陀然经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.
Tena kho pana samayena āyasmā Sāriputto dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho aññataro bhikkhu Rājagahe vassaṃvuṭṭho yena dakkhiṇāgiri yenāyasmā Sāriputto ten’upasaṅkami; upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinnaṃ kho taṃ bhikkhuṃ āyasmā Sāriputto etad avoca: “kacc’āvuso, Bhagavā arogo ca balavā cā” ti?
“Arogo c’āvuso, Bhagavā balavā cā” ti.
“Kacci panāvuso, bhikkhusaṅgho arogo ca balavā cā” ti?
“Bhikkhusaṅghopi kho, āvuso, arogo ca balavā cā” ti.
“Ettha, āvuso, taṇḍulapālidvārāya dhanañjāni nāma brāhmaṇo atthi. Kacc’āvuso, dhanañjāni brāhmaṇo arogo ca balavā cā” ti?
“Dhanañjānipi kho, āvuso, brāhmaṇo arogo ca balavā cā” ti.
“Kacci panāvuso, dhanañjāni brāhmaṇo appamatto” ti?
“Kuto panāvuso, dhanañjānissa brāhmaṇassa appamādo? Dhanañjāni, āvuso, brāhmaṇo rājānaṃ nissāya brāhmaṇagahapatike vilumpati, brāhmaṇagahapatike nissāya rājānaṃ vilumpati. Yāpissa bhariyā saddhā saddhakulā ānītā sāpi kālaṅkatā; aññāssa bhariyā assaddhā assaddhakulā ānītā” ti.
“Dussutaṃ vatāvuso, assumha, dussutaṃ vatāvuso, assumha; ye mayaṃ dhanañjāniṃ brāhmaṇaṃ pamattaṃ assumha. Appeva ca nāma mayaṃ kadāci karahaci dhanañjāninā brāhmaṇena saddhiṃ samāgaccheyyāma, appeva nāma siyā kocid eva kathāsallāpo” ti?
Atha kho āyasmā Sāriputto dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Rājagahaṃ tadavasari. Tatra sudaṃ āyasmā Sāriputto Rājagahe viharati Veḷuvane Kalandakanivāpe.
Atha kho āyasmā Sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisi. Tena kho pana samayena dhanañjāni brāhmaṇo bahinagare gāvo goṭṭhe duhāpeti. Atha kho āyasmā Sāriputto Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena dhanañjāni brāhmaṇo ten’upasaṅkami.
Addasā kho dhanañjāni brāhmaṇo āyasmantaṃ Sāriputtaṃ dūrato va āgacchantaṃ. Disvāna yenāyasmā Sāriputto ten’upasaṅkami; upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad avoca: “ito, bho Sāriputta, payo, pīyataṃ tāva bhattassa kālo bhavissatī” ti.
“Alaṃ, brāhmaṇa. Kataṃ me ajja bhattakiccaṃ. Amukasmiṃ me rukkhamūle divāvihāro bhavissati. Tattha āgaccheyyāsī” ti.
“Evaṃ, bho” ti kho dhanañjāni brāhmaṇo āyasmato Sāriputtassa paccassosi.
Atha kho dhanañjāni brāhmaṇo pacchābhattaṃ bhuttapātarāso yenāyasmā Sāriputto ten’upasaṅkami; upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinnaṃ kho dhanañjāniṃ brāhmaṇaṃ āyasmā Sāriputto etad avoca: “kaccāsi, dhanañjāni, appamatto” ti?
“Kuto, bho Sāriputta, amhākaṃ appamādo yesaṃ no mātāpitaro posetabbā, puttadāro posetabbo, dāsakammakarā posetabbā, mittāmaccānaṃ mittāmaccakaraṇīyaṃ kātabbaṃ, ñātisālohitānaṃ ñātisālohitakaraṇīyaṃ kātabbaṃ, atithīnaṃ atithikaraṇīyaṃ kātabbaṃ, pubbapetānaṃ pubbapetakaraṇīyaṃ kātabbaṃ, devatānaṃ devatākaraṇīyaṃ kātabbaṃ, rañño rājakaraṇīyaṃ kātabbaṃ, ayam pi kāyo pīṇetabbo brūhetabbo” ti?
“Taṃ kiṃ maññasi, dhanañjāni, idh’ekacco mātāpitūnaṃ hetu adhammacārī visamacārī assa, tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ‘ahaṃ kho mātāpitūnaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ ti, mātāpitaro vā pan’assa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’” ti?
