大教诫罗睺罗经


未完稿

Mahārāhulovāda Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.

Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi. Āyasmāpi kho rāhulo pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi.

Atha kho Bhagavā apaloketvā āyasmantaṃ rāhulaṃ āmantesi: “yaṃ kiñci, rāhula, rūpaṃ—atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā—sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabban” ti.

“Rūpameva nu kho, Bhagavā, rūpameva nu kho, sugatā” ti?

“Rūpampi, rāhula, vedanāpi, rāhula, saññāpi, rāhula, saṅkhārāpi, rāhula, viññāṇampi, rāhulā” ti.

Atha kho āyasmā rāhulo “ko najja Bhagavatā sammukhā ovādena ovadito gāmaṃ piṇḍāya pavisissatī” ti tato paṭinivattitvā aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

Addasā kho āyasmā Sāriputto āyasmantaṃ rāhulaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna āyasmantaṃ rāhulaṃ āmantesi: “ānāpānassatiṃ, rāhula, bhāvanaṃ bhāvehi. Ānāpānassati, rāhula, bhāvanā bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā” ti.

Atha kho āyasmā rāhulo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho āyasmā rāhulo Bhagavantaṃ etad avoca:

“kathaṃ bhāvitā nu kho, bhante, ānāpānassati, kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā” ti?

“Yaṃ kiñci, rāhula, ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, seyyathidaṃ—kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ—ayaṃ vuccati, rāhula, ajjhattikā pathavīdhātu. Yā c’eva kho pana ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu, pathavīdhāturevesā. Taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti—evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam etaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti.

Katamā ca, rāhula, āpodhātu? Āpodhātu siyā ajjhattikā, siyā bāhirā. Katamā ca, rāhula, ajjhattikā āpodhātu? Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ, seyyathidaṃ—pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ—ayaṃ vuccati, rāhula, ajjhattikā āpodhātu. Yā c’eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā. Taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti—evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.

Katamā ca, rāhula, tejodhātu? Tejodhātu siyā ajjhattikā, siyā bāhirā. Katamā ca, rāhula, ajjhattikā tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathidaṃ—yena ca santappati yena ca jīrīyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ—ayaṃ vuccati, rāhula, ajjhattikā tejodhātu. Yā c’eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā. Taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti—evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam etaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.

Katamā ca, rāhula, vāyodhātu? Vāyodhātu siyā ajjhattikā, siyā bāhirā. Katamā ca, rāhula, ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathidaṃ—uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ—ayaṃ vuccati, rāhula, ajjhattikā vāyodhātu. Yā c’eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā. Taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti—evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam etaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.

Katamā ca, rāhula, ākāsadhātu? Ākāsadhātu siyā ajjhattikā, siyā bāhirā. Katamā ca, rāhula, ajjhattikā ākāsadhātu? Yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ, seyyathidaṃ—kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ, yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgaṃ nikkhamati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ, aghaṃ aghagataṃ, vivaraṃ vivaragataṃ, asamphuṭṭhaṃ, maṃsalohitehi upādinnaṃ—ayaṃ vuccati, rāhula, ajjhattikā ākāsadhātu. Yā c’eva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhāturevesā. Taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti—evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam etaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā cittaṃ nibbindati, ākāsadhātuyā cittaṃ virājeti.

Pathavīsamaṃ, rāhula, bhāvanaṃ bhāvehi. Pathavīsamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathāpi, rāhula, pathaviyā sucimpi nikkhipanti, asucimpi nikkhipanti, gūthagatam pi nikkhipanti, muttagatam pi nikkhipanti, kheḷagatam pi nikkhipanti, pubbagatam pi nikkhipanti, lohitagatam pi nikkhipanti, na ca tena pathavī aṭṭīyati vā harāyati vā jigucchati vā; evam eva kho tvaṃ, rāhula, pathavīsamaṃ bhāvanaṃ bhāvehi. Pathavīsamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.

Āposamaṃ, rāhula, bhāvanaṃ bhāvehi. Āposamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathāpi, rāhula, āpasmiṃ sucimpi dhovanti, asucimpi dhovanti, gūthagatam pi dhovanti, muttagatam pi dhovanti, kheḷagatam pi dhovanti, pubbagatam pi dhovanti, lohitagatam pi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā; evam eva kho tvaṃ, rāhula, āposamaṃ bhāvanaṃ bhāvehi. Āposamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.

Tejosamaṃ, rāhula, bhāvanaṃ bhāvehi. Tejosamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathāpi, rāhula, tejo sucimpi dahati, asucimpi dahati, gūthagatam pi dahati, muttagatam pi dahati, kheḷagatam pi dahati, pubbagatam pi dahati, lohitagatam pi dahati, na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā; evam eva kho tvaṃ, rāhula, tejosamaṃ bhāvanaṃ bhāvehi. Tejosamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.

