舍弥村经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā sakkesu viharati sāmagāme.
Tena kho pana samayena Nigaṇṭho Nāṭaputto pāvāyaṃ adhunākālaṅkato hoti. Tassa kālaṅkiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti: “na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi. Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca. Adhiciṇṇaṃ te viparāvattaṃ. Āropito te vādo. Niggahitosi, cara vādappamokkhāya; nibbeṭhehi vā sace pahosī” ti. Vadhoyeva kho maññe Nigaṇṭhesu Nāṭaputtiyesu vattati. Yepi Nigaṇṭhassa Nāṭaputtassa sāvakā gihī odātavasanā tepi Nigaṇṭhesu Nāṭaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.
Atha kho cundo samaṇuddeso pāvāyaṃ vassaṃvuṭṭho yena sāmagāmo yenāyasmā Ānando ten’upasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etad avoca: “Nigaṇṭho, bhante, Nāṭaputto pāvāyaṃ adhunākālaṅkato. Tassa kālaṅkiriyāya bhinnā Nigaṇṭhā dvedhikajātā …pe… bhinnathūpe appaṭisaraṇe” ti.
Evaṃ vutte, āyasmā Ānando cundaṃ samaṇuddesaṃ etad avoca: “atthi kho idaṃ, āvuso cunda, kathāpābhataṃ Bhagavantaṃ dassanāya. Āyāma, āvuso cunda, yena Bhagavā ten’upasaṅkamissāma; upasaṅkamitvā etam atthaṃ Bhagavato ārocessāmā” ti.
“Evaṃ, bhante” ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.
Atha kho āyasmā ca Ānando cundo ca samaṇuddeso yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: “ayaṃ, bhante, cundo samaṇuddeso evam āha: ‘Nigaṇṭho, bhante, Nāṭaputto pāvāyaṃ adhunākālaṅkato. Tassa kālaṅkiriyāya bhinnā Nigaṇṭhā dvedhikajātā …pe… bhinnathūpe appaṭisaraṇe’ ti. Tassa mayhaṃ, bhante, evaṃ hoti: ‘mā heva Bhagavato accayena saṅghe vivādo uppajji; svāssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan’” ti.
“Taṃ kiṃ maññasi, Ānanda, ye vo mayā dhammā abhiññā desitā, seyyathidaṃ—cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, passasi no tvaṃ, Ānanda, imesu dhammesu dve pi bhikkhū nānāvāde” ti?
“Ye me, bhante, dhammā Bhagavatā abhiññā desitā, seyyathidaṃ—cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, nāhaṃ passāmi imesu dhammesu dve pi bhikkhū nānāvāde. Ye ca kho, bhante, puggalā Bhagavantaṃ patissayamānarūpā viharanti tepi Bhagavato accayena saṅghe vivādaṃ janeyyuṃ ajjhājīve vā adhipātimokkhe vā. Svāssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan” ti.
“Appamattako so, Ānanda, vivādo yad idaṃ—ajjhājīve vā adhipātimokkhe vā. Magge vā hi, Ānanda, paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya; svāssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.
Cha yimāni, Ānanda, vivādamūlāni. Katamāni cha? Idhānanda, bhikkhu kodhano hoti upanāhī. Yo so, Ānanda, bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, Ānanda, bhikkhu Satthari agāravo viharati appatisso, dhamme … saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī hoti, so saṅghe vivādaṃ janeti; yo hoti vivādo bahujanāhitāya bahujanāsukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe, Ānanda, tass’eva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, Ānanda, tass’eva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
Puna c’aparaṃ, Ānanda, bhikkhu makkhī hoti paḷāsī …pe… issukī hoti maccharī …pe… saṭho hoti māyāvī …pe… pāpiccho hoti micchādiṭṭhi …pe… sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yo so, Ānanda, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, Ānanda, bhikkhu Satthari agāravo viharati appatisso, dhamme … saṅghe … sikkhāya na paripūrakārī hoti so saṅghe vivādaṃ janeti; yo hoti vivādo bahujanāhitāya bahujanāsukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe, Ānanda, tass’eva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe, Ānanda, tass’eva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Imāni kho, Ānanda, cha vivādamūlāni.
Cattār’imāni, Ānanda, adhikaraṇāni. Katamāni cattāri? Vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ—imāni kho, Ānanda, cattāri adhikaraṇāni. Satta kho panime, Ānanda, adhikaraṇasamathā—uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārako.
Kathañcānanda, sammukhāvinayo hoti? Idhānanda, bhikkhū vivadanti dhammoti vā adhammoti vā vinayo ti vā avinayo ti vā. Tehānanda, bhikkhūhi sabbeheva samaggehi sannipatitabbaṃ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiṃ samanumajjitvā yathā tattha sameti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Evaṃ kho, Ānanda, sammukhāvinayo hoti; evañca panidh’ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yad idaṃ—sammukhāvinayena.
Kathañcānanda, yebhuyyasikā hoti? Te ce, Ānanda, bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ. Tehānanda, bhikkhūhi yasmiṃ āvāse bahutarā bhikkhū so āvāso gantabbo. Tattha sabbeheva samaggehi sannipatitabbaṃ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiṃ samanumajjitvā yathā tattha sameti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Evaṃ kho, Ānanda, yebhuyyasikā hoti, evañca panidh’ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yad idaṃ—yebhuyyasikāya.