“No h’idaṃ, bho Sāriputta. Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ”.
“Taṃ kiṃ maññasi, dhanañjāni, idh’ekacco puttadārassa hetu adhammacārī visamacārī assa, tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ‘ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ ti, puttadāro vā pan’assa labheyya ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālā’” ti? “No h’idaṃ, bho Sāriputta. Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ”. “Taṃ kiṃ maññasi, dhanañjāni, idh’ekacco dāsakammakaraporisassa hetu adhammacārī visamacārī assa, tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ‘ahaṃ kho dāsakammakaraporisassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ ti, dāsakammakaraporisā vā pan’assa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’” ti? “No h’idaṃ, bho Sāriputta. Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ”. “Taṃ kiṃ maññasi, dhanañjāni, idh’ekacco mittāmaccānaṃ hetu adhammacārī visamacārī assa, tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ‘ahaṃ kho mittāmaccānaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ ti, mittāmaccā vā pan’assa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’” ti? “No h’idaṃ, bho Sāriputta. Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ”. “Taṃ kiṃ maññasi, dhanañjāni, idh’ekacco ñātisālohitānaṃ hetu adhammacārī visamacārī assa, tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ‘ahaṃ kho ñātisālohitānaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ ti, ñātisālohitā vā pan’assa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’” ti? “No h’idaṃ, bho Sāriputta. Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ”. “Taṃ kiṃ maññasi, dhanañjāni, idh’ekacco atithīnaṃ hetu adhammacārī visamacārī assa, tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ‘ahaṃ kho atithīnaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ ti, atithī vā pan’assa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’” ti? “No h’idaṃ, bho Sāriputta. Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ”. “Taṃ kiṃ maññasi, dhanañjāni, idh’ekacco pubbapetānaṃ hetu adhammacārī visamacārī assa, tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ‘ahaṃ kho pubbapetānaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ ti, pubbapetā vā pan’assa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’” ti? “No h’idaṃ, bho Sāriputta. Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ”. “Taṃ kiṃ maññasi, dhanañjāni, idh’ekacco devatānaṃ hetu adhammacārī visamacārī assa, tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ‘ahaṃ kho devatānaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ ti, devatā vā pan’assa labheyyuṃ ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’” ti? “No h’idaṃ, bho Sāriputta. Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ”. “Taṃ kiṃ maññasi, dhanañjāni, idh’ekacco rañño hetu adhammacārī visamacārī assa, tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ‘ahaṃ kho rañño hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ ti, rājā vā pan’assa labheyya ‘eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’” ti? “No h’idaṃ, bho Sāriputta. Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ”. “Taṃ kiṃ maññasi, dhanañjāni, idh’ekacco kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ‘ahaṃ kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā’ ti, pare vā pan’assa labheyyuṃ ‘eso kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’” ti?
“No h’idaṃ, bho Sāriputta. Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ”.
“Taṃ kiṃ maññasi, dhanañjāni, yo vā mātāpitūnaṃ hetu adhammacārī visamacārī assa, yo vā mātāpitūnaṃ hetu dhammacārī samacārī assa; katamaṃ seyyo” ti?
“Yo hi, bho Sāriputta, mātāpitūnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, mātāpitūnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo” ti.
“Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā mātāpitaro c’eva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ.
