施罗经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari.
Assosi kho keṇiyo jaṭilo: “samaṇo khalu, bho, Gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ‘iti pi so Bhagavā Arahaṃ Sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho Bhagavā’ ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī” ti.
Atha kho keṇiyo jaṭilo yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
Atha kho keṇiyo jaṭilo Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavantaṃ etad avoca: “adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti.
Evaṃ vutte, Bhagavā keṇiyaṃ jaṭilaṃ etad avoca: “mahā kho, keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasanno” ti.
Dutiyampi kho keṇiyo jaṭilo Bhagavantaṃ etad avoca: “kiñcāpi kho, bho Gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno; adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Dutiyampi kho Bhagavā keṇiyaṃ jaṭilaṃ etad avoca: “mahā kho, keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasanno” ti. Tatiyampi kho keṇiyo jaṭilo Bhagavantaṃ etad avoca: “kiñcāpi kho, bho Gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno; adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena.
Atha kho keṇiyo jaṭilo Bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo ten’upasaṅkami; upasaṅkamitvā mittāmacce ñātisālohite āmantesi: “suṇantu me bhonto, mittāmaccā ñātisālohitā; samaṇo me Gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena. Yena me kāyaveyyāvaṭikaṃ kareyyāthā” ti.
“Evaṃ, bho” ti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññapenti. Keṇiyo pana jaṭilo sāmaṃyeva maṇḍalamālaṃ paṭiyādeti.
Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo, tīṇi ca māṇavakasatāni mante vāceti.
Tena kho pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti. Atha kho selo brāhmaṇo tīhi māṇavakasatehi parivuto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena keṇiyassa jaṭilassa assamo ten’upasaṅkami. Addasā kho selo brāhmaṇo keṇiyassa jaṭilassa assame appekacce uddhanāni khaṇante, appekacce kaṭṭhāni phālente, appekacce bhājanāni dhovante, appekacce udakamaṇikaṃ patiṭṭhāpente, appekacce āsanāni paññapente, keṇiyaṃ pana jaṭilaṃ sāmaṃyeva maṇḍalamālaṃ paṭiyādentaṃ. Disvāna keṇiyaṃ jaṭilaṃ etad avoca: “kiṃ nu bhoto keṇiyassa āvāho vā bhavissati vivāho vā bhavissati mahāyañño vā paccupaṭṭhito, rājā vā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyenā” ti?
“Na me, bho sela, āvāho bhavissati napi vivāho bhavissati napi rājā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyena; api ca kho me mahāyañño paccupaṭṭhito. Atthi, bho, samaṇo Gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ‘iti pi so Bhagavā Arahaṃ Sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho Bhagavā’ ti. So me nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti.
“Buddhoti—bho keṇiya, vadesi”?
“Buddhoti—bho sela, vadāmi”.
“Buddhoti—bho keṇiya, vadesi”?
“Buddhoti—bho sela, vadāmī” ti.
Atha kho selassa brāhmaṇassa etad ahosi: “ghosopi kho eso dullabho lokasmiṃ—yad idaṃ ‘buddho’ ti. Āgatāni kho pan’amhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti, seyyathidaṃ—cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho pan’assa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado”.
“Kahaṃ pana, bho keṇiya, etarahi so bhavaṃ Gotamo viharati Arahaṃ Sammāsambuddho” ti?
Evaṃ vutte, keṇiyo jaṭilo dakkhiṇaṃ bāhuṃ paggahetvā selaṃ brāhmaṇaṃ etad avoca: “yenesā, bho sela, nīlavanarājī” ti.
Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena Bhagavā ten’upasaṅkami. Atha kho selo brāhmaṇo te māṇavake āmantesi: “appasaddā bhonto āgacchantu pade padaṃ nikkhipantā; durāsadā hi te Bhagavanto sīhāva ekacarā. Yadā cāhaṃ, bho, samaṇena Gotamena saddhiṃ manteyyaṃ, mā me bhonto antarantarā kathaṃ opātetha. Kathāpariyosānaṃ me bhavanto āgamentū” ti.
Atha kho selo brāhmaṇo yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho selo brāhmaṇo Bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi.
Addasā kho selo brāhmaṇo Bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni, yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—kosohite ca vatthaguyhe pahūtajivhatāya ca.
Atha kho Bhagavato etad ahosi: “passati kho me ayaṃ selo brāhmaṇo dvattiṃsamahāpurisalakkhaṇāni, yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—kosohite ca vatthaguyhe pahūtajivhatāya cā” ti.
Atha kho Bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā addasa selo brāhmaṇo Bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi; ubho pi nāsikasotāni anumasi paṭimasi; kevalampi nalāṭamaṇḍalaṃ jivhāya chādesi.
