调御地经


未完稿

Dantabhūmi Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.

Tena kho pana samayena aciravato samaṇuddeso araññakuṭikāyaṃ viharati. Atha kho jayaseno rājakumāro jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena aciravato samaṇuddeso ten’upasaṅkami; upasaṅkamitvā aciravatena samaṇuddesena saddhiṃ sammodi.

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etad avoca: “Sutaṃ metaṃ, bho aggivessana: ‘idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan’” ti.

“Evam etaṃ, rājakumāra, evam etaṃ, rājakumāra. Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan” ti.

“Sādhu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ desetū” ti.

“Na kho te ahaṃ, rājakumāra, sakkomi yathāsutaṃ yathāpariyattaṃ dhammaṃ desetuṃ. Ahañca hi te, rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ deseyyaṃ, tvañca me bhāsitassa atthaṃ na ājāneyyāsi; so mamassa kilamatho, sā mamassa vihesā” ti.

“Desetu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. Appevanāmāhaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājāneyyan” ti.

“Deseyyaṃ kho te ahaṃ, rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ. Sace me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, icc-etaṃ kusalaṃ; no ce me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, yathāsake tiṭṭheyyāsi, na maṃ tattha uttariṃ paṭipuccheyyāsī” ti.

“Desetu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. Sace ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājānissāmi, icc-etaṃ kusalaṃ; no ce ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājānissāmi, yathāsake tiṭṭhissāmi, nāhaṃ tattha bhavantaṃ aggivessanaṃ uttariṃ paṭipucchissāmī” ti.

Atha kho aciravato samaṇuddeso jayasenassa rājakumārassa yathāsutaṃ yathāpariyattaṃ dhammaṃ desesi. Evaṃ vutte, jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etad avoca: “aṭṭhānam etaṃ, bho aggivessana, anavakāso yaṃ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan” ti. Atha kho jayaseno rājakumāro aciravatassa samaṇuddesassa aṭṭhānatañca anavakāsatañca pavedetvā uṭṭhāyāsanā pakkāmi.

Atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho aciravato samaṇuddeso yāvatako ahosi jayasenena rājakumārena saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi.

Evaṃ vutte, Bhagavā aciravataṃ samaṇuddesaṃ etad avoca:

“‘taṃ kutettha, aggivessana, labbhā. Yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhati vā sacchi vā karissatī’ ti—n’etaṃ ṭhānaṃ vijjati.

Seyyathāpissu, aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṃ kiṃ maññasi, aggivessana, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṃ gaccheyyuṃ, dantāva dantabhūmiṃ sampāpuṇeyyun” ti?

“Evaṃ, bhante”.

“Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṃ gaccheyyuṃ, adantāva dantabhūmiṃ sampāpuṇeyyuṃ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā” ti?

“No hetaṃ, bhante”.

“Evam eva kho, aggivessana, ‘yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhati vā sacchi vā karissatī’ ti—n’etaṃ ṭhānaṃ vijjati.

Seyyathāpi, aggivessana, gāmassa vā nigamassa vā avidūre mahāpabbato. Tam enaṃ dve sahāyakā tamhā gāmā vā nigamā vā nikkhamitvā hatthavilaṅghakena yena so pabbato ten’upasaṅkameyyuṃ; upasaṅkamitvā eko sahāyako heṭṭhā pabbatapāde tiṭṭheyya, eko sahāyako uparipabbataṃ āroheyya. Tam enaṃ heṭṭhā pabbatapāde ṭhito sahāyako uparipabbate ṭhitaṃ sahāyakaṃ evaṃ vadeyya: ‘yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito’ ti? So evaṃ vadeyya: ‘passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan’ ti.

So evaṃ vadeyya: ‘aṭṭhānaṃ kho etaṃ, samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan’ ti. Tam enaṃ uparipabbate ṭhito sahāyako heṭṭhimapabbatapādaṃ orohitvā taṃ sahāyakaṃ bāhāyaṃ gahetvā uparipabbataṃ āropetvā muhuttaṃ assāsetvā evaṃ vadeyya: ‘yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito’ ti? So evaṃ vadeyya: ‘passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan’ ti.

So evaṃ vadeyya: ‘idāneva kho te, samma, bhāsitaṃ—mayaṃ evaṃ ājānāma—aṭṭhānaṃ kho etaṃ samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan’ ti. Idāneva ca pana te bhāsitaṃ mayaṃ evaṃ ājānāma: ‘passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan’ ti. So evaṃ vadeyya: ‘tathā hi panāhaṃ, samma, iminā mahatā pabbatena āvuto daṭṭheyyaṃ nāddasan’ ti.

