随烦恼经


未完稿

Upakkilesa Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā kosambiyaṃ viharati ghositārāme.

Tena kho pana samayena kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti.

Atha kho aññataro bhikkhu yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhito kho so bhikkhu Bhagavantaṃ etad avoca: “idha, bhante, kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Sādhu, bhante, Bhagavā yena te bhikkhū tenupasaṅkamatu anukampaṃ upādāyā” ti. Adhivāsesi Bhagavā tuṇhībhāvena.

Atha kho Bhagavā yena te bhikkhū ten’upasaṅkami; upasaṅkamitvā te bhikkhū etad avoca: “alaṃ, bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādan” ti.

Evaṃ vutte, aññataro bhikkhu Bhagavantaṃ etad avoca: “āgametu, bhante. Bhagavā dhammassāmī; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā” ti.

Dutiyampi kho Bhagavā te bhikkhū etad avoca: “alaṃ, bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādan” ti. Dutiyampi kho so bhikkhu Bhagavantaṃ etad avoca: “āgametu, bhante. Bhagavā dhammassāmī; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā” ti. Tatiyampi kho Bhagavā te bhikkhū etad avoca: “alaṃ, bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādan” ti.

Tatiyampi kho so bhikkhu Bhagavantaṃ etad avoca: “āgametu, bhante. Bhagavā dhammassāmī; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā” ti.

Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya kosambiṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaram ādāya ṭhitakova imā gāthā abhāsi:

“Puthusaddo samajano, na bālo koci maññatha; Saṅghasmiṃ bhijjamānasmiṃ, nāññaṃ bhiyyo amaññaruṃ.

Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino; Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me; Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me; Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.

Na hi verena verāni, sammantīdha kudācanaṃ; Averena ca sammanti, esa dhammo sanantano.

Pare ca na vijānanti, mayamettha yamāmase; Ye ca tattha vijānanti, tato sammanti medhagā.

Aṭṭhicchinnā pāṇaharā, gavassadhanahārino; Raṭṭhaṃ vilumpamānānaṃ, tesam pi hoti saṅgati; Kasmā tumhākaṃ no siyā.

Sace labhetha nipakaṃ sahāyaṃ, Saddhiṃ caraṃ sādhuvihāri dhīraṃ; Abhibhuyya sabbāni parissayāni, Careyya tenattamano satīmā.

No ce labhetha nipakaṃ sahāyaṃ, Saddhiṃ caraṃ sādhuvihāri dhīraṃ; Rājāva raṭṭhaṃ vijitaṃ pahāya, Eko care mātaṅgaraññeva nāgo.

Ekassa caritaṃ seyyo, Natthi bāle sahāyatā; Eko care na ca pāpāni kayirā, Appossukko mātaṅgaraññeva nāgo” ti.

Atha kho Bhagavā ṭhitakova imā gāthā bhāsitvā yena bālakaloṇakāragāmo ten’upasaṅkami. Tena kho pana samayena āyasmā bhagu bālakaloṇakāragāme viharati. Addasā kho āyasmā bhagu Bhagavantaṃ dūrato va āgacchantaṃ. Disvāna āsanaṃ paññapesi udakañca pādānaṃ dhovanaṃ. Nisīdi Bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Āyasmāpi kho bhagu Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.

Ekam antaṃ nisinnaṃ kho āyasmantaṃ bhaguṃ Bhagavā etad avoca: “kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamasī” ti?

“Khamanīyaṃ Bhagavā, yāpanīyaṃ Bhagavā, na cāhaṃ, bhante, piṇḍakena kilamāmī” ti.

Atha kho Bhagavā āyasmantaṃ bhaguṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena pācīnavaṃsadāyo ten’upasaṅkami.

Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimilo pācīnavaṃsadāye viharanti. Addasā kho dāyapālo Bhagavantaṃ dūrato va āgacchantaṃ. Disvāna Bhagavantaṃ etad avoca: “mā, mahāsamaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaṃ aphāsumakāsī” ti.

Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etad avoca: “mā, āvuso dāyapāla, Bhagavantaṃ vāresi. Satthā no Bhagavā anuppatto” ti.

Atha kho āyasmā Anuruddho yenāyasmā ca nandiyo yenāyasmā ca kimilo ten’upasaṅkami; upasaṅkamitvā āyasmantañ ca nandiyaṃ āyasmantañ ca kimilaṃ etad avoca: “abhikkamathāyasmanto, abhikkamathāyasmanto, satthā no Bhagavā anuppatto” ti.

