翅吒山经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tatra kho Bhagavā bhikkhū āmantesi:
“ahaṃ kho, bhikkhave, aññatr’eva rattibhojanā bhuñjāmi. Aññatra kho panāhaṃ, bhikkhave, rattibhojanā bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha, tumhe pi, bhikkhave, aññatr’eva rattibhojanā bhuñjatha. Aññatra kho pana, bhikkhave, tumhe pi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā” ti.
“Evaṃ, bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.
Atha kho Bhagavā kāsīsu anupubbena cārikaṃ caramāno yena kīṭāgiri nāma kāsīnaṃ nigamo tadavasari. Tatra sudaṃ Bhagavā kīṭāgirismiṃ viharati kāsīnaṃ nigame.
Tena kho pana samayena assajipunabbasukā nāma bhikkhū kīṭāgirismiṃ āvāsikā honti. Atha kho sambahulā bhikkhū yena assajipunabbasukā bhikkhū ten’upasaṅkamiṃsu; upasaṅkamitvā assajipunabbasuke bhikkhū etad avocuṃ: “Bhagavā kho, āvuso, aññatr’eva rattibhojanā bhuñjati bhikkhusaṅgho ca. Aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha, tumhe pi, āvuso, aññatr’eva rattibhojanā bhuñjatha. Aññatra kho panāvuso, tumhe pi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā” ti.
Evaṃ vutte, assajipunabbasukā bhikkhū te bhikkhū etad avocuṃ: “mayaṃ kho, āvuso, sāyañ c’eva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañ c’eva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma? Sāyañ c’eva mayaṃ bhuñjissāma pāto ca divā ca vikāle” ti.
Yato kho te bhikkhū nāsakkhiṃsu assajipunabbasuke bhikkhū saññāpetuṃ, atha yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: “idha mayaṃ, bhante, yena assajipunabbasukā bhikkhū ten’upasaṅkamimha; upasaṅkamitvā assajipunabbasuke bhikkhū etad avocumha: ‘Bhagavā kho, āvuso, aññatr’eva rattibhojanā bhuñjati bhikkhusaṅgho ca; aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha, tumhe pi, āvuso, aññatr’eva rattibhojanā bhuñjatha. Aññatra kho panāvuso, tumhe pi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā’ ti. Evaṃ vutte, bhante, assajipunabbasukā bhikkhū amhe etad avocuṃ: ‘mayaṃ kho, āvuso, sāyañ c’eva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañ c’eva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma? Sāyañ c’eva mayaṃ bhuñjissāma pāto ca divā ca vikāle’ ti. Yato kho mayaṃ, bhante, nāsakkhimha assajipunabbasuke bhikkhū saññāpetuṃ, atha mayaṃ etam atthaṃ Bhagavato ārocemā” ti.
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: “ehi tvaṃ, bhikkhu, mama vacanena assajipunabbasuke bhikkhū āmantehi: ‘satthā āyasmante āmantetī’” ti.
“Evaṃ, bhante” ti kho so bhikkhu Bhagavato paṭissutvā yena assajipunabbasukā bhikkhū ten’upasaṅkami; upasaṅkamitvā assajipunabbasuke bhikkhū etad avoca: “satthā āyasmante āmantetī” ti.
“Evam āvuso” ti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinne kho assajipunabbasuke bhikkhū Bhagavā etad avoca:
“saccaṃ kira, bhikkhave, sambahulā bhikkhū tumhe upasaṅkamitvā etad avocuṃ: ‘Bhagavā kho, āvuso, aññatr’eva rattibhojanā bhuñjati bhikkhusaṅgho ca. Aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha, tumhe pi, āvuso, aññatr’eva rattibhojanā bhuñjatha. Aññatra kho panāvuso, tumhe pi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā’ ti. Evaṃ vutte, kira, bhikkhave, tumhe te bhikkhū evaṃ avacuttha: ‘mayaṃ kho panāvuso, sāyañ c’eva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañ c’eva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma? Sāyañ c’eva mayaṃ bhuñjissāma pāto ca divā ca vikāle’” ti.
“Evaṃ, bhante”.
“Kiṃ nu me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī” ti?
“No hetaṃ, bhante”.