Taṃ kiṃ maññasi, dhanañjāni, yo vā puttadārassa hetu adhammacārī visamacārī assa, yo vā puttadārassa hetu dhammacārī samacārī assa; katamaṃ seyyo” ti? “Yo hi, bho Sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, puttadārassa hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo” ti. “Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā yehi sakkā puttadārañ c’eva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi, dhanañjāni, yo vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa, yo vā dāsakammakaraporisassa hetu dhammacārī samacārī assa; katamaṃ seyyo” ti? “Yo hi, bho Sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo” ti. “Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā dāsakammakaraporise c’eva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi, dhanañjāni, yo vā mittāmaccānaṃ hetu adhammacārī visamacārī assa, yo vā mittāmaccānaṃ hetu dhammacārī samacārī assa; katamaṃ seyyo” ti? “Yo hi, bho Sāriputta, mittāmaccānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, mittāmaccānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo” ti. “Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā mittāmaccānañ c’eva mittāmaccakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi, dhanañjāni, yo vā ñātisālohitānaṃ hetu adhammacārī visamacārī assa, yo vā ñātisālohitānaṃ hetu dhammacārī samacārī assa; katamaṃ seyyo” ti? “Yo hi, bho Sāriputta, ñātisālohitānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, ñātisālohitānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo” ti. “Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā ñātisālohitānañ c’eva ñātisālohitakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi, dhanañjāni, yo vā atithīnaṃ hetu adhammacārī visamacārī assa, yo vā atithīnaṃ hetu dhammacārī samacārī assa; katamaṃ seyyo” ti? “Yo hi, bho Sāriputta, atithīnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, atithīnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo” ti. “Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā atithīnañ c’eva atithikaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi, dhanañjāni, yo vā pubbapetānaṃ hetu adhammacārī visamacārī assa, yo vā pubbapetānaṃ hetu dhammacārī samacārī assa; katamaṃ seyyo” ti? “Yo hi, bho Sāriputta, pubbapetānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, pubbapetānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo” ti. “Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā pubbapetānañ c’eva pubbapetakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi, dhanañjāni, yo vā devatānaṃ hetu adhammacārī visamacārī assa, yo vā devatānaṃ hetu dhammacārī samacārī assa; katamaṃ seyyo” ti? “Yo hi, bho Sāriputta, devatānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, devatānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo” ti. “Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā devatānañ c’eva devatākaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi, dhanañjāni, yo vā rañño hetu adhammacārī visamacārī assa, yo vā rañño hetu dhammacārī samacārī assa; katamaṃ seyyo” ti? “Yo hi, bho Sāriputta, rañño hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, rañño hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo” ti. “Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā rañño c’eva rājakaraṇīyaṃ kātuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi, dhanañjāni, yo vā kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa; katamaṃ seyyo” ti?
“Yo hi, bho Sāriputta, kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo” ti.
“Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā kāyañ c’eva pīṇetuṃ brūhetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjitun” ti.
Atha kho dhanañjāni brāhmaṇo āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
Atha kho dhanañjāni brāhmaṇo aparena samayena ābādhiko ahosi dukkhito bāḷhagilāno. Atha kho dhanañjāni brāhmaṇo aññataraṃ purisaṃ āmantesi: “ehi tvaṃ, ambho purisa, yena Bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhi: ‘dhanañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. So Bhagavato pāde sirasā vandatī’ ti. Yena cāyasmā Sāriputto tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi: ‘dhanañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. So āyasmato Sāriputtassa pāde sirasā vandatī’ ti. Evañ ca vadehi: ‘sādhu kira, bhante, āyasmā Sāriputto yena dhanañjānissa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’” ti.
“Evaṃ, bhante” ti kho so puriso dhanañjānissa brāhmaṇassa paṭissutvā yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho so puriso Bhagavantaṃ etad avoca: “dhanañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. So Bhagavato pāde sirasā vandatī” ti. Yena cāyasmā Sāriputto ten’upasaṅkami; upasaṅkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho so puriso āyasmantaṃ Sāriputtaṃ etad avoca: “dhanañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. So āyasmato Sāriputtassa pāde sirasā vandati, evañca vadeti: ‘sādhu kira, bhante, āyasmā Sāriputto yena dhanañjānissa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’” ti. Adhivāsesi kho āyasmā Sāriputto tuṇhībhāvena.
Atha kho āyasmā Sāriputto nivāsetvā pattacīvaram ādāya yena dhanañjānissa brāhmaṇassa nivesanaṃ ten’upasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā Sāriputto dhanañjāniṃ brāhmaṇaṃ etad avoca: “kacci te, dhanañjāni, khamanīyaṃ, kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti? Paṭikkamosānaṃ paññāyati, no abhikkamo” ti?
“Na me, bho Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bho Sāriputta, balavā puriso tiṇhena sikharena muddhani abhimattheyya; evam eva kho, bho Sāriputta, adhimattā vātā muddhani ca ūhananti. Na me, bho Sāriputta, khamanīyaṃ, na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bho Sāriputta, balavā puriso daḷhena varattakkhaṇḍena sīse sīsaveṭhaṃ dadeyya; evam eva kho, bho Sāriputta, adhimattā sīse sīsavedanā. Na me, bho Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bho Sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya; evam eva kho, bho Sāriputta, adhimattā vātā kucchiṃ parikantanti. Na me, bho Sāriputta, khamanīyaṃ, na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bho Sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ; evam eva kho, bho Sāriputta, adhimatto kāyasmiṃ ḍāho. Na me, bho Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamo” ti.
“Taṃ kiṃ maññasi, dhanañjāni, katamaṃ seyyo—nirayo vā tiracchānayoni vā” ti?
