小摩罗迦经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.
Atha kho āyasmato mālukyaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:
“yānimāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: ‘sassato loko’ tipi, ‘asassato loko’ tipi, ‘antavā loko’ tipi, ‘anantavā loko’ tipi, ‘taṃ jīvaṃ taṃ sarīran’ tipi, ‘aññaṃ jīvaṃ aññaṃ sarīran’ tipi, ‘hoti Tathāgato paraṃ maraṇā’ tipi, ‘na hoti Tathāgato paraṃ maraṇā’ tipi, ‘hoti ca na ca hoti Tathāgato paraṃ maraṇā’ tipi, ‘neva hoti na na hoti Tathāgato paraṃ maraṇā’ tipi—tāni me Bhagavā na byākaroti. Yāni me Bhagavā na byākaroti taṃ me na ruccati, taṃ me nakkhamati. Sohaṃ Bhagavantaṃ upasaṅkamitvā etam atthaṃ pucchissāmi. Sace me Bhagavā byākarissati: ‘sassato loko’ ti vā ‘asassato loko’ ti vā …pe… ‘neva hoti na na hoti Tathāgato paraṃ maraṇā’ ti vā—evāhaṃ Bhagavati brahmacariyaṃ carissāmi; no ce me Bhagavā byākarissati: ‘sassato loko’ ti vā ‘asassato loko’ ti vā …pe… ‘neva hoti na na hoti Tathāgato paraṃ maraṇā’ ti vā—evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmī” ti.
Atha kho āyasmā mālukyaputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho āyasmā mālukyaputto Bhagavantaṃ etad avoca:
“Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi—yānimāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: ‘sassato loko’ tipi, ‘asassato loko’ tipi …pe… ‘neva hoti na na hoti Tathāgato paraṃ maraṇā’ tipi—tāni me Bhagavā na byākaroti. Yāni me Bhagavā na byākaroti taṃ me na ruccati, taṃ me nakkhamati. Sohaṃ Bhagavantaṃ upasaṅkamitvā etam atthaṃ pucchissāmi. Sace me Bhagavā byākarissati: ‘sassato loko’ ti vā, ‘asassato loko’ ti vā …pe… ‘neva hoti na na hoti Tathāgato paraṃ maraṇā’ ti vā—evāhaṃ Bhagavati, brahmacariyaṃ carissāmi. No ce me Bhagavā byākarissati: ‘sassato loko’ ti vā, ‘asassato loko’ ti vā …pe… ‘neva hoti na na hoti Tathāgato paraṃ maraṇā’ ti vā—evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. Sace Bhagavā jānāti: ‘sassato loko’ ti, ‘sassato loko’ ti me Bhagavā byākarotu; sace Bhagavā jānāti: ‘asassato loko’ ti, ‘asassato loko’ ti me Bhagavā byākarotu. No ce Bhagavā jānāti: ‘sassato loko’ ti vā, ‘asassato loko’ ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yad idaṃ: ‘na jānāmi, na passāmī’ ti. Sace Bhagavā jānāti: ‘antavā loko’ ti, ‘anantavā loko’ ti me Bhagavā byākarotu; sace Bhagavā jānāti: ‘anantavā loko’ ti, ‘anantavā loko’ ti me Bhagavā byākarotu. No ce Bhagavā jānāti: ‘antavā loko’ ti vā, ‘anantavā loko’ ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yad idaṃ: ‘na jānāmi, na passāmī’ ti. Sace Bhagavā jānāti: ‘taṃ jīvaṃ taṃ sarīran’ ti, ‘taṃ jīvaṃ taṃ sarīran’ ti me Bhagavā byākarotu; sace Bhagavā jānāti: ‘aññaṃ jīvaṃ aññaṃ sarīran’ ti, ‘aññaṃ jīvaṃ aññaṃ sarīran’ ti me Bhagavā byākarotu. No ce Bhagavā jānāti: ‘taṃ jīvaṃ taṃ sarīran’ ti vā, ‘aññaṃ jīvaṃ aññaṃ sarīran’ ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yad idaṃ: ‘na jānāmi, na passāmī’ ti. Sace Bhagavā jānāti: ‘hoti Tathāgato paraṃ maraṇā’ ti, ‘hoti Tathāgato paraṃ maraṇā’ ti me Bhagavā byākarotu; sace Bhagavā jānāti: ‘na hoti Tathāgato paraṃ maraṇā’ ti, ‘na hoti Tathāgato paraṃ maraṇā’ ti me Bhagavā byākarotu. No ce Bhagavā jānāti: ‘hoti Tathāgato paraṃ maraṇā’ ti vā, ‘na hoti Tathāgato paraṃ maraṇā’ ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yad idaṃ: ‘na jānāmi na passāmī’ ti. Sace Bhagavā jānāti: ‘hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti, ‘hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti me Bhagavā byākarotu; sace Bhagavā jānāti: ‘neva hoti na na hoti Tathāgato paraṃ maraṇā’ ti, ‘neva hoti na na hoti Tathāgato paraṃ maraṇā’ ti me Bhagavā byākarotu. No ce Bhagavā jānāti: ‘hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti vā, ‘neva hoti na na hoti Tathāgato paraṃ maraṇā’ ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yad idaṃ: ‘na jānāmi, na passāmī’” ti.