Ato mahantatarena, aggivessana, ‘avijjākhandhena jayaseno rājakumāro āvuto nivuto ophuṭo pariyonaddho. So vata yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhati vā sacchi vā karissatī’ ti—n’etaṃ ṭhānaṃ vijjati. Sace kho taṃ, aggivessana, jayasenassa rājakumārassa imā dve upamā paṭibhāyeyyuṃ, anacchariyaṃ te jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṃ kareyyā” ti.

“Kuto pana maṃ, bhante, jayasenassa rājakumārassa imā dve upamā paṭibhāyissanti anacchariyā pubbe assutapubbā, seyyathāpi Bhagavantan” ti?

“Seyyathāpi, aggivessana, rājā khattiyo muddhāvasitto nāgavanikaṃ āmanteti: ‘ehi tvaṃ, samma nāgavanika, rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāyaṃ upanibandhāhī’ ti. ‘Evaṃ, devā’ ti kho, aggivessana, nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāyaṃ upanibandhati. Tam enaṃ rañño nāgo abbhokāsaṃ nīharati. Ettāvatā kho, aggivessana, āraññako nāgo abbhokāsaṃ gato hoti. Etthagedhā hi, aggivessana, āraññakā nāgā yad idaṃ—nāgavanaṃ. Tam enaṃ nāgavaniko rañño khattiyassa muddhāvasittassa ārocesi: ‘abbhokāsagato kho, deva, āraññako nāgo’ ti. Atha kho aggivessana, tam enaṃ rājā khattiyo muddhāvasitto hatthidamakaṃ āmantesi: ‘ehi tvaṃ, samma hatthidamaka, āraññakaṃ nāgaṃ damayāhi āraññakānañ c’eva sīlānaṃ abhinimmadanāya āraññakānañ c’eva sarasaṅkappānaṃ abhinimmadanāya āraññakānañ c’eva darathakilamathapariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāyā’ ti.

‘Evaṃ, devā’ ti kho, aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaṃ thambhaṃ pathaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ upanibandhati āraññakānañ c’eva sīlānaṃ abhinimmadanāya āraññakānañ c’eva sarasaṅkappānaṃ abhinimmadanāya āraññakānañ c’eva darathakilamathapariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya. Tam enaṃ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācarati. Yato kho, aggivessana, āraññako nāgo hatthidamakassa yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācariyamāno sussūsati, sotaṃ odahati, aññā cittaṃ upaṭṭhāpeti; tam enaṃ hatthidamako uttari tiṇaghāsodakaṃ anuppavecchati.

Yato kho, aggivessana, āraññako nāgo hatthidamakassa tiṇaghāsodakaṃ paṭiggaṇhāti, tatra hatthidamakassa evaṃ hoti: ‘jīvissati kho dāni āraññako nāgo’ ti. Tam enaṃ hatthidamako uttari kāraṇaṃ kāreti: ‘ādiya, bho, nikkhipa, bho’ ti. Yato kho, aggivessana, āraññako nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādappaṭikaro, tam enaṃ hatthidamako uttari kāraṇaṃ kāreti: ‘abhikkama, bho, paṭikkama, bho’ ti. Yato kho, aggivessana, āraññako nāgo hatthidamakassa abhikkamapaṭikkamavacanakaro hoti ovādappaṭikaro, tam enaṃ hatthidamako uttari kāraṇaṃ kāreti: ‘uṭṭhaha, bho, nisīda, bho’ ti.

Yato kho, aggivessana, āraññako nāgo hatthidamakassa uṭṭhānanisajjāya vacanakaro hoti ovādappaṭikaro, tam enaṃ hatthidamako uttari āneñjaṃ nāma kāraṇaṃ kāreti, mahantassa phalakaṃ soṇḍāya upanibandhati, tomarahattho ca puriso uparigīvāya nisinno hoti, samantato ca tomarahatthā purisā parivāretvā ṭhitā honti, hatthidamako ca dīghatomarayaṭṭhiṃ gahetvā purato ṭhito hoti. So āneñjaṃ kāraṇaṃ kāriyamāno neva purime pāde copeti na pacchime pāde copeti, na purimakāyaṃ copeti na pacchimakāyaṃ copeti, na sīsaṃ copeti, na kaṇṇe copeti, na dante copeti, na naṅguṭṭhaṃ copeti, na soṇḍaṃ copeti. So hoti āraññako nāgo khamo sattippahārānaṃ asippahārānaṃ usuppahārānaṃ sarapattappahārānaṃ bheripaṇavavaṃsasaṅkhaḍiṇḍimaninnādasaddānaṃ sabbavaṅkadosanihitaninnītakasāvo rājāraho rājabhoggo rañño aṅganteva saṅkhaṃ gacchati.

