小满月经


未完稿

Cūḷapuṇṇama Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati pubbārāme migāramātupāsāde.

Tena kho pana samayena Bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi: “jāneyya nu kho, bhikkhave, asappuriso asappurisaṃ: ‘asappuriso ayaṃ bhavan’” ti?

“No hetaṃ, bhante”.

“Sādhu, bhikkhave; aṭṭhānam etaṃ, bhikkhave, anavakāso yaṃ asappuriso asappurisaṃ jāneyya: ‘asappuriso ayaṃ bhavan’ ti. Jāneyya pana, bhikkhave, asappuriso sappurisaṃ: ‘sappuriso ayaṃ bhavan’” ti?

“No hetaṃ, bhante”.

“Sādhu, bhikkhave; etam pi kho, bhikkhave, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya: ‘sappuriso ayaṃ bhavan’ ti. Asappuriso, bhikkhave, assaddhammasamannāgato hoti, asappurisabhatti hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhi hoti; asappurisadānaṃ deti.

Kathañ ca, bhikkhave, asappuriso assaddhammasamannāgato hoti? Idha, bhikkhave, asappuriso assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Evaṃ kho, bhikkhave, asappuriso assaddhammasamannāgato hoti.

Kathañ ca, bhikkhave, asappuriso asappurisabhatti hoti? Idha, bhikkhave, asappurisassa ye te samaṇabrāhmaṇā assaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā tyāssa mittā honti te sahāyā. Evaṃ kho, bhikkhave, asappuriso asappurisabhatti hoti.

Kathañ ca, bhikkhave, asappuriso asappurisacintī hoti? Idha, bhikkhave, asappuriso attabyābādhāya pi ceteti, parabyābādhāya pi ceteti, ubhayabyābādhāya pi ceteti. Evaṃ kho, bhikkhave, asappuriso asappurisacintī hoti.

Kathañ ca, bhikkhave, asappuriso asappurisamantī hoti? Idha, bhikkhave, asappuriso attabyābādhāya pi manteti, parabyābādhāya pi manteti, ubhayabyābādhāya pi manteti. Evaṃ kho, bhikkhave, asappuriso asappurisamantī hoti.

Kathañ ca, bhikkhave, asappuriso asappurisavāco hoti? Idha, bhikkhave, asappuriso musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti. Evaṃ kho, bhikkhave, asappuriso asappurisavāco hoti.

Kathañ ca, bhikkhave, asappuriso asappurisakammanto hoti? Idha, bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti. Evaṃ kho, bhikkhave, asappuriso asappurisakammanto hoti.

Kathañ ca, bhikkhave, asappuriso asappurisadiṭṭhi hoti? Idha, bhikkhave, asappuriso evaṃdiṭṭhi hoti: ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ ti. Evaṃ kho, bhikkhave, asappuriso asappurisadiṭṭhi hoti.

Kathañ ca, bhikkhave, asappuriso asappurisadānaṃ deti? Idha, bhikkhave, asappuriso asakkaccaṃ dānaṃ deti, asahatthā dānaṃ deti, acittīkatvā dānaṃ deti, apaviṭṭhaṃ dānaṃ deti anāgamanadiṭṭhiko dānaṃ deti. Evaṃ kho, bhikkhave, asappuriso asappurisadānaṃ deti.

So, bhikkhave, asappuriso evaṃ assaddhammasamannāgato, evaṃ asappurisabhatti, evaṃ asappurisacintī, evaṃ asappurisamantī, evaṃ asappurisavāco, evaṃ asappurisakammanto, evaṃ asappurisadiṭṭhi; evaṃ asappurisadānaṃ datvā kāyassa bhedā paraṃ maraṇā yā asappurisānaṃ gati tattha upapajjati. Kā ca, bhikkhave, asappurisānaṃ gati? Nirayo vā tiracchānayoni vā.