“Kiṃ nu tāhaṃ, mālukyaputta, evaṃ avacaṃ: ‘ehi tvaṃ, mālukyaputta, mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi:
“sassato loko” ti vā, “asassato loko” ti vā, “antavā loko” ti vā, “anantavā loko” ti vā, “taṃ jīvaṃ taṃ sarīran” ti vā, “aññaṃ jīvaṃ aññaṃ sarīran” ti vā, “hoti Tathāgato paraṃ maraṇā” ti vā, “na hoti Tathāgato paraṃ maraṇā” ti vā, “hoti ca na ca hoti Tathāgato paraṃ maraṇā” ti vā, “neva hoti na na hoti Tathāgato paraṃ maraṇā” ti vā’” ti?
“No hetaṃ, bhante”.
“Tvaṃ vā pana maṃ evaṃ avaca: ‘ahaṃ, bhante, Bhagavati brahmacariyaṃ carissāmi, Bhagavā me byākarissati:
“sassato loko” ti vā, “asassato loko” ti vā, “antavā loko” ti vā, “anantavā loko” ti vā, “taṃ jīvaṃ taṃ sarīran” ti vā, “aññaṃ jīvaṃ aññaṃ sarīran” ti vā, “hoti Tathāgato paraṃ maraṇā” ti vā, “na hoti Tathāgato paraṃ maraṇā” ti vā, “hoti ca na ca hoti Tathāgato paraṃ maraṇā” ti vā, “neva hoti na na hoti Tathāgato paraṃ maraṇā” ti vā’” ti?
“No hetaṃ, bhante”.
“Iti kira, mālukyaputta, nevāhaṃ taṃ vadāmi: ‘ehi tvaṃ, mālukyaputta, mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi: “sassato loko” ti vā, “asassato loko” ti vā …pe… “neva hoti na na hoti Tathāgato paraṃ maraṇāti vā”’ ti; napi kira maṃ tvaṃ vadesi: ‘ahaṃ, bhante, Bhagavati brahmacariyaṃ carissāmi, Bhagavā me byākarissati: “sassato loko” ti vā “asassato loko” ti vā …pe… “neva hoti na na hoti Tathāgato paraṃ maraṇā” ti vā’ ti. Evaṃ sante, moghapurisa, ko santo kaṃ paccācikkhasi?
Yo kho, mālukyaputta, evaṃ vadeyya: ‘na tāvāhaṃ Bhagavati brahmacariyaṃ carissāmi yāva me Bhagavā na byākarissati: “sassato loko” ti vā, “asassato loko” ti vā …pe… “neva hoti na na hoti Tathāgato paraṃ maraṇā” ti vā’ ti, abyākatameva taṃ, mālukyaputta, Tathāgatena assa, atha so puggalo kālaṃ kareyya.
Seyyathāpi, mālukyaputta, puriso sallena viddho assa savisena gāḷhapalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ. So evaṃ vadeyya: ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, khattiyo vā brāhmaṇo vā vesso vā suddo vā’ ti; so evaṃ vadeyya: ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, evaṃnāmo evaṅgotto iti vā’ ti; so evaṃ vadeyya: ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, dīgho vā rasso vā majjhimo vā’ ti; so evaṃ vadeyya: ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, kāḷo vā sāmo vā maṅguracchavī vā’ ti; so evaṃ vadeyya: ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, amukasmiṃ gāme vā nigame vā nagare vā’ ti; so evaṃ vadeyya: ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yenamhi viddho, yadi vā cāpo yadi vā kodaṇḍo’ ti; so evaṃ vadeyya: ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāyamhi viddho, yadi vā akkassa yadi vā saṇhassa yadi vā nhārussa yadi vā maruvāya yadi vā khīrapaṇṇino’ ti; so evaṃ vadeyya: ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yadi vā gacchaṃ yadi vā ropiman’ ti; so evaṃ vadeyya: ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa pattehi vājitaṃ yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā morassa yadi vā sithilahanuno’ ti; so evaṃ vadeyya: ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa nhārunā parikkhittaṃ yadi vā gavassa yadi vā mahiṃsassa yadi vā bheravassa yadi vā semhārassā’ ti; so evaṃ vadeyya: ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ sallaṃ jānāmi yenamhi viddho, yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīrapattan’ ti—aññātameva taṃ, mālukyaputta, tena purisena assa, atha so puriso kālaṃ kareyya.
