paṃsukūlāni pi dhāreti, tirīṭāni pi dhāreti, ajinam pi dhāreti, ajinakkhipam pi dhāreti, kusacīram pi dhāreti, vākacīram pi dhāreti, phalakacīram pi dhāreti, kesakambalam pi dhāreti, vāḷakambalam pi dhāreti, ulūkapakkham pi dhāreti, kesamassulocako pi hoti, kesamassulocanānuyogam anuyutto, ubbhaṭṭhako pi hoti, āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, sāyatatiyakam pi udakorohanānuyogam anuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam anuyutto viharati. So kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Idaṃ vuccati, bhikkhave, dhammasamādānaṃ paccuppannadukkhañ c’eva āyatiñ ca dukkhavipākaṃ.
Katamañca, bhikkhave, dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ? Idha, bhikkhave, ekacco pakatiyā tibbarāgajātiko hoti, so abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā tibbadosajātiko hoti, so abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā tibbamohajātiko hoti, so abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. So sahāpi dukkhena, sahāpi domanassena, assumukhopi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. So kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ vuccati, bhikkhave, dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
Katamañca, bhikkhave, dhammasamādānaṃ paccuppannasukhañ c’eva āyatiñ ca sukhavipākaṃ? Idha, bhikkhave, ekacco pakatiyā na tibbarāgajātiko hoti, so na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā na tibbadosajātiko hoti, so na abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā na tibbamohajātiko hoti, so na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. So vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ …pe… tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ upasampajja viharati. So kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ vuccati, bhikkhave, dhammasamādānaṃ paccuppannasukhañ c’eva āyatiñ ca sukhavipākaṃ. Imāni kho, bhikkhave, cattāri dhammasamādānānī” ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
Cūḷadhammasamādānasuttaṃ niṭṭhitaṃ pañcamaṃ.