大犊氏经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.
Atha kho vacchagotto paribbājako yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho vacchagotto paribbājako Bhagavantaṃ etad avoca: “dīgharattāhaṃ bhotā Gotamena sahakathī. Sādhu me bhavaṃ Gotamo saṅkhittena kusalākusalaṃ desetū” ti.
“Saṅkhittenapi kho te ahaṃ, vaccha, kusalākusalaṃ deseyyaṃ, vitthārenapi kho te ahaṃ, vaccha, kusalākusalaṃ deseyyaṃ; api ca te ahaṃ, vaccha, saṅkhittena kusalākusalaṃ desessāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī” ti.
“Evaṃ, bho” ti kho vacchagotto paribbājako Bhagavato paccassosi. Bhagavā etad avoca:
“Lobho kho, vaccha, akusalaṃ, alobho kusalaṃ; doso kho, vaccha, akusalaṃ, adoso kusalaṃ; moho kho, vaccha, akusalaṃ, amoho kusalaṃ. Iti kho, vaccha, ime tayo dhammā akusalā, tayo dhammā kusalā.
Pāṇātipāto kho, vaccha, akusalaṃ, pāṇātipātā veramaṇī kusalaṃ; adinnādānaṃ kho, vaccha, akusalaṃ, adinnādānā veramaṇī kusalaṃ; kāmesu micchācāro kho, vaccha, akusalaṃ, kāmesu micchācārā veramaṇī kusalaṃ; musāvādo kho, vaccha, akusalaṃ, musāvādā veramaṇī kusalaṃ; pisuṇā vācā kho, vaccha, akusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ; pharusā vācā kho, vaccha, akusalaṃ, pharusāya vācāya veramaṇī kusalaṃ; samphappalāpo kho, vaccha, akusalaṃ, samphappalāpā veramaṇī kusalaṃ; abhijjhā kho, vaccha, akusalaṃ, anabhijjhā kusalaṃ; byāpādo kho, vaccha, akusalaṃ, abyāpādo kusalaṃ; micchādiṭṭhi kho, vaccha, akusalaṃ sammādiṭṭhi kusalaṃ. Iti kho, vaccha, ime dasa dhammā akusalā, dasa dhammā kusalā.
Yato kho, vaccha, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, so hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto” ti.
“Tiṭṭhatu bhavaṃ Gotamo. Atthi pana te bhoto Gotamassa ekabhikkhupi sāvako yo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī” ti?
“Na kho, vaccha, ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī” ti.
“Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū. Atthi pana bhoto Gotamassa ekā bhikkhunīpi sāvikā yā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī” ti?
“Na kho, vaccha, ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī” ti.
“Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo. Atthi pana bhoto Gotamassa ekupāsakopi sāvako gihī odātavasano brahmacārī yo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā” ti?
“Na kho, vaccha, ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā” ti.
“Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino. Atthi pana bhoto Gotamassa ekupāsakopi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādappaṭikaro yo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī” ti?
“Na kho, vaccha, ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī” ti.
“Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino. Atthi pana bhoto Gotamassa ekupāsikāpi sāvikā gihinī odātavasanā brahmacārinī yā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā” ti?
“Na kho, vaccha, ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā brahmacāriniyo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyiniyo anāvattidhammā tasmā lokā” ti.
“Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihiniyo odātavasanā brahmacāriniyo. Atthi pana bhoto Gotamassa ekupāsikāpi sāvikā gihinī odātavasanā kāmabhoginī sāsanakarā ovādappaṭikarā yā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatī” ti?
“Na kho, vaccha, ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā kāmabhoginiyo sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī” ti.
“Sace hi, bho Gotama, imaṃ dhammaṃ bhavaṃyeva Gotamo ārādhako abhavissa, no ca kho bhikkhū ārādhakā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho Gotama, imaṃ dhammaṃ bhavañ c’eva Gotamo ārādhako bhikkhū ca ārādhakā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
Sace hi, bho Gotama, imaṃ dhammaṃ bhavañ c’eva Gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, no ca kho bhikkhuniyo ārādhikā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho Gotama, imaṃ dhammaṃ bhavañ c’eva Gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. Sace hi, bho Gotama, imaṃ dhammaṃ bhavañ c’eva Gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho Gotama, imaṃ dhammaṃ bhavañ c’eva Gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. Sace hi, bho Gotama, imaṃ dhammaṃ bhavañ c’eva Gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho Gotama, imaṃ dhammaṃ bhavañ c’eva Gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. Sace hi, bho Gotama, imaṃ dhammaṃ bhavañ c’eva Gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu, no ca kho upāsikā gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho Gotama, imaṃ dhammaṃ bhavañ c’eva Gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
Sace hi, bho Gotama, imaṃ dhammaṃ bhavañ c’eva Gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṃsu, no ca kho upāsikā gihiniyo odātavasanā kāmabhoginiyo ārādhikā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho Gotama, imaṃ dhammaṃ bhavañ c’eva Gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā, upāsikā ca gihiniyo odātavasanā kāmabhoginiyo ārādhikā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
Seyyathāpi, bho Gotama, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṃ āhacca tiṭṭhati, evamevāyaṃ bhoto Gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati.