Jāneyya nu kho, bhikkhave, sappuriso sappurisaṃ: ‘sappuriso ayaṃ bhavan’” ti?

“Evaṃ, bhante”.

“Sādhu, bhikkhave; ṭhānam etaṃ, bhikkhave, vijjati yaṃ sappuriso sappurisaṃ jāneyya: ‘sappuriso ayaṃ bhavan’ ti. Jāneyya pana, bhikkhave, sappuriso asappurisaṃ: ‘asappuriso ayaṃ bhavan’” ti?

“Evaṃ, bhante”.

“Sādhu, bhikkhave; etam pi kho, bhikkhave, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya: ‘asappuriso ayaṃ bhavan’ ti. Sappuriso, bhikkhave, saddhammasamannāgato hoti, sappurisabhatti hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhi hoti; sappurisadānaṃ deti.

Kathañ ca, bhikkhave, sappuriso saddhammasamannāgato hoti? Idha, bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti. Evaṃ kho, bhikkhave, sappuriso saddhammasamannāgato hoti.

Kathañ ca, bhikkhave, sappuriso sappurisabhatti hoti? Idha, bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhavīriyā upaṭṭhitassatino paññavanto tyāssa mittā honti, te sahāyā. Evaṃ kho, bhikkhave, sappuriso sappurisabhatti hoti.

Kathañ ca, bhikkhave, sappuriso sappurisacintī hoti? Idha, bhikkhave, sappuriso nev’attabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti. Evaṃ kho, bhikkhave, sappuriso sappurisacintī hoti.

Kathañ ca, bhikkhave, sappuriso sappurisamantī hoti? Idha, bhikkhave, sappuriso nev’attabyābādhāya manteti, na parabyābādhāya manteti, na ubhayabyābādhāya manteti. Evaṃ kho, bhikkhave, sappuriso sappurisamantī hoti.

Kathañ ca, bhikkhave, sappuriso sappurisavāco hoti? Idha, bhikkhave, sappuriso musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Evaṃ kho, bhikkhave, sappuriso sappurisavāco hoti.

Kathañ ca, bhikkhave, sappuriso sappurisakammanto hoti? Idha, bhikkhave, sappuriso pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti. Evaṃ kho, bhikkhave, sappuriso sappurisakammanto hoti.

Kathañ ca, bhikkhave, sappuriso sappurisadiṭṭhi hoti? Idha, bhikkhave, sappuriso evaṃdiṭṭhi hoti: ‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ ti. Evaṃ kho, bhikkhave, sappuriso sappurisadiṭṭhi hoti.

Kathañ ca, bhikkhave, sappuriso sappurisadānaṃ deti? Idha, bhikkhave, sappuriso sakkaccaṃ dānaṃ deti, sahatthā dānaṃ deti, cittīkatvā dānaṃ deti, anapaviṭṭhaṃ dānaṃ deti, āgamanadiṭṭhiko dānaṃ deti. Evaṃ kho, bhikkhave, sappuriso sappurisadānaṃ deti.

So, bhikkhave, sappuriso evaṃ saddhammasamannāgato, evaṃ sappurisabhatti, evaṃ sappurisacintī, evaṃ sappurisamantī, evaṃ sappurisavāco, evaṃ sappurisakammanto, evaṃ sappurisadiṭṭhi; evaṃ sappurisadānaṃ datvā kāyassa bhedā paraṃ maraṇā yā sappurisānaṃ gati tattha upapajjati. Kā ca, bhikkhave, sappurisānaṃ gati? Devamahattatā vā manussamahattatā vā” ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.

Cūḷapuṇṇamasuttaṃ niṭṭhitaṃ dasamaṃ.
Devadahavaggo niṭṭhito paṭhamo.

Tass’uddānaṃ—

Devadahaṃ pañcattayaṃ,
Kinti sāma Sunakkhattaṃ;
Sappāya gaṇa gopaka—
Mahāpuṇṇa Cūḷapuṇṇañ cā ti.