菩提王子经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Bhaggesu viharati Susumāragire Bhesakaḷāvane migadāye.
Tena kho pana samayena bodhissa rājakumārassa kokanado nāma pāsādo acirakārito hoti anajjhāvuṭṭho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.
Atha kho bodhi rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi: “ehi tvaṃ, samma sañjikāputta, yena Bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: ‘bodhi, bhante, rājakumāro Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ ti. Evañ ca vadehi: ‘adhivāsetu kira, bhante, Bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’” ti.
“Evaṃ, bho” ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho sañjikāputto māṇavo Bhagavantaṃ etad avoca: “bodhi kho rājakumāro bhoto Gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañ ca vadeti: ‘adhivāsetu kira bhavaṃ Gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’” ti. Adhivāsesi Bhagavā tuṇhībhāvena.
Atha kho sañjikāputto māṇavo Bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi rājakumāro ten’upasaṅkami; upasaṅkamitvā bodhiṃ rājakumāraṃ etad avoca: “avocumha bhoto vacanena taṃ bhavantaṃ Gotamaṃ: ‘bodhi kho rājakumāro bhoto Gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañ ca vadeti—adhivāsetu kira bhavaṃ Gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ ti. Adhivuṭṭhañca pana samaṇena Gotamenā” ti.
Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā, kokanadañca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimasopānakaḷevarā, sañjikāputtaṃ māṇavaṃ āmantesi: “ehi tvaṃ, samma sañjikāputta, yena Bhagavā tenupasaṅkama; upasaṅkamitvā Bhagavato kālaṃ ārocehi: ‘kālo, bhante, niṭṭhitaṃ bhattan’” ti.
“Evaṃ, bho” ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavato kālaṃ ārocesi: “kālo, bho Gotama, niṭṭhitaṃ bhattan” ti.
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena bodhissa rājakumārassa nivesanaṃ ten’upasaṅkami.
Tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti Bhagavantaṃ āgamayamāno. Addasā kho bodhi rājakumāro Bhagavantaṃ dūrato va āgacchantaṃ. Disvāna paccuggantvā Bhagavantaṃ abhivādetvā purakkhatvā yena kokanado pāsādo ten’upasaṅkami. Atha kho Bhagavā pacchimaṃ sopānakaḷevaraṃ nissāya aṭṭhāsi.
Atha kho bodhi rājakumāro Bhagavantaṃ etad avoca: “abhiruhatu, bhante, Bhagavā dussāni, abhiruhatu Sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā” ti. Evaṃ vutte, Bhagavā tuṇhī ahosi.
Dutiyampi kho …pe… tatiyampi kho bodhi rājakumāro Bhagavantaṃ etad avoca: “abhiruhatu, bhante, Bhagavā dussāni, abhiruhatu Sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā” ti.
Atha kho Bhagavā āyasmantaṃ ānandaṃ apalokesi. Atha kho āyasmā Ānando bodhiṃ rājakumāraṃ etad avoca: “saṃharatu, rājakumāra, dussāni; na Bhagavā celapaṭikaṃ akkamissati. Pacchimaṃ janataṃ Tathāgato anukampatī” ti.
Atha kho bodhi rājakumāro dussāni saṃharāpetvā uparikokanadapāsāde āsanāni paññapesi. Atha kho Bhagavā kokanadaṃ pāsādaṃ abhiruhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
Atha kho bodhi rājakumāro buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho bodhi rājakumāro Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho bodhi rājakumāro Bhagavantaṃ etad avoca: “mayhaṃ kho, bhante, evaṃ hoti: ‘na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabban’” ti.
“Mayham pi kho, rājakumāra, pubbe va sambodhā anabhisambuddhassa bodhisattass’eva sato etad ahosi: ‘na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabban’ ti.
So kho ahaṃ, rājakumāra, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṅkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo ten’upasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etad avocaṃ: ‘icchāmahaṃ, āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritun’ ti.
Evaṃ vutte, rājakumāra, āḷāro kālāmo maṃ etad avoca: ‘viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ ti.
So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, rājakumāra, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi, theravādañca jānāmi passāmīti ca paṭijānāmi, ahañ c’eva aññe ca. Tassa mayhaṃ, rājakumāra, etad ahosi: ‘na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti; addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī’ ti.