Atha kho āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimilo Bhagavantaṃ paccuggantvā eko Bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ upaṭṭhapesi. Nisīdi Bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Tepi kho āyasmanto Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.

Ekam antaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ Bhagavā etad avoca: “kacci vo, Anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathā” ti?

“Khamanīyaṃ Bhagavā, yāpanīyaṃ Bhagavā, na ca mayaṃ, bhante, piṇḍakena kilamāmā” ti.

“Kacci pana vo, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā” ti?

“Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā” ti.

“Yathā kathaṃ pana tumhe, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā” ti?

“Idha mayhaṃ, bhante, evaṃ hoti: ‘lābhā vata me, suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca. Tassa, mayhaṃ, bhante, evaṃ hoti: ‘yan nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyan’ ti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā, ekañca pana maññe cittan” ti.

Āyasmāpi kho nandiyo …pe… āyasmāpi kho kimilo Bhagavantaṃ etad avoca: “mayhampi kho, bhante, evaṃ hoti: ‘lābhā vata me, suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti: ‘yan nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyan’ ti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā, ekañca pana maññe cittan ti. Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā” ti.

“Sādhu sādhu, anuruddhā. Kacci pana vo, Anuruddhā, appamattā ātāpino pahitattā viharathā” ti?

“Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā” ti.

“Yathā kathaṃ pana tumhe, Anuruddhā, appamattā ātāpino pahitattā viharathā” ti?

“Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati—sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati; no ce ākaṅkhati, appaharite vā chaḍḍeti apāṇake vā udake opilāpeti—so āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpema, na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā” ti.

“Sādhu sādhu, anuruddhā. Atthi pana vo, Anuruddhā, evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro” ti?

“Idha mayaṃ, bhante, appamattā ātāpino pahitattā viharantā obhāsañ c’eva sañjānāma dassanañca rūpānaṃ. So kho pana no obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ; tañ ca nimittaṃ nappaṭivijjhāmā” ti.

“Taṃ kho pana vo, Anuruddhā, nimittaṃ paṭivijjhitabbaṃ. Aham pi sudaṃ, Anuruddhā, pubbe va sambodhā anabhisambuddho bodhisattova samāno obhāsañ c’eva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ, Anuruddhā, etad ahosi: ‘ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpānan’ ti? Tassa mayhaṃ, Anuruddhā, etad ahosi: ‘vicikicchā kho me udapādi, vicikicchādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissatī’ ti.

So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c’eva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ, Anuruddhā, etad ahosi: ‘ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpānan’ ti? Tassa mayhaṃ, Anuruddhā, etad ahosi: ‘amanasikāro kho me udapādi, amanasikārādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro’ ti.

So kho ahaṃ, anuruddhā …pe… tassa mayhaṃ, Anuruddhā, etad ahosi: ‘thinamiddhaṃ kho me udapādi, thinamiddhādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhan’ ti.

So kho ahaṃ, anuruddhā …pe… tassa mayhaṃ, Anuruddhā, etad ahosi: ‘chambhitattaṃ kho me udapādi, chambhitattādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi, Anuruddhā, puriso addhānamaggappaṭipanno, tassa ubhatopasse vaṭṭakā uppateyyuṃ, tassa tatonidānaṃ chambhitattaṃ uppajjeyya; evam eva kho me, Anuruddhā, chambhitattaṃ udapādi, chambhitattādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattan’ ti.

So kho ahaṃ, anuruddhā …pe… tassa mayhaṃ, Anuruddhā, etad ahosi: ‘uppilaṃ kho me udapādi, uppilādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi, Anuruddhā, puriso ekaṃ nidhimukhaṃ gavesanto sakid eva pañcanidhimukhāni adhigaccheyya, tassa tatonidānaṃ uppilaṃ uppajjeyya; evam eva kho me, Anuruddhā, uppilaṃ udapādi, uppilādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilan’ ti.

So kho ahaṃ, anuruddhā …pe… tassa mayhaṃ, Anuruddhā, etad ahosi: ‘duṭṭhullaṃ kho me udapādi, duṭṭhullādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullan’ ti.

So kho ahaṃ, anuruddhā …pe… tassa mayhaṃ, Anuruddhā, etad ahosi: ‘accāraddhavīriyaṃ kho me udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi, Anuruddhā, puriso ubhohi hatthehi vaṭṭakaṃ gāḷhaṃ gaṇheyya, so tatth’eva patameyya; evam eva kho me, Anuruddhā, accāraddhavīriyaṃ udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyan’ ti.