Abhikkantaṃ, bho Gotama …pe… esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan” ti.
“Yo kho, vaccha, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca mettha puggalavemattatā viditā” ti.
“Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā” ti. Alattha kho vacchagotto paribbājako Bhagavato santike pabbajjaṃ alattha upasampadaṃ.
Acirūpasampanno kho pan’āyasmā vacchagotto addhamāsūpasampanno yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho āyasmā vacchagotto Bhagavantaṃ etad avoca: “yāvatakaṃ, bhante, sekhena ñāṇena sekhāya vijjāya pattabbaṃ, anuppattaṃ taṃ mayā; uttari ca me Bhagavā dhammaṃ desetū” ti.
“Tena hi tvaṃ, vaccha, dve dhamme uttari bhāvehi—samathañca vipassanañca. Ime kho te, vaccha, dve dhammā uttari bhāvitā—samatho ca vipassanā ca—anekadhātupaṭivedhāya saṃvattissanti.
So tvaṃ, vaccha, yāvad eva ākaṅkhissasi: ‘anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ—eko pi hutvā bahudhā assaṃ, bahudhā pi hutvā eko assaṃ; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ, seyyathāpi ākāse; pathaviyā pi ummujjanimujjaṃ kareyyaṃ, seyyathāpi udake; udake pi abhijjamāne gaccheyyaṃ, seyyathāpi pathaviyaṃ; ākāse pi pallaṅkena kameyyaṃ, seyyathāpi pakkhī sakuṇo; ime pi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimaseyyaṃ, parimajjeyyaṃ; yāva brahmalokā pi kāyena vasaṃ vatteyyan’ ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.
So tvaṃ, vaccha, yāvad eva ākaṅkhissasi: ‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ—dibbe ca mānuse ca, ye dūre santike cā’ ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.
So tvaṃ, vaccha, yāvad eva ākaṅkhissasi: ‘parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ—sarāgaṃ vā cittaṃ sarāgaṃ cittan ti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan ti pajāneyyaṃ; sadosaṃ vā cittaṃ sadosaṃ cittan ti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittan ti pajāneyyaṃ; samohaṃ vā cittaṃ samohaṃ cittan ti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittan ti pajāneyyaṃ; saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittan ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittan ti pajāneyyaṃ; mahaggataṃ vā cittaṃ mahaggataṃ cittan ti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittan ti pajāneyyaṃ; sauttaraṃ vā cittaṃ sauttaraṃ cittan ti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittan ti pajāneyyaṃ; samāhitaṃ vā cittaṃ samāhitaṃ cittan ti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittan ti pajāneyyaṃ; vimuttaṃ vā cittaṃ vimuttaṃ cittan ti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittan ti pajāneyyan’ ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.
So tvaṃ, vaccha, yāvad eva ākaṅkhissasi: ‘anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ—ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsam pi jātiyo tiṃsam pi jātiyo cattālīsam pi jātiyo paññāsam pi jātiyo jātisatam pi jātisahassam pi jātisatasahassam pi; aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe—amutrāsiṃ evaṃnāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti; iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan’ ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.
So tvaṃ, vaccha, yāvad eva ākaṅkhissasi: ‘dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ—ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti; iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan’ ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.
So tvaṃ, vaccha, yāvad eva ākaṅkhissasi: ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane” ti.
Atha kho āyasmā vacchagotto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho āyasmā vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.
“Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā” ti abbhaññāsi. Aññataro kho pan’āyasmā vacchagotto arahataṃ ahosi.
Tena kho pana samayena sambahulā bhikkhū Bhagavantaṃ dassanāya gacchanti. Addasā kho āyasmā vacchagotto te bhikkhū dūrato va āgacchante. Disvāna yena te bhikkhū ten’upasaṅkami; upasaṅkamitvā te bhikkhū etad avoca: “handa kahaṃ pana tumhe āyasmanto gacchathā” ti?
“Bhagavantaṃ kho mayaṃ, āvuso, dassanāya gacchāmā” ti.
“Tenahāyasmanto mama vacanena Bhagavato pāde sirasā vandatha, evañca vadetha: ‘vacchagotto, bhante, bhikkhu Bhagavato pāde sirasā vandati, evañca vadeti—pariciṇṇo me Bhagavā, pariciṇṇo me Sugato’” ti.
“Evam āvuso” ti kho te bhikkhū āyasmato vacchagottassa paccassosuṃ. Atha kho te bhikkhū yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: “āyasmā, bhante, vacchagotto Bhagavato pāde sirasā vandati, evañca vadeti: ‘pariciṇṇo me Bhagavā, pariciṇṇo me Sugato’” ti.
“Pubbe va me, bhikkhave, vacchagotto bhikkhu cetasā ceto paricca vidito: ‘tevijjo vacchagotto bhikkhu mahiddhiko mahānubhāvo’ ti. Devatāpi me etam atthaṃ ārocesuṃ: ‘tevijjo, bhante, vacchagotto bhikkhu mahiddhiko mahānubhāvo’” ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
Mahāvacchasuttaṃ niṭṭhitaṃ tatiyaṃ.