Vāyosamaṃ, rāhula, bhāvanaṃ bhāvehi. Vāyosamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathāpi, rāhula, vāyo sucimpi upavāyati, asucimpi upavāyati, gūthagatam pi upavāyati, muttagatam pi upavāyati, kheḷagatam pi upavāyati, pubbagatam pi upavāyati, lohitagatam pi upavāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā; evam eva kho tvaṃ, rāhula, vāyosamaṃ bhāvanaṃ bhāvehi. Vāyosamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.

Ākāsasamaṃ, rāhula, bhāvanaṃ bhāvehi. Ākāsasamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathāpi, rāhula, ākāso na katthaci patiṭṭhito; evam eva kho tvaṃ, rāhula, ākāsasamaṃ bhāvanaṃ bhāvehi. Ākāsasamañhi te, rāhula, bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.

Mettaṃ, rāhula, bhāvanaṃ bhāvehi. Mettañhi te, rāhula, bhāvanaṃ bhāvayato yo byāpādo so pahīyissati.

Karuṇaṃ, rāhula, bhāvanaṃ bhāvehi. Karuṇañhi te, rāhula, bhāvanaṃ bhāvayato yā vihesā sā pahīyissati.

Muditaṃ, rāhula, bhāvanaṃ bhāvehi. Muditañhi te, rāhula, bhāvanaṃ bhāvayato yā arati sā pahīyissati. Upekkhaṃ, rāhula, bhāvanaṃ bhāvehi.

Upekkhañhi te, rāhula, bhāvanaṃ bhāvayato yo paṭigho so pahīyissati.

Asubhaṃ, rāhula, bhāvanaṃ bhāvehi. Asubhañhi te, rāhula, bhāvanaṃ bhāvayato yo rāgo so pahīyissati.

Aniccasaññaṃ, rāhula, bhāvanaṃ bhāvehi. Aniccasaññañhi te, rāhula, bhāvanaṃ bhāvayato yo asmimāno so pahīyissati.

Ānāpānassatiṃ, rāhula, bhāvanaṃ bhāvehi. Ānāpānassati hi te, rāhula, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca, rāhula, ānāpānassati, kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā?

Idha, rāhula, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati satova passasati.

Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ ti pajānāti; rassaṃ vā assasanto ‘rassaṃ assasāmī’ ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ ti pajānāti. ‘Sabbakāyappaṭisaṃvedī assasissāmī’ ti sikkhati; ‘sabbakāyappaṭisaṃvedī passasissāmī’ ti sikkhati; ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ ti sikkhati; ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ ti sikkhati.

‘Pītippaṭisaṃvedī assasissāmī’ ti sikkhati; ‘pītippaṭisaṃvedī passasissāmī’ ti sikkhati; ‘sukhappaṭisaṃvedī assasissāmī’ ti sikkhati; ‘sukhappaṭisaṃvedī passasissāmī’ ti sikkhati; ‘cittasaṅkhārappaṭisaṃvedī assasissāmī’ ti sikkhati; ‘cittasaṅkhārappaṭisaṃvedī passasissāmī’ ti sikkhati; ‘passambhayaṃ cittasaṅkhāraṃ assasissāmī’ ti sikkhati; ‘passambhayaṃ cittasaṅkhāraṃ passasissāmī’ ti sikkhati.

‘Cittappaṭisaṃvedī assasissāmī’ ti sikkhati; ‘cittappaṭisaṃvedī passasissāmī’ ti sikkhati; ‘abhippamodayaṃ cittaṃ assasissāmī’ ti sikkhati; ‘abhippamodayaṃ cittaṃ passasissāmī’ ti sikkhati; ‘samādahaṃ cittaṃ assasissāmī’ ti sikkhati; ‘samādahaṃ cittaṃ passasissāmī’ ti sikkhati; ‘vimocayaṃ cittaṃ assasissāmī’ ti sikkhati; ‘vimocayaṃ cittaṃ passasissāmī’ ti sikkhati.

‘Aniccānupassī assasissāmī’ ti sikkhati; ‘aniccānupassī passasissāmī’ ti sikkhati; ‘virāgānupassī assasissāmī’ ti sikkhati; ‘virāgānupassī passasissāmī’ ti sikkhati; ‘nirodhānupassī assasissāmī’ ti sikkhati; ‘nirodhānupassī passasissāmī’ ti sikkhati; ‘paṭinissaggānupassī assasissāmī’ ti sikkhati; ‘paṭinissaggānupassī passasissāmī’ ti sikkhati.

Evaṃ bhāvitā kho, rāhula, ānāpānassati, evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. Evaṃ bhāvitāya, rāhula, ānāpānassatiyā, evaṃ bahulīkatāya yepi te carimakā assāsā tepi viditāva nirujjhanti no aviditā” ti.

Idam avoca Bhagavā. Attamano āyasmā rāhulo Bhagavato bhāsitaṃ abhinandī ti.

Mahārāhulovādasuttaṃ niṭṭhitaṃ dutiyaṃ.