爱生经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.
Tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālaṅkato hoti. Tassa kālaṅkiriyāya neva kammantā paṭibhanti na bhattaṃ paṭibhāti. So āḷāhanaṃ gantvā kandati: “kahaṃ, ekaputtaka, kahaṃ, ekaputtakā” ti.
Atha kho so gahapati yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinnaṃ kho taṃ gahapatiṃ Bhagavā etad avoca: “na kho te, gahapati, sake citte ṭhitassa indriyāni, atthi te indriyānaṃ aññathattan” ti.
“Kiñhi me, bhante, indriyānaṃ nāññathattaṃ bhavissati; mayhañhi, bhante, ekaputto piyo manāpo kālaṅkato. Tassa kālaṅkiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. Sohaṃ āḷāhanaṃ gantvā kandāmi: ‘kahaṃ, ekaputtaka, kahaṃ, ekaputtakā’” ti.
“Evam etaṃ, gahapati, evam etaṃ, gahapati. Piyajātikā hi, gahapati, soka-parideva-dukkha-domanassupāyāsā piyappabhavikā” ti.
“Kassa kho nāmetaṃ, bhante, evaṃ bhavissati: ‘piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā’ ti? Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā” ti. Atha kho so gahapati Bhagavato bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāyāsanā pakkāmi.
Tena kho pana samayena sambahulā akkhadhuttā Bhagavato avidūre akkhehi dibbanti. Atha kho so gahapati yena te akkhadhuttā ten’upasaṅkami; upasaṅkamitvā akkhadhutte etad avoca: “idhāhaṃ, bhonto, yena samaṇo Gotamo ten’upasaṅkamiṃ; upasaṅkamitvā samaṇaṃ Gotamaṃ abhivādetvā ekam antaṃ nisīdiṃ. Ekam antaṃ nisinnaṃ kho maṃ, bhonto, samaṇo Gotamo etad avoca: ‘na kho te, gahapati, sake citte ṭhitassa indriyāni, atthi te indriyānaṃ aññathattan’ ti. Evaṃ vutte, ahaṃ, bhonto, samaṇaṃ Gotamaṃ etad avocaṃ: ‘kiñhi me, bhante, indriyānaṃ nāññathattaṃ bhavissati; mayhañhi, bhante, ekaputtako piyo manāpo kālaṅkato. Tassa kālaṅkiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. Sohaṃ āḷāhanaṃ gantvā kandāmi—kahaṃ, ekaputtaka, kahaṃ, ekaputtakā’ ti. ‘Evam etaṃ, gahapati, evam etaṃ, gahapati. Piyajātikā hi, gahapati, soka-parideva-dukkha-domanassupāyāsā piyappabhavikā’ ti. ‘Kassa kho nāmetaṃ, bhante, evaṃ bhavissati—piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā? Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā’ ti. Atha khvāhaṃ, bhonto, samaṇassa Gotamassa bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāyāsanā pakkamin” ti.
“Evam etaṃ, gahapati, evam etaṃ, gahapati. Piyajātikā hi, gahapati, ānandasomanassā piyappabhavikā” ti.
Atha kho so gahapati “sameti me akkhadhuttehī” ti pakkāmi.
Atha kho idaṃ kathāvatthu anupubbena rājantepuraṃ pāvisi. Atha kho rājā pasenadi kosalo mallikaṃ deviṃ āmantesi: “idaṃ te, mallike, samaṇena Gotamena bhāsitaṃ: ‘piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā’” ti.
“Sacetaṃ, mahārāja, Bhagavatā bhāsitaṃ, evametan” ti.
“Evam eva panāyaṃ mallikā yaññadeva samaṇo Gotamo bhāsati taṃ tadevassa abbhanumodati: ‘Sacetaṃ, mahārāja, Bhagavatā bhāsitaṃ evametan’ ti. Seyyathāpi nāma, yaññadeva ācariyo antevāsissa bhāsati taṃ tadevassa antevāsī abbhanumodati: ‘evam etaṃ, ācariya, evam etaṃ, ācariyā’ ti. Evam eva kho tvaṃ, mallike, yaññadeva samaṇo Gotamo bhāsati taṃ tadevassa abbhanumodasi: ‘Sacetaṃ, mahārāja, Bhagavatā bhāsitaṃ evametan’ ti. Cara pire, mallike, vinassā” ti.
Atha kho mallikā devī nāḷijaṅghaṃ brāhmaṇaṃ āmantesi: “ehi tvaṃ, brāhmaṇa, yena Bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: ‘mallikā, bhante, devī Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ ti; evañca vadehi: ‘bhāsitā nu kho, bhante, Bhagavatā esā vācā—piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā’ ti. Yathā te Bhagavā byākaroti taṃ sādhukaṃ uggahetvā mama āroceyyāsi. Na hi tathāgatā vitathaṃ bhaṇantī” ti.
“Evaṃ, bhotī” ti kho nāḷijaṅgho brāhmaṇo mallikāya deviyā paṭissutvā yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho nāḷijaṅgho brāhmaṇo Bhagavantaṃ etad avoca: “mallikā, bho Gotama, devī bhoto Gotamassa pāde sirasā vandati; appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti: ‘bhāsitā nu kho, bhante, Bhagavatā esā vācā—piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā’” ti.