Atha khvāhaṃ, rājakumāra, yena āḷāro kālāmo ten’upasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etad avocaṃ: ‘kittāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ ti? Evaṃ vutte, rājakumāra, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā; na kho āḷārasseva kālāmassa atthi vīriyaṃ …pe… sati … samādhi … paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan’ ti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.
Atha khvāhaṃ, rājakumāra, yena āḷāro kālāmo ten’upasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etad avocaṃ: ‘ettāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ ti?
‘Ettāvatā kho ahaṃ, āvuso, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī’ ti.
‘Aham pi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ ti.
‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi; yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tuvaṃ; yādiso tuvaṃ tādiso ahaṃ. Ehi dāni, āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā’ ti. Iti kho, rājakumāra, āḷāro kālāmo ācariyo me samāno attano antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad eva ākiñcaññāyatanūpapattiyā’ ti. So kho ahaṃ, rājakumāra, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.
So kho ahaṃ, rājakumāra, kiṅkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako rāmaputto ten’upasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etad avocaṃ: ‘icchāmahaṃ, āvuso, imasmiṃ dhammavinaye brahmacariyaṃ caritun’ ti.
Evaṃ vutte, rājakumāra, udako rāmaputto maṃ etad avoca: ‘viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ ti.
So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, rājakumāra, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi, theravādañca jānāmi passāmīti ca paṭijānāmi, ahañ c’eva aññe ca.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi; addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī’ ti.
Atha khvāhaṃ, rājakumāra, yena udako rāmaputto ten’upasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etad avocaṃ: ‘kittāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ ti? Evaṃ vutte, rājakumāra, udako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘na kho rāmasseva ahosi saddhā, mayhampatthi saddhā; na kho rāmasseva ahosi vīriyaṃ …pe… sati … samādhi … paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan’ ti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.
Atha khvāhaṃ, rājakumāra, yena udako rāmaputto ten’upasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etad avocaṃ: ‘ettāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ ti?
‘Ettāvatā kho, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ ti.
‘Aham pi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ ti.
‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo abhiññāsi taṃ tvaṃ dhammaṃ jānāsi; yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ rāmo abhiññāsi. Iti yādiso rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso rāmo ahosi. Ehi dāni, āvuso, tuvaṃ imaṃ gaṇaṃ pariharā’ ti. Iti kho, rājakumāra, udako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad eva nevasaññānāsaññāyatanūpapattiyā’ ti. So kho ahaṃ, rājakumāra, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.
So kho ahaṃ, rājakumāra, kiṅkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno, magadhesu anupubbena cārikaṃ caramāno, yena uruvelā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ, pāsādikañca vanasaṇḍaṃ, nadiñca sandantiṃ setakaṃ supatitthaṃ, ramaṇīyaṃ samantā ca gocaragāmaṃ.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘ramaṇīyo vata bho bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā, ramaṇīyā samantā ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā’ ti. So kho ahaṃ, rājakumāra, tatth’eva nisīdiṃ: ‘alamidaṃ padhānāyā’ ti.
Api’ssu maṃ, rājakumāra, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.
Seyyathāpi, rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya: ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā” ti?
“No h’idaṃ, bhante. Taṃ kissa hetu? Aduñhi, bhante, allaṃ kaṭṭhaṃ sasnehaṃ tañ ca pana udake nikkhittaṃ, yāvad eva ca pana so puriso kilamathassa vighātassa bhāgī assā” ti.
“Evam eva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena c’eva cittena ca kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. No ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Aparāpi kho maṃ, rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Seyyathāpi, rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya: ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā” ti?
“No h’idaṃ, bhante. Taṃ kissa hetu? Aduñhi, bhante, allaṃ kaṭṭhaṃ sasnehaṃ kiñcāpi ārakā udakā thale nikkhittaṃ, yāvad eva ca pana so puriso kilamathassa vighātassa bhāgī assā” ti.
“Evam eva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena c’eva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. No ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Aparāpi kho maṃ, rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Seyyathāpi, rājakumāra, sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya: ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā” ti?
