逐步经
Anupada Vagga
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti.
“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
“Paṇḍito, bhikkhave, Sāriputto; mahāpañño, bhikkhave, Sāriputto; puthupañño, bhikkhave, Sāriputto; hāsapañño, bhikkhave, Sāriputto; javanapañño, bhikkhave, Sāriputto; tikkhapañño, bhikkhave, Sāriputto; nibbedhikapañño, bhikkhave, Sāriputto; Sāriputto, bhikkhave, aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ, bhikkhave, Sāriputtassa anupadadhammavipassanāya hoti.
Idha, bhikkhave, Sāriputto vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ye ca paṭhame jhāne dhammā vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇan’ ti pajānāti. Tabbahulīkārā atthitvevassa hoti.
Puna c’aparaṃ, bhikkhave, Sāriputto vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.
Ye ca dutiye jhāne dhammā—ajjhattaṃ sampasādo ca pīti ca sukhañ ca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇan’ ti pajānāti. Tabbahulīkārā atthitvevassa hoti.
Puna c’aparaṃ, bhikkhave, Sāriputto pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ ti tatiyaṃ jhānaṃ upasampajja viharati.
Ye ca tatiye jhāne dhammā—sukhañ ca sati ca sampajaññañca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇan’ ti pajānāti. Tabbahulīkārā atthitvevassa hoti.
Puna c’aparaṃ, bhikkhave, Sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
Ye ca catutthe jhāne dhammā—upekkhā adukkhamasukhā vedanā passaddhattā cetaso anābhogo satipārisuddhi cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇan’ ti pajānāti. Tabbahulīkārā atthitvevassa hoti.
Puna c’aparaṃ, bhikkhave, Sāriputto sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ ti ākāsānañcāyatanaṃ upasampajja viharati.
Ye ca ākāsānañcāyatane dhammā—ākāsānañcāyatanasaññā ca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇan’ ti pajānāti. Tabbahulīkārā atthitvevassa hoti.
Puna c’aparaṃ, bhikkhave, Sāriputto sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ ti viññāṇañcāyatanaṃ upasampajja viharati.
Ye ca viññāṇañcāyatane dhammā—viññāṇañcāyatanasaññā ca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇan’ ti pajānāti. Tabbahulīkārā atthitvevassa hoti.
Puna c’aparaṃ, bhikkhave, Sāriputto sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ ti ākiñcaññāyatanaṃ upasampajja viharati.
Ye ca ākiñcaññāyatane dhammā—ākiñcaññāyatanasaññā ca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti: ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇan’ ti pajānāti. Tabbahulīkārā atthitvevassa hoti.
Puna c’aparaṃ, bhikkhave, Sāriputto sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.
So tāya samāpattiyā sato vuṭṭhahati. So tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇan’ ti pajānāti. Tabbahulīkārā atthitvevassa hoti.
Puna c’aparaṃ, bhikkhave, Sāriputto sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti.
So tāya samāpattiyā sato vuṭṭhahati. So tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘natthi uttari nissaraṇan’ ti pajānāti. Tabbahulīkārā natthi tvevassa hoti.
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: ‘vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā’ ti, Sāriputtameva taṃ sammā vadamāno vadeyya: ‘vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā’ ti.
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: ‘Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo’ ti, Sāriputtameva taṃ sammā vadamāno vadeyya: ‘Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo’ ti.
Sāriputto, bhikkhave, Tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī” ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
Anupadasuttaṃ niṭṭhitaṃ paṭhamaṃ.