Evam eva kho, mālukyaputta, yo evaṃ vadeyya: ‘na tāvāhaṃ Bhagavati brahmacariyaṃ carissāmi yāva me Bhagavā na byākarissati: “sassato loko” ti vā “asassato loko” ti vā …pe… “neva hoti na na hoti Tathāgato paraṃ maraṇā” ti vā’ ti—abyākatameva taṃ, mālukyaputta, Tathāgatena assa, atha so puggalo kālaṃ kareyya.
‘Sassato loko’ ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ no. ‘Asassato loko’ ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. ‘Sassato loko’ ti vā, mālukyaputta, diṭṭhiyā sati, ‘asassato loko’ ti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi soka-parideva-dukkha-domanassupāyāsā; yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. ‘Antavā loko’ ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ no. ‘Anantavā loko’ ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. ‘Antavā loko’ ti vā, mālukyaputta, diṭṭhiyā sati, ‘anantavā loko’ ti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi soka-parideva-dukkha-domanassupāyāsā; yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. ‘Taṃ jīvaṃ taṃ sarīran’ ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ no. ‘Aññaṃ jīvaṃ aññaṃ sarīran’ ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. ‘Taṃ jīvaṃ taṃ sarīran’ ti vā, mālukyaputta, diṭṭhiyā sati, ‘aññaṃ jīvaṃ aññaṃ sarīran’ ti vā diṭṭhiyā sati attheva jāti …pe… nighātaṃ paññapemi. ‘Hoti Tathāgato paraṃ maraṇā’ ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ no. ‘Na hoti Tathāgato paraṃ maraṇā’ ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. ‘Hoti Tathāgato paraṃ maraṇā’ ti vā, mālukyaputta, diṭṭhiyā sati, ‘na hoti Tathāgato paraṃ maraṇā’ ti vā diṭṭhiyā sati attheva jāti …pe… yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. ‘Hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ no. ‘Neva hoti na na hoti Tathāgato paraṃ maraṇā’ ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. ‘Hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti, mālukyaputta, diṭṭhiyā sati, ‘neva hoti na na hoti Tathāgato paraṃ maraṇā’ ti vā diṭṭhiyā sati attheva jāti …pe… yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi.
Tasmāt iha, mālukyaputta, abyākatañ ca me abyākatato dhāretha; byākatañ ca me byākatato dhāretha. Kiñ ca, mālukyaputta, mayā abyākataṃ? ‘Sassato loko’ ti mālukyaputta, mayā abyākataṃ; ‘asassato loko’ ti—mayā abyākataṃ; ‘antavā loko’ ti—mayā abyākataṃ; ‘anantavā loko’ ti—mayā abyākataṃ; ‘taṃ jīvaṃ taṃ sarīran’ ti—mayā abyākataṃ; ‘aññaṃ jīvaṃ aññaṃ sarīran’ ti—mayā abyākataṃ; ‘hoti Tathāgato paraṃ maraṇā’ ti—mayā abyākataṃ; ‘na hoti Tathāgato paraṃ maraṇā’ ti—mayā abyākataṃ; ‘hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti—mayā abyākataṃ; ‘neva hoti na na hoti Tathāgato paraṃ maraṇā’ ti—mayā abyākataṃ.
Kasmā cetaṃ, mālukyaputta, mayā abyākataṃ? Na hetaṃ, mālukyaputta, atthasaṃhitaṃ na ādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā taṃ mayā abyākataṃ.
Kiñ ca, mālukyaputta, mayā byākataṃ? ‘Idaṃ dukkhan’ ti, mālukyaputta, mayā byākataṃ; ‘ayaṃ dukkhasamudayo’ ti—mayā byākataṃ; ‘ayaṃ dukkhanirodho’ ti—mayā byākataṃ; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti—mayā byākataṃ.
Kasmā cetaṃ, mālukyaputta, mayā byākataṃ? Etañhi, mālukyaputta, atthasaṃhitaṃ etaṃ ādibrahmacariyakaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ mayā byākataṃ. Tasmāt iha, mālukyaputta, abyākatañ ca me abyākatato dhāretha; byākatañ ca me byākatato dhārethā” ti.
Idam avoca Bhagavā. Attamano āyasmā mālukyaputto Bhagavato bhāsitaṃ abhinandī ti.
Cūḷamālukyasuttaṃ niṭṭhitaṃ tatiyaṃ.