So kho ahaṃ, anuruddhā …pe… tassa mayhaṃ, Anuruddhā, etad ahosi: ‘atilīnavīriyaṃ kho me udapādi, atilīnavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi, Anuruddhā, puriso vaṭṭakaṃ sithilaṃ gaṇheyya, so tassa hatthato uppateyya; evam eva kho me, Anuruddhā, atilīnavīriyaṃ udapādi, atilīnavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriyan’ ti.

So kho ahaṃ, anuruddhā …pe… tassa mayhaṃ, Anuruddhā, etad ahosi: ‘abhijappā kho me udapādi, abhijappādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriyaṃ, na abhijappā’ ti.

So kho ahaṃ, anuruddhā …pe… tassa mayhaṃ, Anuruddhā, etad ahosi: ‘nānattasaññā kho me udapādi, nānattasaññādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriyaṃ, na abhijappā, na nānattasaññā’ ti.

So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c’eva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā etad ahosi: ‘ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpānan’ ti. Tassa mayhaṃ, Anuruddhā, etad ahosi: ‘atinijjhāyitattaṃ kho me rūpānaṃ udapādi, atinijjhāyitattādhikaraṇañca pana me rūpānaṃ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriyaṃ, na abhijappā, na nānattasaññā, na atinijjhāyitattaṃ rūpānan’ ti.

So kho ahaṃ, Anuruddhā, ‘vicikicchā cittassa upakkileso’ ti—iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ, ‘amanasikāro cittassa upakkileso’ ti—iti viditvā amanasikāraṃ cittassa upakkilesaṃ pajahiṃ, ‘thinamiddhaṃ cittassa upakkileso’ ti—iti viditvā thinamiddhaṃ cittassa upakkilesaṃ pajahiṃ, ‘chambhitattaṃ cittassa upakkileso’ ti—iti viditvā chambhitattaṃ cittassa upakkilesaṃ pajahiṃ, ‘uppilaṃ cittassa upakkileso’ ti—iti viditvā uppilaṃ cittassa upakkilesaṃ pajahiṃ, ‘duṭṭhullaṃ cittassa upakkileso’ ti—iti viditvā duṭṭhullaṃ cittassa upakkilesaṃ pajahiṃ, ‘accāraddhavīriyaṃ cittassa upakkileso’ ti—iti viditvā accāraddhavīriyaṃ cittassa upakkilesaṃ pajahiṃ, ‘atilīnavīriyaṃ cittassa upakkileso’ ti—iti viditvā atilīnavīriyaṃ cittassa upakkilesaṃ pajahiṃ, ‘abhijappā cittassa upakkileso’ ti—iti viditvā abhijappaṃ cittassa upakkilesaṃ pajahiṃ, ‘nānattasaññā cittassa upakkileso’ ti—iti viditvā nānattasaññaṃ cittassa upakkilesaṃ pajahiṃ, ‘atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso’ ti—iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahiṃ.

So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañhi kho sañjānāmi, na ca rūpāni passāmi; rūpāni hi kho passāmi, na ca obhāsaṃ sañjānāmi: ‘kevalampi rattiṃ, kevalampi divaṃ, kevalampi rattindivaṃ’. Tassa mayhaṃ, Anuruddhā, etad ahosi: ‘ko nu kho hetu ko paccayo yvāhaṃ obhāsañhi kho sañjānāmi na ca rūpāni passāmi; rūpāni hi kho passāmi na ca obhāsaṃ sañjānāmi—kevalampi rattiṃ, kevalampi divaṃ, kevalampi rattindivan’ ti. Tassa mayhaṃ, Anuruddhā, etad ahosi: ‘yasmiñhi kho ahaṃ samaye rūpanimittaṃ amanasikaritvā obhāsanimittaṃ manasi karomi, obhāsañhi kho tasmiṃ samaye sañjānāmi, na ca rūpāni passāmi. Yasmiṃ panāhaṃ samaye obhāsanimittaṃ amanasikaritvā rūpanimittaṃ manasi karomi, rūpāni hi kho tasmiṃ samaye passāmi na ca obhāsaṃ sañjānāmi—kevalampi rattiṃ, kevalampi divaṃ, kevalampi rattindivan’ ti.