“Evaṃ, bhante. Taṃ kissa hetu? Aduñhi, bhante, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañ ca pana ārakā udakā thale nikkhittan” ti.
“Evam eva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena c’eva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho. Opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. No ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ, rājakumāra, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘yan nūnāhaṃ dantebhi dantam ādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyan’ ti. So kho ahaṃ, rājakumāra, dantebhi dantam ādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ, rājakumāra, dantebhi dantam ādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi, rājakumāra, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya; evam eva kho me, rājakumāra, dantebhi dantam ādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, ten’eva dukkhappadhānena padhānābhitunnassa sato.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘yan nūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ ti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti; evam eva kho me, rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, ten’eva dukkhappadhānena padhānābhitunnassa sato.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘yan nūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ ti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Seyyathāpi, rājakumāra, balavā puriso tiṇhena sikharena muddhani abhimattheyya; evam eva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, ten’eva dukkhappadhānena padhānābhitunnassa sato.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘yan nūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ ti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathāpi, rājakumāra, balavā puriso daḷhena varattakkhaṇḍena sīse sīsaveṭhaṃ dadeyya; evam eva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, ten’eva dukkhappadhānena padhānābhitunnassa sato.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘yan nūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ ti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Seyyathāpi, rājakumāra, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya; evam eva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā, vātā kucchiṃ parikantanti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, ten’eva dukkhappadhānena padhānābhitunnassa sato.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘yan nūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ ti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathāpi, rājakumāra, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ; evam eva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, ten’eva dukkhappadhānena padhānābhitunnassa sato.
Api’ssu maṃ, rājakumāra, devatā disvā evam āhaṃsu: ‘kālaṅkato samaṇo Gotamo’ ti. Ekaccā devatā evam āhaṃsu: ‘na kālaṅkato samaṇo Gotamo, api ca kālaṃ karotī’ ti. Ekaccā devatā evam āhaṃsu: ‘na kālaṅkato samaṇo Gotamo, nāpi kālaṃ karoti. Arahaṃ samaṇo Gotamo. Vihāro tveva so arahato evarūpo hotī’ ti.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘yan nūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyyan’ ti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etad avocuṃ: ‘mā kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajji. Sace kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma, tāya tvaṃ yāpessasī’ ti. Tassa mayhaṃ, rājakumāra, etad ahosi: ‘ahañ c’eva kho pana sabbaso ajajjitaṃ paṭijāneyyaṃ. Imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ, tāya cāhaṃ yāpeyyaṃ, taṃ mamassa musā’ ti. So kho ahaṃ, rājakumāra, tā devatā paccācikkhāmi. ‘Halan’ ti vadāmi.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘yan nūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsan’ ti. So kho ahaṃ, rājakumāra, thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ. Tassa mayhaṃ, rājakumāra, thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā; evam ev’assu me aṅgapaccaṅgāni bhavanti tāy’ev’appāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ; evam ev’assu me ānisadaṃ hoti tāy’ev’appāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī; evam ev’assu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāy’ev’appāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti; evam ev’assu me phāsuḷiyo oluggaviluggā bhavanti tāy’ev’appāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti; evam ev’assu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy’ev’appāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto; evam ev’assu me sīsacchavi samphuṭitā hoti sammilātā tāy’ev’appāhāratāya. So kho ahaṃ, rājakumāra, ‘udaracchaviṃ parimasissāmī’ ti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṃ parimasissāmī’ ti udaracchaviṃyeva pariggaṇhāmi. Yāv’assu me, rājakumāra, udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy’ev’appāhāratāya. So kho ahaṃ, rājakumāra, ‘vaccaṃ vā muttaṃ vā karissāmī’ ti tatth’eva avakujjo papatāmi tāy’ev’appāhāratāya. So kho ahaṃ, rājakumāra, imam eva kāyaṃ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṃ, rājakumāra, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāy’ev’appāhāratāya.