Atha kho selassa brāhmaṇassa etad ahosi: “samannāgato kho samaṇo Gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi, no aparipuṇṇehi; no ca kho naṃ jānāmi buddho vā no vā. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: ‘ye te bhavanti arahanto sammāsambuddhā te sake vaṇṇe bhaññamāne attānaṃ pātukarontī’ ti. Yannūnāhaṃ samaṇaṃ Gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan” ti.
Atha kho selo brāhmaṇo Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi:
“Paripuṇṇakāyo suruci, Sujāto cārudassano;
Suvaṇṇavaṇṇosi Bhagavā, Susukkadāṭhosi vīriyavā.
Narassa hi sujātassa, ye bhavanti viyañjanā;
Sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā.
Pasannanetto sumukho, brahā uju patāpavā;
Majjhe samaṇasaṅghassa, ādiccova virocasi.
Kalyāṇadassano bhikkhu, kañcanasannibhattaco;
Kiṃ te samaṇabhāvena, evaṃ uttamavaṇṇino.
Rājā arahasi bhavituṃ, cakkavattī rathesabho;
Cāturanto vijitāvī, jambusaṇḍassa issaro.
Khattiyā bhogirājāno, anuyantā bhavantu te;
Rājābhirājā manujindo, rajjaṃ kārehi Gotama”.
“Rājāhamasmi selāti, dhammarājā anuttaro;
Dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiyaṃ”.
“Sambuddho paṭijānāsi, dhammarājā anuttaro;
‘Dhammena cakkaṃ vattemi’, iti bhāsasi Gotama.
Ko nu senāpati bhoto, sāvako satthuranvayo;
Ko tetamanuvatteti, dhammacakkaṃ pavattitaṃ”.
“Mayā pavattitaṃ cakkaṃ, (selāti Bhagavā) Dhammacakkaṃ anuttaraṃ;
Sāriputto anuvatteti, Anujāto tathāgataṃ.
Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;
Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇa.
Vinayassu mayi kaṅkhaṃ, adhimuccassu brāhmaṇa;
Dullabhaṃ dassanaṃ hoti, sambuddhānaṃ abhiṇhaso.
Yesaṃ ve dullabho loke, pātubhāvo abhiṇhaso;
Sohaṃ brāhmaṇa sambuddho, sallakatto anuttaro.
Brahmabhūto atitulo, mārasenappamaddano;
Sabbāmitte vasī katvā, modāmi akutobhayo”.
“Imaṃ bhonto nisāmetha, yathā bhāsati cakkhumā;
Sallakatto mahāvīro, sīhova nadatī vane.
Brahmabhūtaṃ atitulaṃ, mārasenappamaddanaṃ;
Ko disvā nappasīdeyya, api kaṇhābhijātiko.
Yo maṃ icchati anvetu, yo vā nicchati gacchatu;
Idhāhaṃ pabbajissāmi, varapaññassa santike”.
“Etañce ruccati bhoto, sammāsambuddhasāsanaṃ;
Mayam pi pabbajissāma, varapaññassa santike”.
Brāhmaṇā tisatā ime, yācanti pañjalīkatā;
“Brahmacariyaṃ carissāma, Bhagavā tava santike”.
“Svākkhātaṃ brahmacariyaṃ, (selāti Bhagavā) Sandiṭṭhikamakālikaṃ;
Yattha amoghā pabbajjā, Appamattassa sikkhato” ti.
Alattha kho selo brāhmaṇo sapariso Bhagavato santike pabbajjaṃ, alattha upasampadaṃ.
Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: “kālo, bho Gotama, niṭṭhitaṃ bhattan” ti.
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena keṇiyassa jaṭilassa assamo ten’upasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho keṇiyo jaṭilo Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekam antaṃ nisīdi. Ekam antaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ Bhagavā imāhi gāthāhi anumodi:
“Aggihuttamukhā yaññā, sāvittī chandaso mukhaṃ;
Rājā mukhaṃ manussānaṃ, nadīnaṃ sāgaro mukhaṃ.
Nakkhattānaṃ mukhaṃ cando, ādicco tapataṃ mukhaṃ;
Puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukhan” ti.
Atha kho Bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.
Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.
“Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā” ti abbhaññāsi. Aññataro kho pan’āyasmā selo sapariso arahataṃ ahosi.
Atha kho āyasmā selo sapariso yena Bhagavā ten’upasaṅkami; upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā tenañjaliṃ paṇāmetvā Bhagavantaṃ gāthāhi ajjhabhāsi:
“Yaṃ taṃ saraṇamāgamma, ito aṭṭhami cakkhumā;
Sattarattena Bhagavā, dantamha tava sāsane.
Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni;
Tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ.
Upadhī te samatikkantā, āsavā te padālitā;
Sīhova anupādāno, pahīnabhayabheravo.
Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā;
Pāde vīra pasārehi, nāgā vandantu satthuno” ti.
Selasuttaṃ niṭṭhitaṃ dutiyaṃ.