善人经


未完稿

Sappurisa Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti.

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:

“sappurisadhammañ ca vo, bhikkhave, desessāmi asappurisadhammañ ca. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī” ti.

“Evaṃ, bhante” ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:

“Katamo ca, bhikkhave, asappurisadhammo? Idha, bhikkhave, asappuriso uccākulā pabbajito hoti. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi uccākulā pabbajito, ime panaññe bhikkhū na uccākulā pabbajitā’ ti. So tāya uccākulīnatāya attānukkaṃseti, paraṃ vambheti. Ayaṃ, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho uccākulīnatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi uccākulā pabbajito hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tāya uccākulīnatāya nevattānukkaṃseti na paraṃ vambheti. Ayaṃ, bhikkhave, sappurisadhammo.

Puna c’aparaṃ, bhikkhave, asappuriso mahākulā pabbajito hoti …pe… mahābhogakulā pabbajito hoti …pe… uḷārabhogakulā pabbajito hoti. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi uḷārabhogakulā pabbajito, ime panaññe bhikkhū na uḷārabhogakulā pabbajitā’ ti. So tāya uḷārabhogatāya attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi uḷārabhogakulā pabbajito hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tāya uḷārabhogatāya nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna c’aparaṃ, bhikkhave, asappuriso ñāto hoti yasassī. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi ñāto yasassī, ime panaññe bhikkhū appaññātā appesakkhā’ ti. So tena ñattena attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho ñattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi ñāto hoti yasassī; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tena ñattena nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna c’aparaṃ, bhikkhave, asappuriso lābhī hoti cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārānaṃ. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi lābhī cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārānaṃ, ime panaññe bhikkhū na lābhino cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārānan’ ti. So tena lābhena attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi lābhī hoti cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārānaṃ; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tena lābhena nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna c’aparaṃ, bhikkhave, asappuriso bahussuto hoti. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi bahussuto, ime panaññe bhikkhū na bahussutā’ ti. So tena bāhusaccena attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho bāhusaccena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi bahussuto hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tena bāhusaccena nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo. Puna c’aparaṃ, bhikkhave, asappuriso vinayadharo hoti. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi vinayadharo, ime panaññe bhikkhū na vinayadharā’ ti. So tena vinayadharattena attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho vinayadharattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi vinayadharo hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tena vinayadharattena nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo. Puna c’aparaṃ, bhikkhave, asappuriso dhammakathiko hoti. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi dhammakathiko, ime panaññe bhikkhū na dhammakathikā’ ti. So tena dhammakathikattena attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho dhammakathikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi dhammakathiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tena dhammakathikattena nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo. Puna c’aparaṃ, bhikkhave, asappuriso āraññiko hoti. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi āraññiko ime panaññe bhikkhū na āraññikā’ ti. So tena āraññikattena attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho āraññikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi āraññiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tena āraññikattena nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo. Puna c’aparaṃ, bhikkhave, asappuriso paṃsukūliko hoti. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi paṃsukūliko, ime panaññe bhikkhū na paṃsukūlikā’ ti. So tena paṃsukūlikattena attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho paṃsukūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi paṃsukūliko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tena paṃsukūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo. Puna c’aparaṃ, bhikkhave, asappuriso piṇḍapātiko hoti. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi piṇḍapātiko, ime panaññe bhikkhū na piṇḍapātikā’ ti. So tena piṇḍapātikattena attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi piṇḍapātiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tena piṇḍapātikattena nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo. Puna c’aparaṃ, bhikkhave, asappuriso rukkhamūliko hoti. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi rukkhamūliko, ime panaññe bhikkhū na rukkhamūlikā’ ti. So tena rukkhamūlikattena attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho rukkhamūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi rukkhamūliko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tena rukkhamūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo. Puna c’aparaṃ, bhikkhave, asappuriso sosāniko hoti …pe… abbhokāsiko hoti … nesajjiko hoti …pe… yathāsanthatiko hoti …pe… ekāsaniko hoti. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi ekāsaniko, ime panaññe bhikkhū na ekāsanikā’ ti. So tena ekāsanikattena attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho ekāsanikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No ce pi ekāsaniko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ ti. So paṭipadaṃyeva antaraṃ karitvā tena ekāsanikattena nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna c’aparaṃ, bhikkhave, asappuriso vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi paṭhamajjhānasamāpattiyā lābhī, ime panaññe bhikkhū paṭhamajjhānasamāpattiyā na lābhino’ ti. So tāya paṭhamajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘paṭhamajjhānasamāpattiyāpi kho atammayatā vuttā Bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ ti. So atammayataññeva antaraṃ karitvā tāya paṭhamajjhānasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna c’aparaṃ, bhikkhave, asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ …pe… tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi catutthajjhānasamāpattiyā lābhī, ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhino’ ti. So tāya catutthajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘catutthajjhānasamāpattiyāpi kho atammayatā vuttā Bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ ti. So atammayataññeva antaraṃ karitvā tāya catutthajjhānasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna c’aparaṃ, bhikkhave, asappuriso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ ti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi ākāsānañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino’ ti. So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘ākāsānañcāyatanasamāpattiyāpi kho atammayatā vuttā Bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ ti. So atammayataññeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo. Puna c’aparaṃ, bhikkhave, asappuriso sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ ti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi viññāṇañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino’ ti. So tāya viññāṇañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘viññāṇañcāyatanasamāpattiyāpi kho atammayatā vuttā Bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ ti. So atammayataññeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo. Puna c’aparaṃ, bhikkhave, asappuriso sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ ti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi ākiñcaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino’ ti. So tāya ākiñcaññāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘ākiñcaññāyatanasamāpattiyāpi kho atammayatā vuttā Bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ ti. So atammayataññeva antaraṃ karitvā tāya ākiñcaññāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo. Puna c’aparaṃ, bhikkhave, asappuriso sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ kho’mhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino’ ti. So tāya nevasaññānāsaññāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘nevasaññānāsaññāyatanasamāpattiyāpi kho atammayatā vuttā Bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ ti. So atammayataññeva antaraṃ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna c’aparaṃ, bhikkhave, sappuriso sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ, bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatī” ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.

Sappurisasuttaṃ niṭṭhitaṃ tatiyaṃ.