Api’ssu maṃ, rājakumāra, manussā disvā evam āhaṃsu: ‘kāḷo samaṇo Gotamo’ ti, ekacce manussā evam āhaṃsu: ‘na kāḷo samaṇo Gotamo, sāmo samaṇo Gotamo’ ti. Ekacce manussā evam āhaṃsu: ‘na kāḷo samaṇo Gotamo, napi sāmo, maṅguracchavi samaṇo Gotamo’ ti. Yāv’assu me, rājakumāra, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāy’ev’appāhāratāya.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayiṃsu, etāvaparamaṃ nayito bhiyyo. Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayissanti, etāvaparamaṃ nayito bhiyyo. Yepi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, etāvaparamaṃ nayito bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttari manussadhammā alamariyañāṇadassanavisesaṃ; siyā nu kho añño maggo bodhāyā’ ti.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘abhijānāmi kho panāhaṃ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā; siyā nu kho eso maggo bodhāyā’ ti. Tassa mayhaṃ, rājakumāra, satānusāri viññāṇaṃ ahosi: ‘eseva maggo bodhāyā’ ti.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘kiṃ nu kho ahaṃ tassa sukhassa bhāyāmi yaṃ taṃ sukhaṃ aññatr’eva kāmehi aññatra akusalehi dhammehī’ ti? Tassa mayhaṃ, rājakumāra, etad ahosi: ‘na kho ahaṃ tassa sukhassa bhāyāmi yaṃ taṃ sukhaṃ aññatr’eva kāmehi aññatra akusalehi dhammehī’ ti.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena. Yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsan’ ti. So kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ, rājakumāra, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti: ‘yaṃ kho samaṇo Gotamo dhammaṃ adhigamissati taṃ no ārocessatī’ ti. Yato kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ, atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṃsu: ‘bāhulliko samaṇo Gotamo padhānavibbhanto, āvatto bāhullāyā’ ti.
So kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicc’eva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā … dutiyaṃ jhānaṃ … tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ upasampajja vihāsiṃ. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ—ekam pi jātiṃ dve pi jātiyo …pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, rājakumāra, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno—yathā taṃ appamattassa ātāpino pahitattassa viharato.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi …pe… ayaṃ kho me, rājakumāra, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno—yathā taṃ appamattassa ātāpino pahitattassa viharato.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkhan’ ti yathābhūtaṃ abbhaññāsiṃ …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti yathābhūtaṃ abbhaññāsiṃ; ‘ime āsavā’ ti yathābhūtaṃ abbhaññāsiṃ …pe… ‘ayaṃ āsavanirodhagāminī paṭipadā’ ti yathābhūtaṃ abbhaññāsiṃ.
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha, bhavāsavā pi cittaṃ vimuccittha, avijjāsavā pi cittaṃ vimuccittha. Vimuttasmiṃ vimuttam iti ñāṇaṃ ahosi.
‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti abbhaññāsiṃ.
Ayaṃ kho me, rājakumāra, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno—yathā taṃ appamattassa ātāpino pahitattassa viharato.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yad idaṃ—idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ—yad idaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Ahañ c’eva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā’ ti. Api’ssu maṃ, rājakumāra, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā:
‘Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ; Rāgadosaparetehi, nāyaṃ dhammo susambudho.
Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ; Rāgarattā na dakkhanti, tamokhandhena āvuṭā’ ti.
Itiha me, rājakumāra, paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāya.
Atha kho, rājakumāra, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etad ahosi: ‘nassati vata bho loko; vinassati vata bho loko. Yatra hi nāma Tathāgatassa Arahato Sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyā’ ti.
Atha kho, rājakumāra, brahmā sahampati—seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya; evam eva—brahmaloke antarahito mama purato pāturahosi. Atha kho, rājakumāra, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etad avoca: ‘desetu, bhante, Bhagavā dhammaṃ, desetu Sugato dhammaṃ. Santi sattā apparajakkhajātikā assavanatāya dhammassa parihāyanti; bhavissanti dhammassa aññātāro’ ti.
Idam avoca, rājakumāra, brahmā sahampati; idaṃ vatvā athāparaṃ etad avoca:
‘Pāturahosi magadhesu pubbe, Dhammo asuddho samalehi cintito; Apāpuretaṃ amatassa dvāraṃ, Suṇantu dhammaṃ vimalenānubuddhaṃ.
Sele yathā pabbatamuddhaniṭṭhito, Yathāpi passe janataṃ samantato; Tathūpamaṃ dhammamayaṃ sumedha, Pāsādamāruyha samantacakkhu.
