梵摩经
Brāhmaṇa Vagga
383
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi.
Tena kho pana samayena Brahmāyu brāhmaṇo Mithilāyaṃ paṭivasati jiṇṇo vuḍḍho mahallako addhagato vayo anuppatto, vīsavassasatiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sa-nighaṇḍu-keṭubhānaṃ sākkhara-ppabhedānaṃ itihāsa-pañcamānaṃ, padako, veyyākaraṇo, lokāyata-mahāpurisalakkhaṇesu anavayo.
Assosi kho Brahmāyu brāhmaṇo: “samaṇo khalu bho, Gotamo Sakyaputto Sakyakulā pabbajito Videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato:
‘iti pi so Bhagavā Arahaṃ Sammāsambuddho Vijjācaraṇasampanno Sugato Lokavidū Anuttaro Purisadammasārathi Satthā devamanussānaṃ Buddho Bhagavā ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’” ti.
384
Tena kho pana samayena Brahmāyussa brāhmaṇassa Uttaro nāma māṇavo antevāsī hoti tiṇṇaṃ vedānaṃ pāragū sa-nighaṇḍu-keṭubhānaṃ sākkhara-ppabhedānaṃ itihāsa-pañcamānaṃ, padako, veyyākaraṇo, lokāyata-mahāpurisalakkhaṇesu anavayo. Atha kho Brahmāyu brāhmaṇo Uttaraṃ māṇavaṃ āmantesi: “ayaṃ, tāta Uttara, samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ‘iti pi so Bhagavā Arahaṃ Sammāsambuddho …pe… sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’ ti. Ehi tvaṃ, tāta Uttara, yena samaṇo Gotamo ten’upasaṅkama; upasaṅkamitvā samaṇaṃ Gotamaṃ jānāhi, yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhuggato, yadi vā no tathā; yadi vā so bhavaṃ Gotamo tādiso, yadi vā na tādiso. Tathā mayaṃ taṃ bhavantaṃ Gotamaṃ vedissāmā” ti.
“Yathā kathaṃ panāhaṃ, bho, taṃ bhavantaṃ Gotamaṃ jānissāmi yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhuggato, yadi vā no tathā; yadi vā so bhavaṃ Gotamo tādiso, yadi vā na tādiso” ti.
“Āgatāni kho, tāta Uttara, amhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dve yeva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tass’imāni satta ratanāni bhavanti, seyyathidaṃ—cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho pan’assa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado. Ahaṃ kho pana, tāta Uttara, mantānaṃ dātā; tvaṃ mantānaṃ paṭiggahetā” ti.
385
“Evaṃ, bho” ti kho Uttaro māṇavo Brahmāyussa brāhmaṇassa paṭissutvā uṭṭhāyāsanā Brahmāyuṃ brāhmaṇaṃ abhivādetvā padakkhiṇaṃ katvā Videhesu yena Bhagavā tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho Uttaro māṇavo Bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasā kho Uttaro māṇavo Bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni, yebhuyyena thapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—kosohite ca vatthaguyhe pahūtajivhatāya ca.
Atha kho Bhagavato etad ahosi: “passati kho me ayaṃ Uttaro māṇavo dvattiṃsamahāpurisalakkhaṇāni, yebhuyyena thapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—kosohite ca vatthaguyhe pahūtajivhatāya cā” ti.
Atha kho Bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathā addasa Uttaro māṇavo Bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi; ubho pi nāsikasotāni anumasi paṭimasi; kevalam pi nalāṭamaṇḍalaṃ jivhāya chādesi.
Atha kho Uttarassa māṇavassa etad ahosi: “samannāgato kho samaṇo Gotamo dvattiṃsamahāpurisalakkhaṇehi. Yannūnāhaṃ samaṇaṃ Gotamaṃ anubandheyyaṃ, iriyāpatham assa passeyyan” ti. Atha kho Uttaro māṇavo sattamāsāni Bhagavantaṃ anubandhi chāyā va anapāyinī.
386
Atha kho Uttaro māṇavo sattannaṃ māsānaṃ accayena Videhesu yena Mithilā tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Mithilā yena Brahmāyu brāhmaṇo ten’upasaṅkami; upasaṅkamitvā Brahmāyuṃ brāhmaṇaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinnaṃ kho Uttaraṃ māṇavaṃ Brahmāyu brāhmaṇo etad avoca: “kacci, tāta Uttara, taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhuggato, no aññathā? Kacci pana so bhavaṃ Gotamo tādiso, no aññādiso” ti?
