小空性经
Suññata Vagga
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati pubbārāme migāramātupāsāde.
Atha kho āyasmā Ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:
“Ekamidaṃ, bhante, samayaṃ Bhagavā sakkesu viharati nagarakaṃ nāma sakyānaṃ nigamo. Tattha me, bhante, Bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ: ‘suññatāvihārenāhaṃ, Ānanda, etarahi bahulaṃ viharāmī’ ti. Kacci metaṃ, bhante, sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritan” ti?
“Taggha te etaṃ, Ānanda, sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ. Pubbepāhaṃ, Ānanda, etarahipi suññatāvihārena bahulaṃ viharāmi.
Seyyathāpi, Ānanda, ayaṃ migāramātupāsādo suñño hatthigavassavaḷavena, suñño jātarūparajatena, suñño itthipurisasannipātena atthi cevidaṃ asuññataṃ yad idaṃ—bhikkhusaṅghaṃ paṭicca ekattaṃ; evam eva kho, Ānanda, bhikkhu amanasikaritvā gāmasaññaṃ, amanasikaritvā manussasaññaṃ, araññasaññaṃ paṭicca manasi karoti ekattaṃ. Tassa araññasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ‘ye assu darathā gāmasaññaṃ paṭicca tedha na santi, ye assu darathā manussasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yad idaṃ—araññasaññaṃ paṭicca ekattan’ ti. So ‘suññamidaṃ saññāgataṃ gāmasaññāyā’ ti pajānāti, ‘suññamidaṃ saññāgataṃ manussasaññāyā’ ti pajānāti, ‘atthi cevidaṃ asuññataṃ yad idaṃ—araññasaññaṃ paṭicca ekattan’ ti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ ti pajānāti. Evam pissa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.
Puna c’aparaṃ, Ānanda, bhikkhu amanasikaritvā manussasaññaṃ, amanasikaritvā araññasaññaṃ, pathavīsaññaṃ paṭicca manasi karoti ekattaṃ. Tassa pathavīsaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Seyyathāpi, Ānanda, āsabhacammaṃ saṅkusatena suvihataṃ vigatavalikaṃ; evam eva kho, Ānanda, bhikkhu yaṃ imissā pathaviyā ukkūlavikkūlaṃ nadīviduggaṃ khāṇukaṇṭakaṭṭhānaṃ pabbatavisamaṃ taṃ sabbaṃ amanasikaritvā pathavīsaññaṃ paṭicca manasi karoti ekattaṃ. Tassa pathavīsaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ‘ye assu darathā manussasaññaṃ paṭicca tedha na santi, ye assu darathā araññasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yad idaṃ—pathavīsaññaṃ paṭicca ekattan’ ti. So ‘suññamidaṃ saññāgataṃ manussasaññāyā’ ti pajānāti, ‘suññamidaṃ saññāgataṃ araññasaññāyā’ ti pajānāti, ‘atthi cevidaṃ asuññataṃ yad idaṃ—pathavīsaññaṃ paṭicca ekattan’ ti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ ti pajānāti. Evam pissa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.
Puna c’aparaṃ, Ānanda, bhikkhu amanasikaritvā araññasaññaṃ, amanasikaritvā pathavīsaññaṃ, ākāsānañcāyatanasaññaṃ paṭicca manasi karoti ekattaṃ. Tassa ākāsānañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ‘ye assu darathā araññasaññaṃ paṭicca tedha na santi, ye assu darathā pathavīsaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yad idaṃ—ākāsānañcāyatanasaññaṃ paṭicca ekattan’ ti. So ‘suññamidaṃ saññāgataṃ araññasaññāyā’ ti pajānāti, ‘suññamidaṃ saññāgataṃ pathavīsaññāyā’ ti pajānāti, ‘atthi cevidaṃ asuññataṃ yad idaṃ—ākāsānañcāyatanasaññaṃ paṭicca ekattan’ ti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ ti pajānāti. Evam pissa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.