Sokāvatiṇṇaṃ janatamapetasoko, Avekkhassu jātijarābhibhūtaṃ; Uṭṭhehi vīra vijitasaṅgāma, Satthavāha aṇaṇa vicara loke; Desassu Bhagavā dhammaṃ, Aññātāro bhavissantī’ ti.
Atha khvāhaṃ, rājakumāra, brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesiṃ. Addasaṃ kho ahaṃ, rājakumāra, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma ṭhitāni anupalittāni udakena; evam eva kho ahaṃ, rājakumāra; buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. Atha khvāhaṃ, rājakumāra, brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ:
‘Apārutā tesaṃ amatassa dvārā, Ye sotavanto pamuñcantu saddhaṃ; Vihiṃsasaññī paguṇaṃ na bhāsiṃ, Dhammaṃ paṇītaṃ manujesu brahme’ ti.
Atha kho, rājakumāra, brahmā sahampati ‘katāvakāso kho’mhi Bhagavatā dhammadesanāyā’ ti maṃ abhivādetvā padakkhiṇaṃ katvā tatth’evantaradhāyi.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’ ti? Tassa mayhaṃ, rājakumāra, etad ahosi: ‘ayaṃ kho āḷāro kālāmo paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khippameva ājānissatī’ ti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etad avoca: ‘sattāhakālaṅkato, bhante, āḷāro kālāmo’ ti.
Ñāṇañca pana me dassanaṃ udapādi: ‘sattāhakālaṅkato āḷāro kālāmo’ ti. Tassa mayhaṃ, rājakumāra, etad ahosi: ‘mahājāniyo kho āḷāro kālāmo. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā’ ti.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’ ti? Tassa mayhaṃ, rājakumāra, etad ahosi: ‘ayaṃ kho udako rāmaputto paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ udakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khippameva ājānissatī’ ti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etad avoca: ‘abhidosakālaṅkato, bhante, udako rāmaputto’ ti.
Ñāṇañca pana me dassanaṃ udapādi: ‘abhidosakālaṅkato udako rāmaputto’ ti. Tassa mayhaṃ, rājakumāra, etad ahosi: ‘mahājāniyo kho udako rāmaputto. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā’ ti.
Tassa mayhaṃ, rājakumāra, etad ahosi: ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’ ti? Tassa mayhaṃ, rājakumāra, etad ahosi: ‘bahukārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu. Yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan’ ti. Tassa mayhaṃ, rājakumāra, etad ahosi: ‘kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī’ ti. Addasaṃ khvāhaṃ, rājakumāra, dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante Isipatane migadāye.
Atha khvāhaṃ, rājakumāra, uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkamiṃ.
Addasā kho maṃ, rājakumāra, upako ājīvako antarā ca gayaṃ antarā ca bodhiṃ addhānamaggappaṭipannaṃ. Disvāna maṃ etad avoca: ‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ, āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī’ ti?
Evaṃ vutte, ahaṃ, rājakumāra, upakaṃ ājīvakaṃ gāthāhi ajjhabhāsiṃ:
‘Sabbābhibhū sabbavidūhamasmi, Sabbesu dhammesu anūpalitto; Sabbañjaho taṇhākkhaye vimutto, Sayaṃ abhiññāya kamuddiseyyaṃ.
Na me ācariyo atthi, sadiso me na vijjati; Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.
Ahañhi arahā loke, ahaṃ satthā anuttaro; Ekomhi sammāsambuddho, sītibhūtosmi nibbuto.
Dhammacakkaṃ pavattetuṃ, Gacchāmi kāsinaṃ puraṃ; Andhībhūtasmiṃ lokasmiṃ, Āhañchaṃ amatadundubhin’ ti.
‘Yathā kho tvaṃ, āvuso, paṭijānāsi arahasi anantajino’ ti.
‘Mādisā ve jinā honti, ye pattā āsavakkhayaṃ; Jitā me pāpakā dhammā, tasmāhamupaka jino’ ti.
Evaṃ vutte, rājakumāra, upako ājīvako ‘hupeyyapāvuso’ ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.
