思量经


未完稿

Vīmaṃsaka Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti.

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:

“vīmaṃsakena, bhikkhave, bhikkhunā parassa cetopariyāyaṃ ajānantena Tathāgate samannesanā kātabbā ‘sammāsambuddho vā no vā’ iti viññāṇāyā” ti.

“Bhagavaṃmūlakā no, bhante, dhammā, Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā; sādhu vata, bhante, Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho; Bhagavato sutvā bhikkhū dhāressantī” ti.

“Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī” ti.

“Evaṃ, bhante” ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:

“Vīmaṃsakena, bhikkhave, bhikkhunā parassa cetopariyāyaṃ ajānantena dvīsu dhammesu Tathāgato samannesitabbo cakkhusotaviññeyyesu dhammesu: ‘ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te Tathāgatassa no vā’ ti? Tam enaṃ samannesamāno evaṃ jānāti: ‘ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, na te Tathāgatassa saṃvijjantī’ ti.

Yato naṃ samannesamāno evaṃ jānāti: ‘ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, na te Tathāgatassa saṃvijjantī’ ti, tato naṃ uttariṃ samannesati: ‘ye vītimissā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te Tathāgatassa no vā’ ti? Tam enaṃ samannesamāno evaṃ jānāti: ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te Tathāgatassa saṃvijjantī’ ti.

Yato naṃ samannesamāno evaṃ jānāti: ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te Tathāgatassa saṃvijjantī’ ti, tato naṃ uttariṃ samannesati: ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te Tathāgatassa no vā’ ti? Tam enaṃ samannesamāno evaṃ jānāti: ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te Tathāgatassā’ ti.

Yato naṃ samannesamāno evaṃ jānāti: ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te Tathāgatassā’ ti, tato naṃ uttariṃ samannesati: ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, udāhu ittarasamāpanno’ ti? Tam enaṃ samannesamāno evaṃ jānāti: ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, nāyamāyasmā ittarasamāpanno’ ti.

Yato naṃ samannesamāno evaṃ jānāti: ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, nāyamāyasmā ittarasamāpanno’ ti, tato naṃ uttariṃ samannesati: ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, saṃvijjantassa idh’ekacce ādīnavā’ ti? Na tāva, bhikkhave, bhikkhuno idh’ekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno hoti yasappatto. Yato ca kho, bhikkhave, bhikkhu ñattajjhāpanno hoti yasappatto, ath’assa idh’ekacce ādīnavā saṃvijjanti. Tam enaṃ samannesamāno evaṃ jānāti: ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, nāssa idh’ekacce ādīnavā saṃvijjantī’ ti.

Yato naṃ samannesamāno evaṃ jānāti: ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, nāssa idh’ekacce ādīnavā saṃvijjantī’ ti, tato naṃ uttariṃ samannesati: ‘abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ ti? Tam enaṃ samannesamāno evaṃ jānāti: ‘abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ ti.

Tañce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ: ‘ke panāyasmato ākārā, ke anvayā, yenāyasmā evaṃ vadesi—abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ ti. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya: ‘tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto, ye ca tattha sugatā ye ca tattha duggatā, ye ca tattha gaṇamanusāsanti, ye ca idh’ekacce āmisesu sandissanti, ye ca idh’ekacce āmisena anupalittā, nāyamāyasmā taṃ tena avajānāti. Sammukhā kho pana metaṃ Bhagavato sutaṃ sammukhā paṭiggahitaṃ—abhayūparatohamasmi, nāhamasmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassā’ ti.

Tatra, bhikkhave, Tathāgatova uttariṃ paṭipucchitabbo: ‘ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te Tathāgatassa no vā’ ti? Byākaramāno, bhikkhave, Tathāgato evaṃ byākareyya: ‘ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, na te Tathāgatassa saṃvijjantī’ ti.

‘Ye vītimissā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te Tathāgatassa no vā’ ti? Byākaramāno, bhikkhave, Tathāgato evaṃ byākareyya: ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te Tathāgatassa saṃvijjantī’ ti.

‘Ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te Tathāgatassa no vā’ ti? Byākaramāno, bhikkhave, Tathāgato evaṃ byākareyya: ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te Tathāgatassa; etaṃ pathohamasmi, etaṃ gocaro, no ca tena tammayo’ ti.

Evaṃvādiṃ kho, bhikkhave, satthāraṃ arahati sāvako upasaṅkamituṃ dhammassavanāya. Tassa satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā kho, bhikkhave, bhikkhuno satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ tathā tathā so tasmiṃ dhamme abhiññāya idh’ekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchati, Satthari pasīdati: ‘sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, suppaṭipanno saṅgho’ ti.

Tañce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ: ‘ke panāyasmato ākārā, ke anvayā, yenāyasmā evaṃ vadesi—sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, suppaṭipanno saṅgho’ ti? Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya: ‘idhāhaṃ, āvuso, yena Bhagavā ten’upasaṅkamiṃ dhammassavanāya. Tassa me Bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā me, āvuso, Bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ tathā tathāhaṃ tasmiṃ dhamme abhiññāya idh’ekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ, Satthari pasīdiṃ—sammāsambuddho Bhagavā, svākkhāto Bhagavatā, dhammo, suppaṭipanno saṅgho’ ti.

Yassa kassaci, bhikkhave, imehi ākārehi imehi padehi imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṃ vuccati, bhikkhave, ākāravatī saddhā dassanamūlikā, daḷhā; asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Evaṃ kho, bhikkhave, Tathāgate dhammasamannesanā hoti. Evañ ca pana Tathāgato dhammatāsusamanniṭṭho hotī” ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.

Vīmaṃsakasuttaṃ niṭṭhitaṃ sattamaṃ.