贤善一夜经
Vibhaṅga Vagga
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti.
“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
“bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī” ti.
“Evaṃ, bhante” ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
“Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ; Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
Paccuppannañca yo dhammaṃ, Tattha tattha vipassati; Asaṃhīraṃ asaṅkuppaṃ, Taṃ vidvā manubrūhaye.
Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve; Na hi no saṅgaraṃ tena, mahāsenena maccunā.
Evaṃvihāriṃ ātāpiṃ, ahorattamatanditaṃ; Taṃ ve bhaddekarattoti, santo ācikkhate muni.
Kathañ ca, bhikkhave, atītaṃ anvāgameti? ‘Evaṃrūpo ahosiṃ atītamaddhānan’ ti tattha nandiṃ samanvāneti, ‘evaṃvedano ahosiṃ atītamaddhānan’ ti tattha nandiṃ samanvāneti, ‘evaṃ sañño ahosiṃ atītamaddhānan’ ti tattha nandiṃ samanvāneti, ‘evaṃ saṅkhāro ahosiṃ atītamaddhānan’ ti tattha nandiṃ samanvāneti, ‘evaṃviññāṇo ahosiṃ atītamaddhānan’ ti tattha nandiṃ samanvāneti—evaṃ kho, bhikkhave, atītaṃ anvāgameti.
Kathañ ca, bhikkhave, atītaṃ nānvāgameti? ‘Evaṃrūpo ahosiṃ atītamaddhānan’ ti tattha nandiṃ na samanvāneti, ‘evaṃvedano ahosiṃ atītamaddhānan’ ti tattha nandiṃ na samanvāneti, ‘evaṃ sañño ahosiṃ atītamaddhānan’ ti tattha nandiṃ na samanvāneti, ‘evaṃ saṅkhāro ahosiṃ atītamaddhānan’ ti tattha nandiṃ na samanvāneti, ‘evaṃviññāṇo ahosiṃ atītamaddhānan’ ti tattha nandiṃ na samanvāneti—evaṃ kho, bhikkhave, atītaṃ nānvāgameti.
Kathañ ca, bhikkhave, anāgataṃ paṭikaṅkhati? ‘Evaṃrūpo siyaṃ anāgatamaddhānan’ ti tattha nandiṃ samanvāneti, evaṃvedano siyaṃ …pe… evaṃ sañño siyaṃ … evaṃ saṅkhāro siyaṃ … evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti—evaṃ kho, bhikkhave, anāgataṃ paṭikaṅkhati.
Kathañ ca, bhikkhave, anāgataṃ nappaṭikaṅkhati? ‘Evaṃrūpo siyaṃ anāgatamaddhānan’ ti tattha nandiṃ na samanvāneti, evaṃvedano siyaṃ … evaṃ sañño siyaṃ … evaṃ saṅkhāro siyaṃ … ‘evaṃviññāṇo siyaṃ anāgatamaddhānan’ ti tattha nandiṃ na samanvāneti—evaṃ kho, bhikkhave, anāgataṃ nappaṭikaṅkhati.
Kathañ ca, bhikkhave, paccuppannesu dhammesu saṃhīrati? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ …pe… saññaṃ … saṅkhāre … viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ—evaṃ kho, bhikkhave, paccuppannesu dhammesu saṃhīrati.
Kathañ ca, bhikkhave, paccuppannesu dhammesu na saṃhīrati? Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ … na saññaṃ … na saṅkhāre … na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ—evaṃ kho, bhikkhave, paccuppannesu dhammesu na saṃhīrati.
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ; Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
Paccuppannañca yo dhammaṃ, tattha tattha vipassati; Asaṃhīraṃ asaṅkuppaṃ, taṃ vidvā manubrūhaye.
Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve; Na hi no saṅgaraṃ tena, mahāsenena maccunā.
Evaṃvihāriṃ ātāpiṃ, ahorattamatanditaṃ; Taṃ ve bhaddekarattoti, santo ācikkhate munīti.
‘Bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmī’ ti—iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttan” ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
Bhaddekarattasuttaṃ niṭṭhitaṃ paṭhamaṃ.