三明犊氏经


未完稿

Paribbājaka Vagga

Tevijjavaccha Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ.

Tena kho pana samayena vacchagotto paribbājako ekapuṇḍarīke paribbājakārāme paṭivasati.

Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya vesāliṃ piṇḍāya pāvisi. Atha kho Bhagavato etad ahosi: “atippago kho tāva Vesāliyaṃ piṇḍāya carituṃ; yan nūnāhaṃ yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako ten’upasaṅkameyyan” ti. Atha kho Bhagavā yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako ten’upasaṅkami.

Addasā kho vacchagotto paribbājako Bhagavantaṃ dūrato va āgacchantaṃ. Disvāna Bhagavantaṃ etad avoca: “Etu kho, bhante, Bhagavā. Svāgataṃ, bhante, Bhagavato. Cirassaṃ kho, bhante, Bhagavā imaṃ pariyāyamakāsi yad idaṃ idhāgamanāya. Nisīdatu, bhante, Bhagavā idamāsanaṃ paññattan” ti.

Nisīdi Bhagavā paññatte āsane. Vacchagottopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho vacchagotto paribbājako Bhagavantaṃ etad avoca:

“sutaṃ metaṃ, bhante: ‘samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan’ ti. Ye te, bhante, evam āhaṃsu: ‘samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan’ ti, kacci te, bhante, Bhagavato vuttavādino, na ca Bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī” ti?

“Ye te, vaccha, evam āhaṃsu: ‘samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan’ ti, na me te vuttavādino, abbhācikkhanti ca pana maṃ asatā abhūtenā” ti.

“Kathaṃ byākaramānā pana mayaṃ, bhante, vuttavādino c’eva Bhagavato assāma, na ca Bhagavantaṃ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā” ti?

“‘Tevijjo samaṇo Gotamo’ ti kho, vaccha, byākaramāno vuttavādī c’eva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya.

Ahañhi, vaccha, yāvad eva ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ—ekam pi jātiṃ dve pi jātiyo …pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.

Ahañhi, vaccha, yāvad eva ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate …pe… yathākammūpage satte pajānāmi.

Ahañhi, vaccha, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.

‘Tevijjo samaṇo Gotamo’ ti kho, vaccha, byākaramāno vuttavādī c’eva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā” ti.

Evaṃ vutte, vacchagotto paribbājako Bhagavantaṃ etad avoca: “atthi nu kho, bho Gotama, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhass’antakaro” ti?

“Natthi kho, vaccha, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhass’antakaro” ti.

“Atthi pana, bho Gotama, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpago” ti?

“Na kho, vaccha, ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpagā” ti.

“Atthi nu kho, bho Gotama, koci ājīvako kāyassa bhedā dukkhass’antakaro” ti?

“Natthi kho, vaccha, koci ājīvako kāyassa bhedā dukkhass’antakaro” ti.

“Atthi pana, bho Gotama, koci ājīvako kāyassa bhedā saggūpago” ti?

“Ito kho so, vaccha, ekanavuto kappo yamahaṃ anussarāmi, nābhijānāmi kañci ājīvakaṃ saggūpagaṃ aññatra ekena; sopāsi kammavādī kiriyavādī” ti.

“Evaṃ sante, bho Gotama, suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenapī” ti?

“Evaṃ, vaccha, suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenapī” ti.

Idam avoca Bhagavā. Attamano vacchagotto paribbājako Bhagavato bhāsitaṃ abhinandī ti.

Tevijjavacchasuttaṃ niṭṭhitaṃ paṭhamaṃ.