So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto parittañ c’eva obhāsaṃ sañjānāmi, parittāni ca rūpāni passāmi; appamāṇañ c’eva obhāsaṃ sañjānāmi, appamāṇāni ca rūpāni passāmi: ‘kevalampi rattiṃ, kevalampi divaṃ, kevalampi rattindivaṃ’. Tassa mayhaṃ, Anuruddhā, etad ahosi: ‘ko nu kho hetu ko paccayo yvāhaṃ parittañ c’eva obhāsaṃ sañjānāmi, parittāni ca rūpāni passāmi; appamāṇañ c’eva obhāsaṃ sañjānāmi, appamāṇāni ca rūpāni passāmi—kevalampi rattiṃ, kevalampi divaṃ, kevalampi rattindivan’ ti. Tassa mayhaṃ, Anuruddhā, etad ahosi: ‘yasmiṃ kho me samaye paritto samādhi hoti, parittaṃ me tasmiṃ samaye cakkhu hoti. Sohaṃ parittena cakkhunā parittañ c’eva obhāsaṃ sañjānāmi, parittāni ca rūpāni passāmi. Yasmiṃ pana me samaye appamāṇo samādhi hoti, appamāṇaṃ me tasmiṃ samaye cakkhu hoti. Sohaṃ appamāṇena cakkhunā appamāṇañ c’eva obhāsaṃ sañjānāmi, appamāṇāni ca rūpāni passāmi—kevalampi rattiṃ, kevalampi divaṃ, kevalampi rattindivan’ ti.

Yato kho me, Anuruddhā, ‘vicikicchā cittassa upakkileso’ ti—iti viditvā vicikicchā cittassa upakkileso pahīno ahosi, ‘amanasikāro cittassa upakkileso’ ti—iti viditvā amanasikāro cittassa upakkileso pahīno ahosi, ‘thinamiddhaṃ cittassa upakkileso’ ti—iti viditvā thinamiddhaṃ cittassa upakkileso pahīno ahosi, ‘chambhitattaṃ cittassa upakkileso’ ti—iti viditvā chambhitattaṃ cittassa upakkileso pahīno ahosi, ‘uppilaṃ cittassa upakkileso’ ti—iti viditvā uppilaṃ cittassa upakkileso pahīno ahosi, ‘duṭṭhullaṃ cittassa upakkileso’ ti—iti viditvā duṭṭhullaṃ cittassa upakkileso pahīno ahosi, ‘accāraddhavīriyaṃ cittassa upakkileso’ ti—iti viditvā accāraddhavīriyaṃ cittassa upakkileso pahīno ahosi, ‘atilīnavīriyaṃ cittassa upakkileso’ ti—iti viditvā atilīnavīriyaṃ cittassa upakkileso pahīno ahosi, ‘abhijappā cittassa upakkileso’ ti—iti viditvā abhijappā cittassa upakkileso pahīno ahosi, ‘nānattasaññā cittassa upakkileso’ ti—iti viditvā nānattasaññā cittassa upakkileso pahīno ahosi, ‘atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso’ ti—iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso pahīno ahosi.

Tassa mayhaṃ, Anuruddhā, etad ahosi: ‘ye kho me cittassa upakkilesā te me pahīnā. Handa dānāhaṃ tividhena samādhiṃ bhāvemī’ ti. So kho ahaṃ, Anuruddhā, savitakkampi savicāraṃ samādhiṃ bhāvesiṃ, avitakkampi vicāramattaṃ samādhiṃ bhāvesiṃ, avitakkampi avicāraṃ samādhiṃ bhāvesiṃ, sappītikampi samādhiṃ bhāvesiṃ, nippītikampi samādhiṃ bhāvesiṃ, sātasahagatam pi samādhiṃ bhāvesiṃ, upekkhāsahagatam pi samādhiṃ bhāvesiṃ.

Yato kho me, Anuruddhā, savitakkopi savicāro samādhi bhāvito ahosi, avitakkopi vicāramatto samādhi bhāvito ahosi, avitakkopi avicāro samādhi bhāvito ahosi, sappītikopi samādhi bhāvito ahosi, nippītikopi samādhi bhāvito ahosi, sātasahagatopi samādhi bhāvito ahosi, upekkhāsahagatopi samādhi bhāvito ahosi. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti. Ayamantimā jāti, natthi dāni punabbhavo” ti.

Idam avoca Bhagavā. Attamano āyasmā Anuruddho Bhagavato bhāsitaṃ abhinandī ti.

Upakkilesasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.