Atha khvāhaṃ, rājakumāra, anupubbena cārikaṃ caramāno yena bārāṇasī Isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū ten’upasaṅkamiṃ. Addasaṃsu kho maṃ, rājakumāra, pañcavaggiyā bhikkhū dūrato va āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ: ‘ayaṃ kho, āvuso, samaṇo Gotamo āgacchati bāhulliko padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ; api ca kho āsanaṃ ṭhapetabbaṃ—sace so ākaṅkhissati nisīdissatī’ ti.
Yathā yathā kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū upasaṅkamiṃ tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Appekacce āsanaṃ paññapesuṃ. Appekacce pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca samudācaranti.
Evaṃ vutte, ahaṃ, rājakumāra, pañcavaggiye bhikkhū etad avocaṃ: ‘mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha; arahaṃ, bhikkhave, Tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ ti.
Evaṃ vutte, rājakumāra, pañcavaggiyā bhikkhū maṃ etad avocuṃ: ‘tāyapi kho tvaṃ, āvuso Gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttari manussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesan’ ti?
Evaṃ vutte, ahaṃ, rājakumāra, pañcavaggiye bhikkhū etad avocaṃ: ‘na, bhikkhave, Tathāgato bāhulliko na padhānavibbhanto na āvatto bāhullāya. Arahaṃ, bhikkhave, Tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ ti.
Dutiyampi kho, rājakumāra, pañcavaggiyā bhikkhū maṃ etad avocuṃ: ‘tāyapi kho tvaṃ, āvuso Gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttari manussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesan’ ti?
Dutiyampi kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū etad avocaṃ: ‘na, bhikkhave, Tathāgato bāhulliko na padhānavibbhanto na āvatto bāhullāya. Arahaṃ, bhikkhave, Tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ ti.
Tatiyampi kho, rājakumāra, pañcavaggiyā bhikkhū maṃ etad avocuṃ: ‘tāyapi kho tvaṃ, āvuso Gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttari manussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesan’ ti?
Evaṃ vutte, ahaṃ, rājakumāra, pañcavaggiye bhikkhū etad avocaṃ: ‘abhijānātha me no tumhe, bhikkhave, ito pubbe evarūpaṃ pabhāvitametan’ ti?
‘No hetaṃ, bhante’.
‘Arahaṃ, bhikkhave, Tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ ti.
Asakkhiṃ kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū saññāpetuṃ. Dvepi sudaṃ, rājakumāra, bhikkhū ovadāmi. Tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggiyā yāpema. Tayopi sudaṃ, rājakumāra, bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā yāpema.
Atha kho, rājakumāra, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsū” ti.
Evaṃ vutte, bodhi rājakumāro Bhagavantaṃ etad avoca: “kīva cirena nu kho, bhante, bhikkhu tathāgataṃ vināyakaṃ labhamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyā” ti?
“Tena hi, rājakumāra, taṃyevettha paṭipucchissāmi. Yathā te khameyya, tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, rājakumāra, kusalo tvaṃ hatthārūḷhe aṅkusagayhe sippe” ti?
“Evaṃ, bhante, kusalo ahaṃ hatthārūḷhe aṅkusagayhe sippe” ti.
“Taṃ kiṃ maññasi, rājakumāra, idha puriso āgaccheyya: ‘bodhi rājakumāro hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmī’ ti. So cassa assaddho; yāvatakaṃ saddhena pattabbaṃ taṃ na sampāpuṇeyya. So cassa bahvābādho; yāvatakaṃ appābādhena pattabbaṃ taṃ na sampāpuṇeyya. So cassa saṭho māyāvī; yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ taṃ na sampāpuṇeyya. So cassa kusīto; yāvatakaṃ āraddhavīriyena pattabbaṃ taṃ na sampāpuṇeyya. So cassa duppañño; yāvatakaṃ paññavatā pattabbaṃ taṃ na sampāpuṇeyya. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso tava santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyyā” ti?
“Ekamekenāpi, bhante, aṅgena samannāgato so puriso na mama santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyya, ko pana vādo pañcahaṅgehī” ti.