Evam eva kho, aggivessana, idha Tathāgato loke uppajjati Arahaṃ Sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho Bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ ti.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Ettāvatā kho, aggivessana, ariyasāvako abbhokāsagato hoti. Etthagedhā hi, aggivessana, devamanussā yad idaṃ—pañca kāmaguṇā.

Tam enaṃ Tathāgato uttariṃ vineti: ‘ehi tvaṃ, bhikkhu, sīlavā hohi, pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhassu sikkhāpadesū’ ti.

Yato kho, aggivessana, ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, tam enaṃ Tathāgato uttariṃ vineti: ‘ehi tvaṃ, bhikkhu, indriyesu guttadvāro hohi, cakkhunā rūpaṃ disvā mā nimittaggāhī …pe… (yathā gaṇakamoggallānasuttante, evaṃ vitthāretabbāni.) So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Vedanāsu …pe… citte … dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Seyyathāpi, aggivessana, hatthidamako mahantaṃ thambhaṃ pathaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ upanibandhati āraññakānañ c’eva sīlānaṃ abhinimmadanāya āraññakānañ c’eva sarasaṅkappānaṃ abhinimmadanāya āraññakānañ c’eva darathakilamathapariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya; evam eva kho, aggivessana, ariyasāvakassa ime cattāro satipaṭṭhānā cetaso upanibandhanā honti gehasitānañ c’eva sīlānaṃ abhinimmadanāya gehasitānañ c’eva sarasaṅkappānaṃ abhinimmadanāya gehasitānañ c’eva darathakilamathapariḷāhānaṃ abhinimmadanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya.

Tam enaṃ Tathāgato uttariṃ vineti: ‘ehi tvaṃ, bhikkhu, kāye kāyānupassī viharāhi, mā ca kāmūpasaṃhitaṃ vitakkaṃ vitakkesi. Vedanāsu … citte … dhammesu dhammānupassī viharāhi, mā ca kāmūpasaṃhitaṃ vitakkaṃ vitakkesī’ ti.

So vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ … tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ upasampajja viharati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—ekam pi jātiṃ dve pi jātiyo …pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate …pe… yathākammūpage satte pajānāti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkhan’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti yathābhūtaṃ pajānāti; ‘ime āsavā’ ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavasamudayo’ ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodho’ ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodhagāminī paṭipadā’ ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati. Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti.

‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti pajānāti.

So hoti bhikkhu khamo sītassa uṇhassa jighacchāya pipāsāya ḍaṃsa-makasa-vātātapa-sarīsapa-samphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti sabbarāgadosamohanihitaninnītakasāvo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Mahallako cepi, aggivessana, rañño nāgo adanto avinīto kālaṃ karoti, ‘adantamaraṇaṃ mahallako rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, rañño nāgo. Daharo cepi, aggivessana, rañño nāgo adanto avinīto kālaṃ karoti, ‘adantamaraṇaṃ daharo rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; evam eva kho, aggivessana, thero ce pi bhikkhu akhīṇāsavo kālaṃ karoti, ‘adantamaraṇaṃ thero bhikkhu kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, bhikkhu. Navo cepi, aggivessana, bhikkhu akhīṇāsavo kālaṃ karoti, ‘adantamaraṇaṃ navo bhikkhu kālaṅkato’tveva saṅkhaṃ gacchati.

Mahallako cepi, aggivessana, rañño nāgo sudanto suvinīto kālaṃ karoti, ‘dantamaraṇaṃ mahallako rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, rañño nāgo … daharo cepi, aggivessana, rañño nāgo sudanto suvinīto kālaṃ karoti, ‘dantamaraṇaṃ daharo rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; evam eva kho, aggivessana, thero ce pi bhikkhu khīṇāsavo kālaṃ karoti, ‘dantamaraṇaṃ thero bhikkhu kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, bhikkhu. Navo cepi, aggivessana, bhikkhu khīṇāsavo kālaṃ karoti, ‘dantamaraṇaṃ navo bhikkhu kālaṅkato’tveva saṅkhaṃ gacchatī” ti.

Idam avoca Bhagavā. Attamano aciravato samaṇuddeso Bhagavato bhāsitaṃ abhinandī ti.

Dantabhūmisuttaṃ niṭṭhitaṃ pañcamaṃ.