“Evam etaṃ, brāhmaṇa, evam etaṃ, brāhmaṇa. Piyajātikā hi, brāhmaṇa, soka-parideva-dukkha-domanassupāyāsā piyappabhavikāti.
Tadamināpetaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā. Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā mātā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha: ‘api me mātaraṃ addassatha, api me mātaraṃ addassathā’ ti?
Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikāti.
Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā pitā kālamakāsi … bhātā kālamakāsi … bhaginī kālamakāsi … putto kālamakāsi … dhītā kālamakāsi … sāmiko kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha: ‘api me sāmikaṃ addassatha, api me sāmikaṃ addassathā’ ti?
Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikāti.
Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha: ‘api me mātaraṃ addassatha, api me mātaraṃ addassathā’ ti? Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikāti. Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi … bhātā kālamakāsi … bhaginī kālamakāsi … putto kālamakāsi … dhītā kālamakāsi … pajāpati kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha: ‘api me pajāpatiṃ addassatha, api me pajāpatiṃ addassathā’ ti?
Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikāti.
Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthī ñātikulaṃ agamāsi. Tassā te ñātakā sāmikaṃ acchinditvā aññassa dātukāmā. Sā ca taṃ na icchati. Atha kho sā itthī sāmikaṃ etad avoca: ‘ime, maṃ, ayyaputta, ñātakā tvaṃ acchinditvā aññassa dātukāmā. Ahañca taṃ na icchāmī’ ti. Atha kho so puriso taṃ itthiṃ dvidhā chetvā attānaṃ upphālesi: ‘ubho pecca bhavissāmā’ ti. Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā” ti.
Atha kho nāḷijaṅgho brāhmaṇo Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena mallikā devī ten’upasaṅkami; upasaṅkamitvā yāvatako ahosi Bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ mallikāya deviyā ārocesi. Atha kho mallikā devī yena rājā pasenadi kosalo ten’upasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etad avoca: “Taṃ kiṃ maññasi, mahārāja, piyā te vajirī kumārī” ti?
“Evaṃ, mallike, piyā me vajirī kumārī” ti.
“Taṃ kiṃ maññasi, mahārāja, vajiriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuṃ soka-parideva-dukkha-domanassupāyāsā” ti?
“Vajiriyā me, mallike, kumāriyā vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ, kiṃ pana me na uppajjissanti soka-parideva-dukkha-domanassupāyāsā” ti?
“Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena sandhāya bhāsitaṃ: ‘piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā’ ti.
Taṃ kiṃ maññasi, mahārāja, piyā te vāsabhā khattiyā” ti? “Evaṃ, mallike, piyā me vāsabhā khattiyā” ti. “Taṃ kiṃ maññasi, mahārāja, vāsabhāya te khattiyāya vipariṇāmaññathābhāvā uppajjeyyuṃ soka-parideva-dukkha-domanassupāyāsā” ti? “Vāsabhāya me, mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ, kiṃ pana me na uppajjissanti soka-parideva-dukkha-domanassupāyāsā” ti? “Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena sandhāya bhāsitaṃ: ‘piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā’ ti.
Taṃ kiṃ maññasi, mahārāja, piyo te viṭaṭūbho senāpatī” ti? “Evaṃ, mallike, piyo me viṭaṭūbho senāpatī” ti. “Taṃ kiṃ maññasi, mahārāja, viṭaṭūbhassa te senāpatissa vipariṇāmaññathābhāvā uppajjeyyuṃ soka-parideva-dukkha-domanassupāyāsā” ti? “Viṭaṭūbhassa me, mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ, kiṃ pana me na uppajjissanti soka-parideva-dukkha-domanassupāyāsā” ti? “Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena sandhāya bhāsitaṃ: ‘piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā’ ti.
Taṃ kiṃ maññasi, mahārāja, piyā te ahan” ti?
“Evaṃ, mallike, piyā mesi tvan” ti.
“Taṃ kiṃ maññasi, mahārāja, mayhaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ soka-parideva-dukkha-domanassupāyāsā” ti?
“Tuyhañhi me, mallike, vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ, kiṃ pana me na uppajjissanti soka-parideva-dukkha-domanassupāyāsā” ti?
“Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena sandhāya bhāsitaṃ: ‘piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā’ ti.
Taṃ kiṃ maññasi, mahārāja, piyā te kāsikosalā” ti?
“Evaṃ, mallike, piyā me kāsikosalā. Kāsikosalānaṃ, mallike, ānubhāvena kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhāremā” ti.
“Taṃ kiṃ maññasi, mahārāja, kāsikosalānaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ soka-parideva-dukkha-domanassupāyāsā” ti?
“Kāsikosalānañhi, mallike, vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ, kiṃ pana me na uppajjissanti soka-parideva-dukkha-domanassupāyāsā” ti?
“Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena sandhāya bhāsitaṃ: ‘piyajātikā soka-parideva-dukkha-domanassupāyāsā piyappabhavikā’” ti.
“Acchariyaṃ, mallike, abbhutaṃ, mallike. Yāvañca so Bhagavā paññāya ativijjha maññe passati. Ehi, mallike, ācamehī” ti.
Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi:
“Namo tassa Bhagavato Arahato Sammāsambuddhassa.
Namo tassa Bhagavato Arahato Sammāsambuddhassa.
Namo tassa Bhagavato arahato sammāsambuddhassā” ti.
Piyajātikasuttaṃ niṭṭhitaṃ sattamaṃ.