毛支贤善一夜经


未完稿

Lomasakaṅgiyabhaddekaratta Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.

Tena kho pana samayena āyasmā lomasakaṅgiyo Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.

Atha kho candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Nigrodhārāmaṃ obhāsetvā yenāyasmā lomasakaṅgiyo ten’upasaṅkami; upasaṅkamitvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhito kho candano devaputto āyasmantaṃ lomasakaṅgiyaṃ etad avoca:

“dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā” ti?

“Na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā” ti?

“Aham pi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā” ti?

“Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthā. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā” ti?

“Dhāremi kho ahaṃ, bhikkhu, bhaddekarattiyo gāthā” ti.

“Yathā kathaṃ pana tvaṃ, āvuso, dhāresi bhaddekarattiyo gāthā” ti?

“Ekamidaṃ, bhikkhu, samayaṃ Bhagavā devesu Tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra Bhagavā devānaṃ Tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi:

‘Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ; Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ, tattha tattha vipassati; Asaṃhīraṃ asaṅkuppaṃ, taṃ vidvā manubrūhaye.

Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve; Na hi no saṅgaraṃ tena, mahāsenena maccunā.

Evaṃvihāriṃ ātāpiṃ, ahorattamatanditaṃ; Taṃ ve bhaddekarattoti, santo ācikkhate munī’ ti.

Evaṃ kho ahaṃ, bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako” ti.

Idam avoca candano devaputto. Idaṃ vatvā tatth’evantaradhāyi.

Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena senāsanaṃ saṃsāmetvā pattacīvaram ādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho āyasmā lomasakaṅgiyo Bhagavantaṃ etad avoca:

“Ekam idāhaṃ, bhante, samayaṃ sakkesu viharāmi Kapilavatthusmiṃ Nigrodhārāme. Atha kho, bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Nigrodhārāmaṃ obhāsetvā yenāhaṃ ten’upasaṅkami; upasaṅkamitvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhito kho, bhante, so devaputto maṃ etad avoca: ‘dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā’ ti? Evaṃ vutte, ahaṃ, bhante, taṃ devaputtaṃ etad avocaṃ: ‘na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā’ ti? ‘Aham pi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā’ ti? ‘Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthā. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā’ ti? ‘Dhāremi kho ahaṃ, bhikkhu, bhaddekarattiyo gāthā’ ti. ‘Yathā kathaṃ pana tvaṃ, āvuso, dhāresi bhaddekarattiyo gāthā’ ti? ‘Ekamidaṃ, bhikkhu, samayaṃ Bhagavā devesu Tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra kho Bhagavā devānaṃ Tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi:

“Atītaṃ nānvāgameyya, …pe… Taṃ ve bhaddekarattoti, santo ācikkhate munī” ti.

Evaṃ kho ahaṃ, bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako’ ti.

Idam avoca, bhante, so devaputto. Idaṃ vatvā tatth’evantaradhāyi. Sādhu me, bhante, Bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetū” ti.

“Jānāsi pana tvaṃ, bhikkhu, taṃ devaputtan” ti?

“Na kho ahaṃ, bhante, jānāmi taṃ devaputtan” ti.

“Candano nāma so, bhikkhu, devaputto. Candano, bhikkhu, devaputto aṭṭhiṃ katvā manasikatvā sabbacetasā samannāharitvā ohitasoto dhammaṃ suṇāti. Tena hi, bhikkhu, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī” ti.

“Evaṃ, bhante” ti kho āyasmā lomasakaṅgiyo Bhagavato paccassosi. Bhagavā etad avoca:

“Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ; Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ, tattha tattha vipassati; Asaṃhīraṃ asaṅkuppaṃ, taṃ vidvā manubrūhaye.

Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve; Na hi no saṅgaraṃ tena, mahāsenena maccunā.

Evaṃvihāriṃ ātāpiṃ, ahorattamatanditaṃ; Taṃ ve bhaddekarattoti, santo ācikkhate muni.

Kathañ ca, bhikkhu, atītaṃ anvāgameti … pe… evaṃ kho, bhikkhu, atītaṃ anvāgameti. Kathañ ca, bhikkhu, atītaṃ nānvāgameti …pe… evaṃ kho, bhikkhu, atītaṃ nānvāgameti. Kathañ ca, bhikkhu, anāgataṃ paṭikaṅkhati …pe… evaṃ kho, bhikkhu, anāgataṃ paṭikaṅkhati. Kathañ ca, bhikkhu, anāgataṃ nappaṭikaṅkhati …pe… evaṃ kho, bhikkhu, anāgataṃ nappaṭikaṅkhati. Kathañ ca, bhikkhu, paccuppannesu dhammesu saṃhīrati …pe… evaṃ kho, bhikkhu, paccuppannesu dhammesu saṃhīrati. Kathañ ca, bhikkhu, paccuppannesu dhammesu na saṃhīrati …pe… evaṃ kho, bhikkhu, paccuppannesu dhammesu na saṃhīrati.

Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ; Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ, tattha tattha vipassati; Asaṃhīraṃ asaṅkuppaṃ, taṃ vidvā manubrūhaye.

Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve; Na hi no saṅgaraṃ tena, mahāsenena maccunā.

Evaṃvihāriṃ ātāpiṃ, ahorattamatanditaṃ; Taṃ ve bhaddekarattoti, santo ācikkhate munī” ti.

Idam avoca Bhagavā. Attamano āyasmā lomasakaṅgiyo Bhagavato bhāsitaṃ abhinandī ti.

Lomasakaṅgiyabhaddekarattasuttaṃ niṭṭhitaṃ catutthaṃ.