“Tathā santaṃ yeva, bho, taṃ bhavantaṃ Gotamaṃ saddo abbhuggato, no aññathā; tādiso va so bhavaṃ Gotamo, no aññādiso. Samannāgato ca so bhavaṃ Gotamo dvattiṃsamahāpurisalakkhaṇehi.
- Suppatiṭṭhitapādo kho pana bho bhavaṃ Gotamo; idam pi tassa bhoto Gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
- Heṭṭhā kho pana tassa bhoto Gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni …
- Āyatapaṇhi kho pana so bhavaṃ Gotamo …
- Dīghaṅguli kho pana so bhavaṃ Gotamo …
- Mudutalunahatthapādo kho pana so bhavaṃ Gotamo …
- Jālahatthapādo kho pana so bhavaṃ Gotamo …
- Ussaṅkhapādo kho pana so bhavaṃ Gotamo …
- Eṇijaṅgho kho pana so bhavaṃ Gotamo …
- Ṭhitako kho pana so bhavaṃ Gotamo anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati …
- Kosohitavatthaguyho kho pana so bhavaṃ Gotamo …
- Suvaṇṇavaṇṇo kho pana so bhavaṃ Gotamo kañcanasannibhattaco …
- Sukhumacchavi kho pana so bhavaṃ Gotamo. Sukhumattā chaviyā rajojallaṃ kāye na upalimpati …
- Ekekalomo kho pana so bhavaṃ Gotamo; ekekāni lomāni lomakūpesu jātāni …
- Uddhaggalomo kho pana so bhavaṃ Gotamo; uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvaṭṭāni dakkhiṇāvaṭṭakajātāni …
- Brahmujugatto kho pana so bhavaṃ Gotamo …
- Sattussado kho pana so bhavaṃ Gotamo …
- Sīhapubbaddhakāyo kho pana so bhavaṃ Gotamo …
- Citantaraṃso kho pana so bhavaṃ Gotamo …
- Nigrodhaparimaṇḍalo kho pana so bhavaṃ Gotamo; yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo …
- Samavaṭṭakkhandho kho pana so bhavaṃ Gotamo …
- Rasaggasaggī kho pana so bhavaṃ Gotamo …
- Sīhahanu kho pana so bhavaṃ Gotamo …
- Cattālīsadanto kho pana so bhavaṃ Gotamo …
- Samadanto kho pana so bhavaṃ Gotamo …
- Aviraḷadanto kho pana so bhavaṃ Gotamo …
- Susukkadāṭho kho pana so bhavaṃ Gotamo …
- Pahūtajivho kho pana so bhavaṃ Gotamo …
- Brahmassaro kho pana so bhavaṃ Gotamo karavikabhāṇī …
- Abhinīlanetto kho pana so bhavaṃ Gotamo …
- Gopakhumo kho pana so bhavaṃ Gotamo …
- Uṇṇā kho pan’assa bhoto Gotamassa bhamukantare jātā odātā mudutūlasannibhā …
- Uṇhīsasīso kho pana so bhavaṃ Gotamo; idam pi tassa bhoto Gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
Imehi kho, bho, so bhavaṃ Gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato.
387
Gacchanto kho pana so bhavaṃ Gotamo dakkhiṇen’eva pādena paṭhamaṃ pakkamati. So nātidūre pādaṃ uddharati, nāccāsanne pādaṃ nikkhipati; so nātisīghaṃ gacchati, nātisaṇikaṃ gacchati; na ca adduvena adduvaṃ saṅghaṭṭento gacchati, na ca gopphakena gopphakaṃ saṅghaṭṭento gacchati. So gacchanto na satthiṃ unnāmeti, na satthiṃ onāmeti; na satthiṃ sannāmeti, na satthiṃ vināmeti. Gacchato kho pana tassa bhoto Gotamassa adharakāyo va iñjati, na ca kāyabalena gacchati. Apalokento kho pana so bhavaṃ Gotamo sabbakāyen’eva apaloketi; so na uddhaṃ ulloketi, na adho oloketi; na ca vipekkhamāno gacchati, yugamattañ ca pekkhati; tato c’assa uttari anāvaṭaṃ ñāṇadassanaṃ bhavati.
So antaragharaṃ pavisanto na kāyaṃ unnāmeti, na kāyaṃ onāmeti; na kāyaṃ sannāmeti, na kāyaṃ vināmeti.