“Nanu me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha idh’ekaccassa yaṃ evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha panekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, idh’ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha panekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, idh’ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha panekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī” ti?
“Evaṃ, bhante”.
“Sādhu, bhikkhave. Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ ti, evāhaṃ ajānanto ‘evarūpaṃ sukhaṃ vedanaṃ pajahathā’ ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā” ti?
“No hetaṃ, bhante”.
“Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ ti, tasmāhaṃ ‘evarūpaṃ sukhaṃ vedanaṃ pajahathā’ ti vadāmi. Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’ ti, evāhaṃ ajānanto ‘evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā’ ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā” ti?
“No hetaṃ, bhante”.
“Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ ti, tasmāhaṃ ‘evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā’ ti vadāmi.
Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ ti, evāhaṃ ajānanto ‘evarūpaṃ dukkhaṃ vedanaṃ pajahathā’ ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā” ti?
“No hetaṃ, bhante”.
“Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ ti, tasmāhaṃ ‘evarūpaṃ dukkhaṃ vedanaṃ pajahathā’ ti vadāmi. Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’ ti, evāhaṃ ajānanto ‘evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā’ ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā” ti?
“No hetaṃ, bhante”.
“Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’ ti, tasmāhaṃ ‘evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā’ ti vadāmi.
Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ ti, evāhaṃ ajānanto ‘evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathā’ ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā” ti?
“No hetaṃ, bhante”.
“Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ ti, tasmāhaṃ ‘evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathā’ ti vadāmi. Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’ ti, evāhaṃ ajānanto ‘evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathā’ ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā” ti?
“No hetaṃ, bhante”.
“Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: ‘idh’ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’ ti, tasmāhaṃ ‘evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathā’ ti vadāmi.
Nāhaṃ, bhikkhave, sabbesaṃ yeva bhikkhūnaṃ ‘appamādena karaṇīyan’ ti vadāmi; na panāhaṃ, bhikkhave, sabbesaṃ yeva bhikkhūnaṃ ‘na appamādena karaṇīyan’ ti vadāmi. Ye te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tathārūpānāhaṃ, bhikkhave, bhikkhūnaṃ ‘na appamādena karaṇīyan’ ti vadāmi. Taṃ kissa hetu? Kataṃ tesaṃ appamādena. Abhabbā te pamajjituṃ.
Ye ca kho te, bhikkhave, bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tathārūpānāhaṃ, bhikkhave, bhikkhūnaṃ ‘appamādena karaṇīyan’ ti vadāmi. Taṃ kissa hetu? Appeva nāmime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyunti. Imaṃ kho ahaṃ, bhikkhave, imesaṃ bhikkhūnaṃ appamādaphalaṃ sampassamāno ‘appamādena karaṇīyan’ ti vadāmi.
Sattime, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame satta? Ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.
Katamo ca, bhikkhave, puggalo ubhatobhāgavimutto? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, puggalo ubhatobhāgavimutto imassa kho ahaṃ, bhikkhave, bhikkhuno ‘na appamādena karaṇīyan’ ti vadāmi. Taṃ kissa hetu? Kataṃ tassa appamādena. Abhabbo so pamajjituṃ.
Katamo ca, bhikkhave, puggalo paññāvimutto? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, puggalo paññāvimutto. Imassapi kho ahaṃ, bhikkhave, bhikkhuno ‘na appamādena karaṇīyan’ ti vadāmi. Taṃ kissa hetu? Kataṃ tassa appamādena. Abhabbo so pamajjituṃ.
Katamo ca, bhikkhave, puggalo kāyasakkhi? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, puggalo kāyasakkhi. Imassa kho ahaṃ, bhikkhave, bhikkhuno ‘appamādena karaṇīyan’ ti vadāmi. Taṃ kissa hetu? Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno ‘appamādena karaṇīyan’ ti vadāmi.
Katamo ca, bhikkhave, puggalo diṭṭhippatto? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā. Ayaṃ vuccati, bhikkhave, puggalo diṭṭhippatto. Imassapi kho ahaṃ, bhikkhave, bhikkhuno ‘appamādena karaṇīyan’ ti vadāmi. Taṃ kissa hetu? Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno ‘appamādena karaṇīyan’ ti vadāmi.