“Taṃ kiṃ maññasi, rājakumāra, idha puriso āgaccheyya: ‘bodhi rājakumāro hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmī’ ti. So cassa saddho; yāvatakaṃ saddhena pattabbaṃ taṃ sampāpuṇeyya. So cassa appābādho; yāvatakaṃ appābādhena pattabbaṃ taṃ sampāpuṇeyya. So cassa asaṭho amāyāvī; yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ taṃ sampāpuṇeyya. So cassa āraddhavīriyo; yāvatakaṃ āraddhavīriyena pattabbaṃ taṃ sampāpuṇeyya. So cassa paññavā; yāvatakaṃ paññavatā pattabbaṃ taṃ sampāpuṇeyya. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso tava santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyyā” ti?
“Ekamekenāpi, bhante, aṅgena samannāgato so puriso mama santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyya, ko pana vādo pañcahaṅgehī” ti.
“Evam eva kho, rājakumāra, pañcimāni padhāniyaṅgāni. Katamāni pañca? Idha, rājakumāra, bhikkhu saddho hoti; saddahati Tathāgatassa bodhiṃ: ‘iti pi so Bhagavā Arahaṃ Sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho Bhagavā’ ti; appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā Satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Imāni kho, rājakumāra, pañca padhāniyaṅgāni.
Imehi, rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta vassāni. Tiṭṭhantu, rājakumāra, satta vassāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya chabbassāni … pañca vassāni … cattāri vassāni … tīṇi vassāni … dve vassāni … ekaṃ vassaṃ. Tiṭṭhatu, rājakumāra, ekaṃ vassaṃ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta māsāni. Tiṭṭhantu, rājakumāra, satta māsāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cha māsāni … pañca māsāni … cattāri māsāni … tīṇi māsāni … dve māsāni … ekaṃ māsaṃ … aḍḍhamāsaṃ. Tiṭṭhatu, rājakumāra, aḍḍhamāso. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta rattindivāni. Tiṭṭhantu, rājakumāra, satta rattindivāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cha rattindivāni … pañca rattindivāni … cattāri rattindivāni … tīṇi rattindivāni … dve rattindivāni … ekaṃ rattindivaṃ. Tiṭṭhatu, rājakumāra, eko rattindivo. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno sāyamanusiṭṭho pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatī” ti.
Evaṃ vutte, bodhi rājakumāro Bhagavantaṃ etad avoca: “aho buddho, aho dhammo, aho dhammassa svākkhātatā. Yatra hi nāma sāyamanusiṭṭho pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatī” ti.
Evaṃ vutte, sañjikāputto māṇavo bodhiṃ rājakumāraṃ etad avoca: “evam eva panāyaṃ bhavaṃ bodhi: ‘aho buddho, aho dhammo, aho dhammassa svākkhātatā’ ti ca vadeti; atha ca pana na taṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchati dhammañ ca bhikkhusaṅghañcā” ti.
“Mā hevaṃ, samma sañjikāputta, avaca; mā hevaṃ, samma sañjikāputta, avaca. Sammukhā metaṃ, samma sañjikāputta, ayyāya sutaṃ, sammukhā paṭiggahitaṃ”. “Ekamidaṃ, samma sañjikāputta, samayaṃ Bhagavā kosambiyaṃ viharati ghositārāme. Atha kho me ayyā kucchimatī yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinnā kho me ayyā Bhagavantaṃ etad avoca: ‘yo me ayaṃ, bhante, kucchigato kumārako vā kumārikā vā so Bhagavantaṃ saraṇaṃ gacchati dhammañ ca bhikkhusaṅghañ ca. Upāsakaṃ taṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan’ ti.
Ekamidaṃ, samma sañjikāputta, samayaṃ Bhagavā idh’eva Bhaggesu viharati Susumāragire Bhesakaḷāvane migadāye. Atha kho maṃ dhāti aṅkena haritvā yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhitā kho maṃ dhāti Bhagavantaṃ etad avoca: ‘ayaṃ, bhante, bodhi rājakumāro Bhagavantaṃ saraṇaṃ gacchati dhammañ ca bhikkhusaṅghañ ca. Upāsakaṃ taṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan’ ti.
Esāhaṃ, samma sañjikāputta, tatiyakampi Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan” ti.
Bodhirājakumārasuttaṃ niṭṭhitaṃ pañcamaṃ.