So nātidūre nāccāsanne āsanassa parivattati, na ca pāṇinā ālambitvā āsane nisīdati, na ca āsanasmiṃ kāyaṃ pakkhipati. So antaraghare nisinno samāno na hatthakukkuccaṃ āpajjati, na pādakukkuccaṃ āpajjati; na adduvena adduvaṃ āropetvā nisīdati; na ca gopphakena gopphakaṃ āropetvā nisīdati; na ca pāṇinā hanukaṃ upadahitvā nisīdati. So antaraghare nisinno samāno na chambhati na kampati na vedhati na paritassati. So achambhī akampī avedhī aparitassī vigatalomahaṃso. Vivekavatto ca so bhavaṃ Gotamo antaraghare nisinno hoti.
So pattodakaṃ paṭiggaṇhanto na pattaṃ unnāmeti, na pattaṃ onāmeti; na pattaṃ sannāmeti, na pattaṃ vināmeti.
So pattodakaṃ paṭiggaṇhāti nātithokaṃ nātibahuṃ. So na khulukhulukārakaṃ pattaṃ dhovati, na samparivattakaṃ pattaṃ dhovati, na pattaṃ bhūmiyaṃ nikkhipitvā hatthe dhovati; hatthesu dhotesu patto dhoto hoti, patte dhote hatthā dhotā honti. So pattodakaṃ chaḍḍeti nātidūre nāccāsanne, na ca vicchaḍḍayamāno.
So odanaṃ paṭiggaṇhanto na pattaṃ unnāmeti, na pattaṃ onāmeti; na pattaṃ sannāmeti, na pattaṃ vināmeti.
So odanaṃ paṭiggaṇhāti nātithokaṃ nātibahuṃ. Byañjanaṃ kho pana bhavaṃ Gotamo byañjanamattāya āhāreti, na ca byañjanena ālopaṃ atināmeti. Dvattikkhattuṃ kho bhavaṃ Gotamo mukhe ālopaṃ samparivattetvā ajjhoharati; na c’assa kāci odanamiñjā asambhinnā kāyaṃ pavisati, na c’assa kāci odanamiñjā mukhe avasiṭṭhā hoti; athāparaṃ ālopaṃ upanāmeti. Rasapaṭisaṃvedī kho pana so bhavaṃ Gotamo āhāraṃ āhāreti, no ca rasarāgapaṭisaṃvedī.
Aṭṭhaṅga-samannāgataṃ kho pana so bhavaṃ Gotamo āhāraṃ āhāreti—neva davāya, na madāya na maṇḍanāya na vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: ‘iti purāṇañ ca vedanaṃ paṭihaṅkhāmi navañ ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ ti.
So bhuttāvī pattodakaṃ paṭiggaṇhanto na pattaṃ unnāmeti, na pattaṃ onāmeti; na pattaṃ sannāmeti, na pattaṃ vināmeti.
So pattodakaṃ paṭiggaṇhāti nātithokaṃ nātibahuṃ. So na khulukhulukārakaṃ pattaṃ dhovati, na samparivattakaṃ pattaṃ dhovati, na pattaṃ bhūmiyaṃ nikkhipitvā hatthe dhovati; hatthesu dhotesu patto dhoto hoti, patte dhote hatthā dhotā honti. So pattodakaṃ chaḍḍeti nātidūre nāccāsanne, na ca vicchaḍḍayamāno.
So bhuttāvī na pattaṃ bhūmiyaṃ nikkhipati nātidūre nāccāsanne, na ca anatthiko pattena hoti, na ca ativelānurakkhī pattasmiṃ.
So bhuttāvī muhuttaṃ tuṇhī nisīdati, na ca anumodanassa kālam atināmeti. So bhuttāvī anumodati, na taṃ bhattaṃ garahati, na aññaṃ bhattaṃ paṭikaṅkhati; aññadatthu dhammiyā kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti. So taṃ parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkamati.
So nātisīghaṃ gacchati, nātisaṇikaṃ gacchati, na ca muccitukāmo gacchati; na ca tassa bhoto Gotamassa kāye cīvaraṃ accukkaṭṭhaṃ hoti na ca accokkaṭṭhaṃ, na ca kāyasmiṃ allīnaṃ na ca kāyasmā apakaṭṭhaṃ; na ca tassa bhoto Gotamassa kāyamhā vāto cīvaraṃ apavahati; na ca tassa bhoto Gotamassa kāye rajojallaṃ upalimpati.
