长爪经


未完稿

Dīghanakha Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate sūkarakhatāyaṃ.

Atha kho dīghanakho paribbājako yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhito kho dīghanakho paribbājako Bhagavantaṃ etad avoca: “ahañhi, bho Gotama, evaṃvādī evaṃdiṭṭhi: ‘sabbaṃ me nakkhamatī’” ti.

“Yāpi kho te esā, aggivessana, diṭṭhi: ‘sabbaṃ me nakkhamatī’ ti, esāpi te diṭṭhi nakkhamatī” ti?

“Esā ce me, bho Gotama, diṭṭhi khameyya, taṃpassa tādisameva, taṃpassa tādisamevā” ti.

“Ato kho te, aggivessana, bahū hi bahutarā lokasmiṃ ye evam āhaṃsu: ‘taṃpassa tādisameva, taṃpassa tādisamevā’ ti. Te tañ c’eva diṭṭhiṃ nappajahanti aññañca diṭṭhiṃ upādiyanti. Ato kho te, aggivessana, tanū hi tanutarā lokasmiṃ ye evam āhaṃsu: ‘taṃpassa tādisameva, taṃpassa tādisamevā’ ti. Te tañ c’eva diṭṭhiṃ pajahanti aññañca diṭṭhiṃ na upādiyanti.

Santaggivessana, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘sabbaṃ me khamatī’ ti; santaggivessana, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘sabbaṃ me nakkhamatī’ ti; santaggivessana, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘ekaccaṃ me khamati, ekaccaṃ me nakkhamatī’ ti. Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘sabbaṃ me khamatī’ ti tesamayaṃ diṭṭhi sārāgāya santike, saññogāya santike, abhinandanāya santike, ajjhosānāya santike, upādānāya santike; tatraggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘sabbaṃ me nakkhamatī’ ti tesamayaṃ diṭṭhi asārāgāya santike, asaññogāya santike, anabhinandanāya santike, anajjhosānāya santike, anupādānāya santike” ti.

Evaṃ vutte, dīghanakho paribbājako Bhagavantaṃ etad avoca: “ukkaṃseti me bhavaṃ Gotamo diṭṭhigataṃ, samukkaṃseti me bhavaṃ Gotamo diṭṭhigatan” ti.

“Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘ekaccaṃ me khamati, ekaccaṃ me nakkhamatī’ ti. Yā hi tesaṃ khamati sāyaṃ diṭṭhi sārāgāya santike, saññogāya santike, abhinandanāya santike, ajjhosānāya santike, upādānāya santike; yā hi tesaṃ nakkhamati sāyaṃ diṭṭhi asārāgāya santike, asaññogāya santike, anabhinandanāya santike, anajjhosānāya santike, anupādānāya santike.

Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘sabbaṃ me khamatī’ ti tattha viññū puriso iti paṭisañcikkhati: ‘yā kho me ayaṃ diṭṭhi—sabbaṃ me khamatīti, imañce ahaṃ diṭṭhiṃ thāmasā parāmāsā abhinivissa vohareyyaṃ—idameva saccaṃ moghamaññanti; dvīhi me assa viggaho—yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi—sabbaṃ me nakkhamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi—ekaccaṃ me khamati, ekaccaṃ me nakkhamatīti—imehi assa dvīhi viggaho. Iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā’. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañ c’eva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘sabbaṃ me nakkhamatī’ ti tattha viññū puriso iti paṭisañcikkhati: ‘yā kho me ayaṃ diṭṭhi—sabbaṃ me nakkhamatīti, imañce ahaṃ diṭṭhiṃ thāmasā parāmāsā abhinivissa vohareyyaṃ—idameva saccaṃ moghamaññanti; dvīhi me assa viggaho—yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi—sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi—ekaccaṃ me khamati ekaccaṃ me nakkhamatīti—imehi assa dvīhi viggaho. Iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā’. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañ c’eva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘ekaccaṃ me khamati, ekaccaṃ me nakkhamatī’ ti tattha viññū puriso iti paṭisañcikkhati: ‘yā kho me ayaṃ diṭṭhi—ekaccaṃ me khamati, ekaccaṃ me nakkhamatīti, imañce ahaṃ diṭṭhiṃ thāmasā parāmāsā abhinivissa vohareyyaṃ—idameva saccaṃ moghamaññanti; dvīhi me assa viggaho—yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi—sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi—sabbaṃ me nakkhamatīti—imehi assa dvīhi viggaho. Iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā’. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañ c’eva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

Ayaṃ kho panaggivessana, kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassitabbo. Tassimaṃ kāyaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiṃ kāyachando kāyasneho kāyanvayatā sā pahīyati.

Tisso kho imā, aggivessana, vedanā—sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Yasmiṃ, aggivessana, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, aggivessana, samaye dukkhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; dukkhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, aggivessana, samaye adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti; adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.

Sukhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā; dukkhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā; adukkhamasukhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.

Evaṃ passaṃ, aggivessana, sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati; nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ, vimuttam iti ñāṇaṃ hoti.

‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti pajānāti.

Evaṃ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ tena voharati, aparāmasan” ti.

Tena kho pana samayena āyasmā Sāriputto Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ bījayamāno. Atha kho āyasmato Sāriputtassa etad ahosi: “tesaṃ tesaṃ kira no Bhagavā dhammānaṃ abhiññā pahānam āha, tesaṃ tesaṃ kira no Sugato dhammānaṃ abhiññā paṭinissaggamāhā” ti. Iti hidaṃ āyasmato Sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṃ vimucci.

Dīghanakhassa pana paribbājakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti. Atha kho dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane Bhagavantaṃ etad avoca:

“abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ ti; evam eva kho bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan” ti.

Dīghanakhasuttaṃ niṭṭhitaṃ catutthaṃ.