Puna c’aparaṃ, Ānanda, bhikkhu amanasikaritvā pathavīsaññaṃ, amanasikaritvā ākāsānañcāyatanasaññaṃ, viññāṇañcāyatanasaññaṃ paṭicca manasi karoti ekattaṃ. Tassa viññāṇañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ‘ye assu darathā pathavīsaññaṃ paṭicca tedha na santi, ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yad idaṃ—viññāṇañcāyatanasaññaṃ paṭicca ekattan’ ti. So ‘suññamidaṃ saññāgataṃ pathavīsaññāyā’ ti pajānāti, ‘suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyā’ ti pajānāti, ‘atthi cevidaṃ asuññataṃ yad idaṃ—viññāṇañcāyatanasaññaṃ paṭicca ekattan’ ti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ ti pajānāti. Evam pissa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.
Puna c’aparaṃ, Ānanda, bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṃ, amanasikaritvā viññāṇañcāyatanasaññaṃ, ākiñcaññāyatanasaññaṃ paṭicca manasi karoti ekattaṃ. Tassa ākiñcaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ‘ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha na santi, ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yad idaṃ—ākiñcaññāyatanasaññaṃ paṭicca ekattan’ ti. So ‘suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyā’ ti pajānāti, ‘suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyā’ ti pajānāti, ‘atthi cevidaṃ asuññataṃ yad idaṃ—ākiñcaññāyatanasaññaṃ paṭicca ekattan’ ti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ ti pajānāti. Evam pissa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.
Puna c’aparaṃ, ānanda bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṃ, amanasikaritvā ākiñcaññāyatanasaññaṃ, nevasaññānāsaññāyatanasaññaṃ paṭicca manasi karoti ekattaṃ. Tassa nevasaññānāsaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ‘ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca tedha na santi, ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yad idaṃ—nevasaññānāsaññāyatanasaññaṃ paṭicca ekattan’ ti. So ‘suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyā’ ti pajānāti, ‘suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyā’ ti pajānāti, ‘atthi cevidaṃ asuññataṃ yad idaṃ—nevasaññānāsaññāyatanasaññaṃ paṭicca ekattan’ ti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ ti pajānāti. Evam pissa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.
Puna c’aparaṃ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ, amanasikaritvā nevasaññānāsaññāyatanasaññaṃ, animittaṃ cetosamādhiṃ paṭicca manasi karoti ekattaṃ. Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ‘ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca tedha na santi, ye assu darathā nevasaññānāsaññāyatanasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yad idaṃ—imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā’ ti. So ‘suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyā’ ti pajānāti, ‘suññamidaṃ saññāgataṃ nevasaññānāsaññāyatanasaññāyā’ ti pajānāti, ‘atthi cevidaṃ asuññataṃ yad idaṃ—imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā’ ti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ ti pajānāti. Evam pissa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.
Puna c’aparaṃ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ, amanasikaritvā nevasaññānāsaññāyatanasaññaṃ, animittaṃ cetosamādhiṃ paṭicca manasi karoti ekattaṃ. Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ‘ayam pi kho animitto cetosamādhi abhisaṅkhato abhisañcetayito’. ‘Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamman’ ti pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati. Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti.
‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti pajānāti.
So evaṃ pajānāti: ‘ye assu darathā kāmāsavaṃ paṭicca tedha na santi, ye assu darathā bhavāsavaṃ paṭicca tedha na santi, ye assu darathā avijjāsavaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yad idaṃ—imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā’ ti. So ‘suññamidaṃ saññāgataṃ kāmāsavenā’ ti pajānāti, ‘suññamidaṃ saññāgataṃ bhavāsavenā’ ti pajānāti, ‘suññamidaṃ saññāgataṃ avijjāsavenā’ ti pajānāti, ‘atthi cevidaṃ asuññataṃ yad idaṃ—imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā’ ti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ ti pajānāti. Evam pissa esā, Ānanda, yathābhuccā avipallatthā parisuddhā paramānuttarā suññatāvakkanti bhavati.
Yepi hi keci, Ānanda, atītamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu. Yepi hi keci, Ānanda, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti. Yepi hi keci, Ānanda, etarahi samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti. Tasmāt iha, Ānanda, ‘parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissāmā’ ti—evañ hi vo, Ānanda, sikkhitabban” ti.
Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.
Cūḷasuññatasuttaṃ niṭṭhitaṃ paṭhamaṃ.