“Nirayā, bho Sāriputta, tiracchānayoni seyyo” ti.
“Taṃ kiṃ maññasi, dhanañjāni, katamaṃ seyyo—tiracchānayoni vā pettivisayo vā” ti?
“Tiracchānayoniyā, bho Sāriputta, pettivisayo seyyo” ti.
“Taṃ kiṃ maññasi, dhanañjāni, katamaṃ seyyo—pettivisayo vā manussā vā” ti?
“Pettivisayā, bho Sāriputta, manussā seyyo” ti.
“Taṃ kiṃ maññasi, dhanañjāni, katamaṃ seyyo—manussā vā Cātumahārājikā vā devā” ti?
“Manussehi, bho Sāriputta, Cātumahārājikā devā seyyo” ti.
“Taṃ kiṃ maññasi, dhanañjāni, katamaṃ seyyo—Cātumahārājikā vā devā Tāvatiṃsā vā devā” ti?
“Cātumahārājikehi, bho Sāriputta, devehi Tāvatiṃsā devā seyyo” ti.
“Taṃ kiṃ maññasi, dhanañjāni, katamaṃ seyyo—Tāvatiṃsā vā devā yāmā vā devā” ti?
“Tāvatiṃsehi, bho Sāriputta, devehi yāmā devā seyyo” ti.
“Taṃ kiṃ maññasi, dhanañjāni, katamaṃ seyyo—yāmā vā devā tusitā vā devā” ti?
“Yāmehi, bho Sāriputta, devehi tusitā devā seyyo” ti.
“Taṃ kiṃ maññasi, dhanañjāni, katamaṃ seyyo—tusitā vā devā nimmānaratī vā devā” ti?
“Tusitehi, bho Sāriputta, devehi nimmānaratī devā seyyo” ti.
“Taṃ kiṃ maññasi, dhanañjāni, katamaṃ seyyo—nimmānaratī vā devā paranimmitavasavattī vā devā” ti?
“Nimmānaratīhi, bho Sāriputta, devehi paranimmitavasavattī devā seyyo” ti.
“Taṃ kiṃ maññasi, dhanañjāni, katamaṃ seyyo paranimmitavasavattī vā devā brahmaloko vā” ti?
“‘Brahmaloko’ ti—bhavaṃ Sāriputto āha; ‘brahmaloko’ ti—bhavaṃ Sāriputto āhā” ti.
Atha kho āyasmato Sāriputtassa etad ahosi:
“ime kho brāhmaṇā brahmalokādhimuttā. Yannūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahabyatāya maggaṃ deseyyan” ti.
“Brahmānaṃ te, dhanañjāni, sahabyatāya maggaṃ desessāmi; taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī” ti.
“Evaṃ, bho” ti kho dhanañjāni brāhmaṇo āyasmato Sāriputtassa paccassosi. Āyasmā Sāriputto etad avoca:
“katamo ca, dhanañjāni, brahmānaṃ sahabyatāya maggo? Idha, dhanañjāni, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Ayaṃ kho, dhanañjāni, brahmānaṃ sahabyatāya maggo.
Puna c’aparaṃ, dhanañjāni, bhikkhu karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā … upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Ayaṃ kho, dhanañjāni, brahmānaṃ sahabyatāya maggo” ti.
“Tena hi, bho Sāriputta, mama vacanena Bhagavato pāde sirasā vandāhi: ‘dhanañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. So Bhagavato pāde sirasā vandatī’” ti. Atha kho āyasmā Sāriputto dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkāmi. Atha kho dhanañjāni brāhmaṇo acirapakkante āyasmante Sāriputte kālamakāsi, brahmalokañca upapajji.
Atha kho Bhagavā bhikkhū āmantesi: “eso, bhikkhave, Sāriputto dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto” ti.
Atha kho āyasmā Sāriputto yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi, ekam antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca: “dhanañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatī” ti.
“Kiṃ pana tvaṃ, Sāriputta, dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto” ti?
“Mayhaṃ kho, bhante, evaṃ ahosi: ‘ime kho brāhmaṇā brahmalokādhimuttā, yan nūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahabyatāya maggaṃ deseyyan’” ti.
“Kālaṅkato ca, Sāriputta, dhanañjāni brāhmaṇo, brahmalokañca upapanno” ti.
Dhanañjānisuttaṃ niṭṭhitaṃ sattamaṃ.