如何经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā pisinārāyaṃ viharati baliharaṇe vanasaṇḍe. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti.
“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
“kinti vo, bhikkhave, mayi hoti: ‘cīvarahetu vā samaṇo Gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo Gotamo dhammaṃ deseti, senāsanahetu vā samaṇo Gotamo dhammaṃ deseti, itibhavābhavahetu vā samaṇo Gotamo dhammaṃ desetī’” ti?
“Na kho no, bhante, Bhagavati evaṃ hoti: ‘cīvarahetu vā samaṇo Gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo Gotamo dhammaṃ deseti, senāsanahetu vā samaṇo Gotamo dhammaṃ deseti, itibhavābhavahetu vā samaṇo Gotamo dhammaṃ desetī’” ti.
“Na ca kira vo, bhikkhave, mayi evaṃ hoti: ‘cīvarahetu vā samaṇo Gotamo dhammaṃ deseti …pe… itibhavābhavahetu vā samaṇo Gotamo dhammaṃ desetī’ ti; atha kinti carahi vo, bhikkhave, mayi hotī” ti?
“Evaṃ kho no, bhante, Bhagavati hoti: ‘anukampako Bhagavā hitesī; anukampaṃ upādāya dhammaṃ desetī’” ti.
“Evañ ca kira vo, bhikkhave, mayi hoti: ‘anukampako Bhagavā hitesī; anukampaṃ upādāya dhammaṃ desetī’ ti.
Tasmāt iha, bhikkhave, ye vo mayā dhammā abhiññā desitā, seyyathidaṃ—cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ.
Tesañca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ siyaṃsu dve bhikkhū abhidhamme nānāvādā.
Tatra ce tumhākaṃ evam assa: ‘imesaṃ kho āyasmantānaṃ atthato c’eva nānaṃ byañjanato ca nānan’ ti, tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evam assa vacanīyo: ‘āyasmantānaṃ kho atthato c’eva nānaṃ, byañjanato ca nānaṃ. Tadamināpetaṃ āyasmanto jānātha—yathā atthato c’eva nānaṃ, byañjanato ca nānaṃ. Māyasmanto vivādaṃ āpajjitthā’ ti. Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evam assa vacanīyo: ‘āyasmantānaṃ kho atthato c’eva nānaṃ, byañjanato ca nānaṃ. Tadamināpetaṃ āyasmanto jānātha—yathā atthato c’eva nānaṃ, byañjanato ca nānaṃ. Māyasmanto vivādaṃ āpajjitthā’ ti. Iti duggahitaṃ duggahitato dhāretabbaṃ, suggahitaṃ suggahitato dhāretabbaṃ. Duggahitaṃ duggahitato dhāretvā suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
Tatra ce tumhākaṃ evam assa: ‘imesaṃ kho āyasmantānaṃ atthato hi kho nānaṃ, byañjanato sametī’ ti, tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evam assa vacanīyo: ‘āyasmantānaṃ kho atthato hi nānaṃ, byañjanato sameti. Tadamināpetaṃ āyasmanto jānātha—yathā atthato hi kho nānaṃ, byañjanato sameti. Māyasmanto vivādaṃ āpajjitthā’ ti. Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evam assa vacanīyo: ‘āyasmantānaṃ kho atthato hi kho nānaṃ, byañjanato sameti. Tadamināpetaṃ āyasmanto jānātha—yathā atthato hi kho nānaṃ, byañjanato sameti. Māyasmanto vivādaṃ āpajjitthā’ ti. Iti duggahitaṃ duggahitato dhāretabbaṃ, suggahitaṃ suggahitato dhāretabbaṃ. Duggahitaṃ duggahitato dhāretvā suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
Tatra ce tumhākaṃ evam assa: ‘imesaṃ kho āyasmantānaṃ atthato hi kho sameti, byañjanato nānan’ ti, tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evam assa vacanīyo: ‘āyasmantānaṃ kho atthato hi sameti, byañjanato nānaṃ. Tadamināpetaṃ āyasmanto jānātha—yathā atthato hi kho sameti, byañjanato nānaṃ. Appamattakaṃ kho pan’etaṃ yad idaṃ—byañjanaṃ. Māyasmanto appamattake vivādaṃ āpajjitthā’ ti. Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evam assa vacanīyo: ‘āyasmantānaṃ kho atthato hi sameti, byañjanato nānaṃ. Tadamināpetaṃ āyasmanto jānātha—yathā atthato hi kho sameti, byañjanato nānaṃ. Appamattakaṃ kho pan’etaṃ yad idaṃ—byañjanaṃ. Māyasmanto appamattake vivādaṃ āpajjitthā’ ti. Iti suggahitaṃ suggahitato dhāretabbaṃ, duggahitaṃ duggahitato dhāretabbaṃ. Suggahitaṃ suggahitato dhāretvā duggahitaṃ duggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