Kathañcānanda, sativinayo hoti? Idhānanda, bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: ‘saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti? So evam āha: ‘na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti. Tassa kho, Ānanda, bhikkhuno sativinayo dātabbo. Evaṃ kho, Ānanda, sativinayo hoti, evañca panidh’ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yad idaṃ—sativinayena.
Kathañcānanda, amūḷhavinayo hoti? Idhānanda, bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: ‘saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti? So evam āha: ‘na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti. Tam enaṃ so nibbeṭhentaṃ ativeṭheti: ‘iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti. So evam āha: ‘ahaṃ kho, āvuso, ummādaṃ pāpuṇiṃ cetaso vipariyāsaṃ. Tena me ummattakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katan’ ti. Tassa kho, Ānanda, bhikkhuno amūḷhavinayo dātabbo. Evaṃ kho, Ānanda, amūḷhavinayo hoti, evañca panidh’ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yad idaṃ—amūḷhavinayena.
Kathañcānanda, paṭiññātakaraṇaṃ hoti? Idhānanda, bhikkhu codito vā acodito vā āpattiṃ sarati, vivarati uttānīkaroti. Tena, Ānanda, bhikkhunā vuḍḍhataraṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī’ ti. So evam āha: ‘passasī’ ti? ‘Āma passāmī’ ti. ‘Āyatiṃ saṃvareyyāsī’ ti. ‘Saṃvarissāmī’ ti. Evaṃ kho, Ānanda, paṭiññātakaraṇaṃ hoti, evañca panidh’ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yad idaṃ—paṭiññātakaraṇena.
Kathañcānanda, tassapāpiyasikā hoti? Idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā: ‘saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti? So evam āha: ‘na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti. Tam enaṃ so nibbeṭhentaṃ ativeṭheti: ‘iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti. So evam āha: ‘na kho ahaṃ, āvuso, sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā; sarāmi ca kho ahaṃ, āvuso, evarūpiṃ appamattikaṃ āpattiṃ āpajjitā’ ti. Tam enaṃ so nibbeṭhentaṃ ativeṭheti: ‘iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti? So evam āha: ‘imañhi nāmāhaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi. Kiṃ panāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmī’ ti? So evam āha: ‘imañhi nāma tvaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi, kiṃ pana tvaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho paṭijānissasi? Iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti. So evam āha: ‘sarāmi kho ahaṃ, āvuso, evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā. Davā me etaṃ vuttaṃ, ravā me etaṃ vuttaṃ—nāhaṃ taṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti. Evaṃ kho, Ānanda, tassapāpiyasikā hoti, evañca panidh’ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yad idaṃ—tassapāpiyasikāya.
Kathañcānanda, tiṇavatthārako hoti? Idhānanda, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Tehānanda, bhikkhūhi sabbeheva samaggehi sannipatitabbaṃ. Sannipatitvā ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjaliṃ paṇāmetvā saṅgho ñāpetabbo— Suṇātu me, bhante, saṅgho. Idaṃ amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Yadi saṅghassa pattakallaṃ, ahaṃ yā c’eva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti, imesañ c’eva āyasmantānaṃ atthāya attano ca atthāya, saṅghamajjhe tiṇavatthārakena deseyyaṃ, ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttan’ ti.
Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjaliṃ paṇāmetvā saṅgho ñāpetabbo:
‘Suṇātu me, bhante, saṅgho. Idaṃ amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Yadi saṅghassa pattakallaṃ, ahaṃ yā c’eva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti, imesañ c’eva āyasmantānaṃ atthāya attano ca atthāya, saṅghamajjhe tiṇavatthārakena deseyyaṃ, ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttan’ ti.
Evaṃ kho, Ānanda, tiṇavatthārako hoti, evañca panidh’ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yad idaṃ—tiṇavatthārakena.
Cha yime, Ānanda, dhammā sāraṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Katame cha? Idhānanda, bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi c’eva raho ca. Ayam pi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
Puna c’aparaṃ, Ānanda, bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi c’eva raho ca. Ayam pi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
Puna c’aparaṃ, Ānanda, bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi c’eva raho ca. Ayam pi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
Puna c’aparaṃ, Ānanda, bhikkhu—ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattam pi tathārūpehi lābhehi—apaṭivibhattabhogī hoti, sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayam pi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
Puna c’aparaṃ, Ānanda, bhikkhu—yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu sīlesu—sīlasāmaññagato viharati sabrahmacārīhi āvi c’eva raho ca. Ayam pi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
Puna c’aparaṃ, Ānanda, bhikkhu—yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya tathārūpāya diṭṭhiyā—diṭṭhisāmaññagato viharati sabrahmacārīhi āvi c’eva raho ca. Ayam pi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
Ime kho, Ānanda, cha sāraṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti.
Ime ce tumhe, Ānanda, cha sāraṇīye dhamme samādāya vatteyyātha, passatha no tumhe, Ānanda, taṃ vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe nādhivāseyyāthā” ti?
“No hetaṃ, bhante”.
“Tasmātihānanda, ime cha sāraṇīye dhamme samādāya vattatha. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyā” ti.
Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.
Sāmagāmasuttaṃ niṭṭhitaṃ catutthaṃ.