浮弥经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.
Atha kho āyasmā bhūmijo pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena jayasenassa rājakumārassa nivesanaṃ ten’upasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Atha kho jayaseno rājakumāro yenāyasmā bhūmijo ten’upasaṅkami; upasaṅkamitvā āyasmatā bhūmijena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ etad avoca:
“santi, bho bhūmija, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ‘āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyā’ ti. Idha bhoto bhūmijassa satthā kiṃvādī kimakkhāyī” ti?
“Na kho metaṃ, rājakumāra, Bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ Bhagavā evaṃ byākareyya: ‘āsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāyā’ ti. Na kho me taṃ, rājakumāra, Bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ Bhagavā evaṃ byākareyyā” ti.
“Sace kho bhoto bhūmijassa satthā evaṃvādī evamakkhāyī, addhā bhoto bhūmijassa satthā sabbesaṃ yeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatī” ti. Atha kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ sakeneva thālipākena parivisi.
Atha kho āyasmā bhūmijo pacchābhattaṃ piṇḍapātapaṭikkanto yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho āyasmā bhūmijo Bhagavantaṃ etad avoca: “idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena jayasenassa rājakumārassa nivesanaṃ ten’upasaṅkamiṃ; upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho, bhante, jayaseno rājakumāro yenāhaṃ ten’upasaṅkami; upasaṅkamitvā mayā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho, bhante, jayaseno rājakumāro maṃ etad avoca: ‘santi, bho bhūmija, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyā’ ti. ‘Idha bhoto bhūmijassa satthā kiṃvādī kimakkhāyī’ ti? Evaṃ vutte, ahaṃ, bhante, jayasenaṃ rājakumāraṃ etad avocaṃ: ‘na kho me taṃ, rājakumāra, Bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ Bhagavā evaṃ byākareyya—āsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā …pe… nevāsaṃ nānāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāyāti. Na kho me taṃ, rājakumāra, Bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ Bhagavā evaṃ byākareyyā’ ti. ‘Sace bhoto bhūmijassa satthā evaṃvādī evamakkhāyī, addhā bhoto bhūmijassa satthā sabbesaṃ yeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatī’ ti. ‘Kaccāhaṃ, bhante, evaṃ puṭṭho evaṃ byākaramāno vuttavādī c’eva Bhagavato homi, na ca Bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’” ti?
“Taggha tvaṃ, bhūmija, evaṃ puṭṭho evaṃ byākaramāno vuttavādī c’eva me hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati.
Ye hi keci, bhūmija, samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.
Seyyathāpi, bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya. Āsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; nevāsaṃ nānāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, telassa adhigamāya.
Evam eva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.
Seyyathāpi, bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñcheyya. Āsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñcheyya, abhabbo khīrassa adhigamāya; anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā …pe… nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñcheyya, abhabbo khīrassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, khīrassa adhigamāya.
Evam eva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino …pe… micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā …pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.
Seyyathāpi, bhūmija, puriso navanītatthiko navanītagavesī navanītapariyesanaṃ caramāno udakaṃ kalase āsiñcitvā matthena āviñcheyya. Āsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñcheyya, abhabbo navanītassa adhigamāya; anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā …pe… nevāsaṃ nānāsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñcheyya, abhabbo navanītassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, navanītassa adhigamāya.
Evam eva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino …pe… micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā …pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.
Seyyathāpi, bhūmija, puriso aggitthiko aggigavesī aggipariyesanaṃ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya. Āsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya; anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā …pe… nevāsaṃ nānāsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, aggissa adhigamāya.
Evam eva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino …pe… micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā …pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.
Ye hi keci, bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.
Seyyathāpi, bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya. Āsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya; anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā …pe… nevāsaṃ nānāsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, telassa adhigamāya.
Evam eva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino …pe… sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā …pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.
Seyyathāpi, bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ thanato āviñcheyya. Āsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñcheyya, bhabbo khīrassa adhigamāya; anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā …pe… nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñcheyya, bhabbo khīrassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, khīrassa adhigamāya.
Evam eva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino …pe… sammāsamādhino te āsañcepi karitvā …pe… anāsañcepi karitvā …pe… āsañca anāsañcepi karitvā …pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.
Seyyathāpi, bhūmija, puriso navanītatthiko navanītagavesī navanītapariyesanaṃ caramāno dadhiṃ kalase āsiñcitvā matthena āviñcheyya. Āsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñcheyya, bhabbo navanītassa adhigamāya; anāsañcepi karitvā … āsañca anāsañcepi karitvā … nevāsaṃ nānāsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñcheyya, bhabbo navanītassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, navanītassa adhigamāya.
Evam eva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino …pe… sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā … āsañca anāsañcepi karitvā … nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.
Seyyathāpi, bhūmija, puriso aggitthiko aggigavesī aggipariyesanaṃ caramāno sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya; (…) āsañcepi karitvā … anāsañcepi karitvā … āsañca anāsañcepi karitvā … nevāsaṃ nānāsañcepi karitvā sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya, bhabbo aggissa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, aggissa adhigamāya.
Evam eva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino …pe… sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.
Sace kho taṃ, bhūmija, jayasenassa rājakumārassa imā catasso upamā paṭibhāyeyyuṃ anacchariyaṃ te jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṃ kareyyā” ti.
“Kuto pana maṃ, bhante, jayasenassa rājakumārassa imā catasso upamā paṭibhāyissanti anacchariyā pubbe assutapubbā, seyyathāpi Bhagavantan” ti?
Idam avoca Bhagavā. Attamano āyasmā bhūmijo Bhagavato bhāsitaṃ abhinandī ti.
Bhūmijasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.