Tatra ce tumhākaṃ evam assa: ‘imesaṃ kho āyasmantānaṃ atthato c’eva sameti byañjanato ca sametī’ ti, tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evam assa vacanīyo: ‘āyasmantānaṃ kho atthato c’eva sameti, byañjanato ca sameti. Tadamināpetaṃ āyasmanto jānātha—yathā atthato c’eva sameti byañjanato ca sameti. Māyasmanto vivādaṃ āpajjitthā’ ti. Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evam assa vacanīyo: ‘āyasmantānaṃ kho atthato c’eva sameti byañjanato ca sameti. Tadamināpetaṃ āyasmanto jānātha—yathā atthato c’eva sameti byañjanato ca sameti. Māyasmanto vivādaṃ āpajjitthā’ ti. Iti suggahitaṃ suggahitato dhāretabbaṃ. Suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
Tesañca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ siyā aññatarassa bhikkhuno āpatti siyā vītikkamo, tatra, bhikkhave, na codanāya taritabbaṃ. Puggalo upaparikkhitabbo: ‘iti mayhañca avihesā bhavissati parassa ca puggalassa anupaghāto, paro hi puggalo akkodhano anupanāhī adaḷhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun’ ti. Sace, bhikkhave, evam assa, kallaṃ vacanāya.
Sace pana, bhikkhave, evam assa: ‘mayhaṃ kho avihesā bhavissati parassa ca puggalassa upaghāto, paro hi puggalo kodhano upanāhī adaḷhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho pan’etaṃ yad idaṃ—parassa puggalassa upaghāto. Atha kho etadeva bahutaraṃ—svāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun’ ti. Sace, bhikkhave, evam assa, kallaṃ vacanāya.
Sace pana, bhikkhave, evam assa: ‘mayhaṃ kho vihesā bhavissati parassa ca puggalassa anupaghāto. Paro hi puggalo akkodhano anupanāhī daḷhadiṭṭhī duppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho pan’etaṃ yad idaṃ—mayhaṃ vihesā. Atha kho etadeva bahutaraṃ—svāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun’ ti. Sace, bhikkhave, evam assa, kallaṃ vacanāya.
Sace pana, bhikkhave, evam assa: ‘mayhañca kho vihesā bhavissati parassa ca puggalassa upaghāto. Paro hi puggalo kodhano upanāhī daḷhadiṭṭhī duppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho pan’etaṃ yad idaṃ—mayhañca vihesā bhavissati parassa ca puggalassa upaghāto. Atha kho etadeva bahutaraṃ—svāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun’ ti. Sace, bhikkhave, evam assa, kallaṃ vacanāya.
Sace pana, bhikkhave, evam assa: ‘mayhañca kho vihesā bhavissati parassa ca puggalassa upaghāto. Paro hi puggalo kodhano upanāhī daḷhadiṭṭhī duppaṭinissaggī, na cāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun’ ti. Evarūpe, bhikkhave, puggale upekkhā nātimaññitabbā.
Tesañca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro uppajjeyya diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi. Tattha ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evam assa vacanīyo: ‘yaṃ no, āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, taṃ jānamāno samaṇo garaheyyā’ ti. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya: ‘yaṃ no, āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, taṃ jānamāno samaṇo garaheyyāti. Etaṃ panāvuso, dhammaṃ appahāya nibbānaṃ sacchikareyyā’ ti. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya: ‘etaṃ, āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyā’ ti.
Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evam assa vacanīyo: ‘yaṃ no, āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, taṃ jānamāno samaṇo garaheyyā’ ti. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya: ‘yaṃ no, āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi taṃ jānamāno samaṇo garaheyyāti. Etaṃ panāvuso, dhammaṃ appahāya nibbānaṃ sacchikareyyā’ ti. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya: ‘etaṃ kho, āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyā’ ti.
Tañce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ: ‘āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitā’ ti? Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya: ‘idhāhaṃ, āvuso, yena Bhagavā ten’upasaṅkamiṃ, tassa me Bhagavā dhammaṃ desesi, tāhaṃ dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ. Taṃ te bhikkhū dhammaṃ sutvā akusalā vuṭṭhahiṃsu, kusale patiṭṭhahiṃsū’ ti. Evaṃ byākaramāno kho, bhikkhave, bhikkhu na c’eva attānaṃ ukkaṃseti, na paraṃ vambheti, dhammassa cānudhammaṃ byākaroti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī” ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
Kintisuttaṃ niṭṭhitaṃ tatiyaṃ.