So ārāmagato nisīdati paññatte āsane. Nisajja pāde pakkhāleti; na ca so bhavaṃ Gotamo pādamaṇḍanānuyogam anuyutto viharati. So pāde pakkhāletvā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So neva attabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti; attahita-parahita-ubhayahita-sabbalokahitam eva so bhavaṃ Gotamo cintento nisinno hoti. So ārāmagato parisati dhammaṃ deseti, na taṃ parisaṃ ussādeti, na taṃ parisaṃ apasādeti; aññadatthu dhammiyā kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti.
Aṭṭhaṅga-samannāgato kho pan’assa bhoto Gotamassa mukhato ghoso niccharati—vissaṭṭho ca, viññeyyo ca, mañju ca, savanīyo ca, bindu ca, avisārī ca, gambhīro ca, ninnādī ca. Yathāparisaṃ kho pana so bhavaṃ Gotamo sarena viññāpeti, na c’assa bahiddhā parisāya ghoso niccharati. Te tena bhotā Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā pakkamanti avalokayamānā yeva avijahitattā.
Addasāma kho mayaṃ, bho, taṃ bhavantaṃ Gotamaṃ gacchantaṃ, addasāma ṭhitaṃ, addasāma antaragharaṃ pavisantaṃ, addasāma antaraghare nisinnaṃ tuṇhībhūtaṃ, addasāma antaraghare bhuñjantaṃ, addasāma bhuttāviṃ nisinnaṃ tuṇhībhūtaṃ, addasāma bhuttāviṃ anumodantaṃ, addasāma ārāmaṃ gacchantaṃ, addasāma ārāmagataṃ nisinnaṃ tuṇhībhūtaṃ, addasāma ārāmagataṃ parisati dhammaṃ desentaṃ. Ediso ca ediso ca so bhavaṃ Gotamo, tato ca bhiyyo” ti.
388
Evaṃ vutte, Brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udāneti:
“Namo tassa Bhagavato Arahato Sammāsambuddhassa.
Namo tassa Bhagavato Arahato Sammāsambuddhassa.
Namo tassa Bhagavato Arahato Sammāsambuddhassā ti.
Appeva nāma mayaṃ kadāci karahaci tena bhotā Gotamena samāgaccheyyāma? Appeva nāma siyā kocid eva kathāsallāpo” ti.
389
Atha kho Bhagavā Videhesu anupubbena cārikaṃ caramāno yena Mithilā tad avasari. Tatra sudaṃ Bhagavā Mithilāyaṃ viharati Maghadevaambavane.
Assosuṃ kho Mithileyyakā brāhmaṇagahapatikā: “samaṇo khalu, bho, Gotamo Sakyaputto Sakyakulā pabbajito Videhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi Mithilaṃ anuppatto, Mithilāyaṃ viharati Maghadevaambavane. Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato:
‘iti pi so Bhagavā Arahaṃ Sammāsambuddho Vijjācaraṇasampanno Sugato Lokavidū Anuttaro Purisadammasārathi Satthā devamanussānaṃ Buddho Bhagavā ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī” ti.
Atha kho Mithileyyakā brāhmaṇagahapatikā yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā appekacce Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu; appekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃsu; appekacce yena Bhagavā tenañjaliṃ paṇāmetvā ekam antaṃ nisīdiṃsu; appekacce Bhagavato santike nāmagottaṃ sāvetvā ekam antaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekam antaṃ nisīdiṃsu.
390
Assosi kho Brahmāyu brāhmaṇo: “samaṇo khalu, bho, Gotamo Sakyaputto Sakyakulā pabbajito Mithilaṃ anuppatto, Mithilāyaṃ viharati Maghadevaambavane” ti. Atha kho Brahmāyu brāhmaṇo sambahulehi sāvakehi saddhiṃ yena Maghadevaambavanaṃ ten’upasaṅkami.
Atha kho Brahmāyuno brāhmaṇassa avidūre ambavanassa etad ahosi: “na kho m’etaṃ patirūpaṃ yo’haṃ pubbe appaṭisaṃvidito samaṇaṃ Gotamaṃ dassanāya upasaṅkameyyan” ti.
