摩偷罗经
Evaṃ me sutaṃ— ekaṃ samayaṃ āyasmā Mahākaccāno madhurāyaṃ viharati gundāvane.
Assosi kho rājā mādhuro avantiputto: “samaṇo khalu, bho, kaccāno madhurāyaṃ viharati gundāvane. Taṃ kho pana bhavantaṃ kaccānaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ‘paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho c’eva arahā ca’. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī” ti.
Atha kho rājā mādhuro avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṃ Mahākaccānaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā Mahākaccāno ten’upasaṅkami; upasaṅkamitvā āyasmatā Mahākaccānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho rājā mādhuro avantiputto āyasmantaṃ Mahākaccānaṃ etad avoca:
“brāhmaṇā, bho kaccāna, evam āhaṃsu: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti. Idha bhavaṃ kaccāno kimakkhāyī” ti?
“Ghosoyeva kho eso, mahārāja, lokasmiṃ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti. Tadamināpetaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo …pe… brahmadāyādā’ ti.
Taṃ kiṃ maññasi, mahārāja, khattiyassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … brāhmaṇopissāssa … vessopissāssa … suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī” ti?
“Khattiyassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … brāhmaṇopissāssa … vessopissāssa … suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī” ti.
“Taṃ kiṃ maññasi, mahārāja, brāhmaṇassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … vessopissāssa … suddopissāssa … khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī” ti? “Brāhmaṇassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … vessopissāssa … suddopissāssa … khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī” ti. “Taṃ kiṃ maññasi, mahārāja, vessassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … suddopissāssa … khattiyopissāssa … brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī” ti? “Vessassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … suddopissāssa … khattiyopissāssa … brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī” ti. “Taṃ kiṃ maññasi, mahārāja, suddassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … khattiyopissāssa … brāhmaṇopissāssa … vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī” ti?
“Suddassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti … khattiyopissāssa … brāhmaṇopissāssa … vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī” ti.
“Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī” ti?
“Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī” ti.
“Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo …pe… brahmadāyādā’ ti.
Taṃ kiṃ maññasi, mahārāja, idhassa khattiyo pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī” ti?
“Khattiyopi hi, bho kaccāna, pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutan” ti.
“Sādhu sādhu, mahārāja. Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, idhassa brāhmaṇo …pe… idhassa vesso …pe… idhassa suddo pāṇātipātī adinnādāyī …pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī” ti?
“Suddopi hi, bho kaccāna, pāṇātipātī adinnādāyī …pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutan” ti.
“Sādhu sādhu, mahārāja. Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī” ti?
“Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī” ti.
“Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo …pe… brahmadāyādā’” ti.
“Taṃ kiṃ maññasi, mahārāja, idhassa khattiyo pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī” ti?
“Khattiyopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutan” ti.
“Sādhu sādhu, mahārāja. Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, idhassa brāhmaṇo, idhassa vesso, idhassa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato …pe… sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī” ti?
“Suddopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato …pe… sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutan” ti.
“Sādhu sādhu, mahārāja. Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī” ti?
“Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī” ti.
“Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo …pe… brahmadāyādā’” ti.
“Taṃ kiṃ maññasi, mahārāja, idha khattiyo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya, tañce te purisā gahetvā dasseyyuṃ: ‘ayaṃ te, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’ ti. Kinti naṃ kareyyāsī” ti?
“Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘khattiyo’ ti samaññā sāssa antarahitā; corotveva saṅkhyaṃ gacchatī” ti.
“Taṃ kiṃ maññasi, mahārāja, idha brāhmaṇo, idha vesso, idha suddo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya, tañce te purisā gahetvā dasseyyuṃ: ‘ayaṃ te, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’ ti. Kinti naṃ kareyyāsī” ti?
“Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘suddo’ ti samaññā sāssa antarahitā; corotveva saṅkhyaṃ gacchatī” ti.
“Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī” ti?
“Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī” ti.
“Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo …pe… brahmadāyādā’” ti.
“Taṃ kiṃ maññasi, mahārāja, idha khattiyo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa virato pāṇātipātā, virato adinnādānā, virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo. Kinti naṃ kareyyāsī” ti?
“Abhivādeyyāma vā, bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘khattiyo’ ti samaññā sāssa antarahitā; samaṇotveva saṅkhyaṃ gacchatī” ti.
“Taṃ kiṃ maññasi, mahārāja, idha brāhmaṇo, idha vesso, idha suddo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa virato pāṇātipātā, virato adinnādānā virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo. Kinti naṃ kareyyāsī” ti?
“Abhivādeyyāma vā, bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘suddo’ ti samaññā sāssa antarahitā; samaṇotveva saṅkhyaṃ gacchatī” ti.
“Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī” ti?
“Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī” ti.
“Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’” ti.
Evaṃ vutte, rājā mādhuro avantiputto āyasmantaṃ Mahākaccānaṃ etad avoca: “abhikkantaṃ, bho kaccāna, abhikkantaṃ, bho kaccāna. Seyyathāpi, bho kaccāna, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ ti; evam evaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ kaccānaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan” ti.
“Mā kho maṃ tvaṃ, mahārāja, saraṇaṃ agamāsi. Tameva tvaṃ Bhagavantaṃ saraṇaṃ gaccha yamahaṃ saraṇaṃ gato” ti.
“Kahaṃ pana, bho kaccāna, etarahi so Bhagavā viharati Arahaṃ Sammāsambuddho” ti?
“Parinibbuto kho, mahārāja, etarahi so Bhagavā Arahaṃ Sammāsambuddho” ti.
“Sacepi mayaṃ, bho kaccāna, suṇeyyāma taṃ Bhagavantaṃ dasasu yojanesu, dasa pi mayaṃ yojanāni gaccheyyāma taṃ Bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sacepi mayaṃ, bho kaccāna, suṇeyyāma taṃ Bhagavantaṃ vīsatiyā yojanesu, tiṃsāya yojanesu, cattārīsāya yojanesu, paññāsāya yojanesu, paññāsam pi mayaṃ yojanāni gaccheyyāma taṃ Bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yojanasate ce pi mayaṃ bho kaccāna, suṇeyyāma taṃ Bhagavantaṃ, yojanasatam pi mayaṃ gaccheyyāma taṃ Bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yato ca, bho kaccāna, parinibbuto so Bhagavā, parinibbutam pi mayaṃ Bhagavantaṃ saraṇaṃ gacchāma dhammañ ca bhikkhusaṅghañ ca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan” ti.
Madhurasuttaṃ niṭṭhitaṃ catutthaṃ.