Katamo ca, bhikkhave, puggalo saddhāvimutto. Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, Tathāgate cassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. Ayaṃ vuccati, bhikkhave, puggalo saddhāvimutto. Imassapi kho ahaṃ, bhikkhave, bhikkhuno ‘appamādena karaṇīyan’ ti vadāmi. Taṃ kissa hetu? Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno ‘appamādena karaṇīyan’ ti vadāmi.
Katamo ca, bhikkhave, puggalo dhammānusārī? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti, api cassa ime dhammā honti, seyyathidaṃ—saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Ayaṃ vuccati, bhikkhave, puggalo dhammānusārī. Imassapi kho ahaṃ, bhikkhave, bhikkhuno ‘appamādena karaṇīyan’ ti vadāmi. Taṃ kissa hetu? Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno ‘appamādena karaṇīyan’ ti vadāmi.
Katamo ca, bhikkhave, puggalo saddhānusārī? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, Tathāgate cassa saddhāmattaṃ hoti pemamattaṃ, api cassa ime dhammā honti, seyyathidaṃ—saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Ayaṃ vuccati, bhikkhave, puggalo saddhānusārī. Imassapi kho ahaṃ, bhikkhave, bhikkhuno ‘appamādena karaṇīyan’ ti vadāmi. Taṃ kissa hetu? Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno ‘appamādena karaṇīyan’ ti vadāmi.
Nāhaṃ, bhikkhave, ādikeneva aññārādhanaṃ vadāmi; api ca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti.
Kathañ ca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti? Idha, bhikkhave, saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussāhetvā tuleti, tulayitvā padahati, pahitatto samāno kāyena c’eva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passati.
Sāpi nāma, bhikkhave, saddhā nāhosi; tam pi nāma, bhikkhave, upasaṅkamanaṃ nāhosi; sāpi nāma, bhikkhave, payirupāsanā nāhosi; tam pi nāma, bhikkhave, sotāvadhānaṃ nāhosi; tam pi nāma, bhikkhave, dhammassavanaṃ nāhosi; sāpi nāma, bhikkhave, dhammadhāraṇā nāhosi; sāpi nāma, bhikkhave, atthūpaparikkhā nāhosi; sāpi nāma, bhikkhave, dhammanijjhānakkhanti nāhosi; sopi nāma, bhikkhave, chando nāhosi; sopi nāma, bhikkhave, ussāho nāhosi; sāpi nāma, bhikkhave, tulanā nāhosi; tam pi nāma, bhikkhave, padhānaṃ nāhosi. Vippaṭipannāttha, bhikkhave, micchāpaṭipannāttha, bhikkhave. Kīva dūrevime, bhikkhave, moghapurisā apakkantā imamhā dhammavinayā.
Atthi, bhikkhave, catuppadaṃ veyyākaraṇaṃ yassuddiṭṭhassa viññū puriso nacirasseva paññāyatthaṃ ājāneyya. Uddisissāmi vo, bhikkhave, ājānissatha me tan” ti?
“Ke ca mayaṃ, bhante, ke ca dhammassa aññātāro” ti?
“Yopi so, bhikkhave, satthā āmisagaru āmisadāyādo āmisehi saṃsaṭṭho viharati tassa pāyaṃ evarūpī paṇopaṇaviyā na upeti: ‘evañca no assa atha naṃ kareyyāma, na ca no evam assa na naṃ kareyyāmā’ ti, kiṃ pana, bhikkhave, yaṃ Tathāgato sabbaso āmisehi visaṃsaṭṭho viharati.
Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato ayamanudhammo hoti: ‘satthā Bhagavā, sāvakohamasmi; jānāti Bhagavā, nāhaṃ jānāmī’ ti. Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato ruḷhanīyaṃ satthusāsanaṃ hoti ojavantaṃ. Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato ayamanudhammo hoti: ‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī’ ti. Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ—diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā” ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
Kīṭāgirisuttaṃ niṭṭhitaṃ dasamaṃ.
Bhikkhuvaggo niṭṭhito dutiyo.
Tass’uddānaṃ—
Kuñjara rāhula sassataloko,
Mālukyaputto ca bhaddāli nāmo;
Khudda dijātha sahampatiyācaṃ,
Nāḷaka raññikiṭāgirināmo.