Atha kho Brahmāyu brāhmaṇo aññataraṃ māṇavakaṃ āmantesi: “ehi tvaṃ, māṇavaka, yena samaṇo Gotamo ten’upasaṅkama; upasaṅkamitvā mama vacanena samaṇaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha:
‘Brahmāyu, bho Gotama, brāhmaṇo bhavantaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ ti.
Evañ ca vadehi:
‘Brahmāyu, bho Gotama, brāhmaṇo jiṇṇo vuḍḍho mahallako addhagato vayo anuppatto, vīsavassasatiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sa-nighaṇḍu-keṭubhānaṃ sākkhara-ppabhedānaṃ itihāsa-pañcamānaṃ, padako, veyyākaraṇo, lokāyata-mahāpurisalakkhaṇesu anavayo. Yāvatā, bho, brāhmaṇagahapatikā Mithilāyaṃ paṭivasanti, Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati—yad idaṃ bhogehi; Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati—yad idaṃ mantehi; Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati—yad idaṃ āyunā c’eva yasasā ca. So bhoto Gotamassa dassanakāmo’” ti.
“Evaṃ, bho” ti kho so māṇavako Brahmāyussa brāhmaṇassa paṭissutvā yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhito kho so māṇavako Bhagavantaṃ etad avoca:
“Brahmāyu, bho Gotama, brāhmaṇo bhavantaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati;
Evañ ca vadeti:
‘Brahmāyu, bho Gotama, brāhmaṇo jiṇṇo vuḍḍho mahallako addhagato vayo anuppatto, vīsavassasatiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sa-nighaṇḍu-keṭubhānaṃ sākkhara-ppabhedānaṃ itihāsa-pañcamānaṃ, padako, veyyākaraṇo, lokāyata-mahāpurisalakkhaṇesu anavayo. Yāvatā, bho, brāhmaṇagahapatikā Mithilāyaṃ paṭivasanti, Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati—yad idaṃ bhogehi; Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati—yad idaṃ mantehi; Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati—yad idaṃ āyunā c’eva yasasā ca. So bhoto Gotamassa dassanakāmo’” ti.
“Yassadāni, māṇava, Brahmāyu brāhmaṇo kālaṃ maññatī” ti.
Atha kho so māṇavako yena Brahmāyu brāhmaṇo ten’upasaṅkami; upasaṅkamitvā Brahmāyuṃ brāhmaṇaṃ etad avoca: “katāvakāso kho’mhi bhavatā samaṇena Gotamena. Yassadāni bhavaṃ kālaṃ maññatī” ti.
391
Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten’upasaṅkami. Addasā kho sā parisā Brahmāyuṃ brāhmaṇaṃ dūrato va āgacchantaṃ. Disvāna oramiya okāsam akāsi yathā taṃ ñātassa yasassino.
Atha kho Brahmāyu brāhmaṇo taṃ parisaṃ etad avoca: “alaṃ, bho. Nisīdatha tumhe sake āsane. Idhāhaṃ samaṇassa Gotamassa santike nisīdissāmī” ti.
Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho Brahmāyu brāhmaṇo Bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasā kho Brahmāyu brāhmaṇo Bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni, yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—kosohite ca vatthaguyhe pahūtajivhatāya ca. Atha kho Brahmāyu brāhmaṇo Bhagavantaṃ gāthāhi ajjhabhāsi:
“Ye me dvattiṃsāti sutā, mahāpurisalakkhaṇā;
Duve tesaṃ na passāmi, bhoto kāyasmiṃ Gotama.
Kacci kosohitaṃ bhoto, vatthaguyhaṃ Naruttama;
Nārīsamānasavhayā, kacci jivhā na dassakā.
Kacci pahūtajivho’si, yathā taṃ jāniyāmase;
Ninnāmay’etaṃ pahūtaṃ, kaṅkhaṃ vinaya no Ise.
Diṭṭhadhammahitatthāya, samparāyasukhāya ca;
Katāvakāsā pucchāma, yaṃ kiñci abhipatthitan” ti.
392
Atha kho Bhagavato etad ahosi: “passati kho me ayaṃ Brahmāyu brāhmaṇo dvattiṃsamahāpurisalakkhaṇāni, yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—kosohite ca vatthaguyhe pahūtajivhatāya cā” ti.
Atha kho Bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathā addasa Brahmāyu brāhmaṇo Bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi; ubho pi nāsikasotāni anumasi paṭimasi; kevalam pi nalāṭamaṇḍalaṃ jivhāya chādesi.
Atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi:
“Ye te dvattiṃsāti sutā, mahāpurisalakkhaṇā;
Sabbe te mama kāyasmiṃ, mā te kaṅkhāhu Brāhmaṇa.
Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañ ca bhāvitaṃ;
Pahātabbaṃ pahīnaṃ me, tasmā Buddho’smi Brāhmaṇa.
Diṭṭhadhammahitatthāya, samparāyasukhāya ca;
Katāvakāso pucchassu, yaṃ kiñci abhipatthitan” ti.
393
Atha kho Brahmāyussa brāhmaṇassa etad ahosi: “katāvakāso kho’mhi samaṇena Gotamena. Kiṃ nu kho ahaṃ samaṇaṃ Gotamaṃ puccheyyaṃ: ‘diṭṭhadhammikaṃ vā atthaṃ samparāyikaṃ vā’” ti. Atha kho Brahmāyussa brāhmaṇassa etad ahosi: “kusalo kho ahaṃ diṭṭhadhammikānaṃ atthānaṃ. Aññe pi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti. Yannūnāhaṃ samaṇaṃ Gotamaṃ samparāyikaṃ yeva atthaṃ puccheyyan” ti.
Atha kho Brahmāyu brāhmaṇo Bhagavantaṃ gāthāhi ajjhabhāsi:
“Kathaṃ kho brāhmaṇo hoti, kathaṃ bhavati vedagū;
Tevijjo bho kathaṃ hoti, sotthiyo kinti vuccati.
Arahaṃ bho kathaṃ hoti, kathaṃ bhavati kevalī;
Muni ca bho kathaṃ hoti, buddho kinti pavuccatī” ti.
394
Atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi:
“Pubbenivāsaṃ yo vedi, saggāpāyañ ca passati;
Atho jātikkhayaṃ patto, abhiññā vosito muni.
Cittaṃ visuddhaṃ jānāti, muttaṃ rāgehi sabbaso;
Pahīnajātimaraṇo, brahmacariyassa kevalī;
Pāragū sabbadhammānaṃ, buddho tādī pavuccatī” ti.
Evaṃ vutte, Brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā Bhagavato pādesu sirasā nipatitvā Bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañ ca sāveti: “Brahmāyu ahaṃ, bho Gotama, brāhmaṇo; Brahmāyu ahaṃ, bho Gotama, brāhmaṇo” ti.
Atha kho sā parisā acchariyabbhutacittajātā ahosi: “acchariyaṃ vata bho, abbhutaṃ vata bho. Yatra hi nāmāyaṃ Brahmāyu brāhmaṇo ñāto yasassī evarūpaṃ paramanipaccakāraṃ karissatī” ti. Atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ etad avoca: “alaṃ, Brāhmaṇa, uṭṭhaha nisīda tvaṃ sake āsane yato te mayi cittaṃ pasannan” ti. Atha kho Brahmāyu brāhmaṇo uṭṭhahitvā sake āsane nisīdi.
395
Atha kho Bhagavā Brahmāyussa brāhmaṇassa anupubbiṃ kathaṃ kathesi, seyyathidaṃ—dānakathaṃ, sīlakathaṃ, saggakathaṃ; kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā Bhagavā aññāsi Brahmāyuṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi—dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ paṭiggaṇheyya; evam eva Brahmāyussa brāhmaṇassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti.
Atha kho Brahmāyu brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo Satthusāsane Bhagavantaṃ etad avoca:
“abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ ti; evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti.
Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Brahmāyu brāhmaṇo Bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho Brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: “kālo, bho Gotama, niṭṭhitaṃ bhattan” ti.
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena Brahmāyussa brāhmaṇassa nivesanaṃ ten’upasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho Brahmāyu brāhmaṇo sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
Atha kho Bhagavā tassa sattāhassa accayena Videhesu cārikaṃ pakkāmi. Atha kho Brahmāyu brāhmaṇo acirapakkantassa Bhagavato kālam akāsi.
Atha kho sambahulā bhikkhū yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: “Brahmāyu, bhante, brāhmaṇo kālaṅkato. Tassa kā gati, ko abhisamparāyo” ti?
“Paṇḍito, bhikkhave, Brahmāyu brāhmaṇo paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi. Brahmāyu, bhikkhave, brāhmaṇo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā” ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
Brahmāyusuttaṃ niṭṭhitaṃ paṭhamaṃ.