界分别经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā magadhesu cārikaṃ caramāno yena Rājagahaṃ tadavasari; yena bhaggavo kumbhakāro ten’upasaṅkami; upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etad avoca: “sace te, bhaggava, agaru viharemu āvesane ekarattan” ti.
“Na kho me, bhante, garu. Atthi cettha pabbajito paṭhamaṃ vāsūpagato. Sace so anujānāti, viharatha, bhante, yathāsukhan” ti.
Tena kho pana samayena pukkusāti nāma kulaputto Bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito. So tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hoti. Atha kho Bhagavā yenāyasmā pukkusāti ten’upasaṅkami; upasaṅkamitvā āyasmantaṃ pukkusātiṃ etad avoca: “sace te, bhikkhu, agaru viharemu āvesane ekarattan” ti.
“Urundaṃ, āvuso, kumbhakārāvesanaṃ. Viharatāyasmā yathāsukhan” ti.
Atha kho Bhagavā kumbhakārāvesanaṃ pavisitvā ekam antaṃ tiṇasanthārakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho Bhagavā bahudeva rattiṃ nisajjāya vītināmesi. Āyasmāpi kho pukkusāti bahudeva rattiṃ nisajjāya vītināmesi.
Atha kho Bhagavato etad ahosi: “pāsādikaṃ kho ayaṃ kulaputto iriyati. Yannūnāhaṃ puccheyyan” ti.
Atha kho Bhagavā āyasmantaṃ pukkusātiṃ etad avoca: “kaṃsi tvaṃ, bhikkhu, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī” ti?
“Atth’āvuso, samaṇo Gotamo sakyaputto sakyakulā pabbajito. Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ‘iti pi so Bhagavā Arahaṃ Sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho Bhagavā’ ti. Tāhaṃ Bhagavantaṃ uddissa pabbajito. So ca me Bhagavā satthā. Tassa cāhaṃ Bhagavato dhammaṃ rocemī” ti.
“Kahaṃ pana, bhikkhu, etarahi so Bhagavā viharati Arahaṃ Sammāsambuddho” ti.
“Atth’āvuso, uttaresu janapadesu sāvatthi nāma nagaraṃ. Tattha so Bhagavā etarahi viharati Arahaṃ Sammāsambuddho” ti.
“Diṭṭhapubbo pana te, bhikkhu, so Bhagavā; disvā ca pana jāneyyāsī” ti?
“Na kho me, āvuso, diṭṭhapubbo so Bhagavā; disvā cāhaṃ na jāneyyan” ti.
Atha kho Bhagavato etad ahosi: “mamañca khvāyaṃ kulaputto uddissa pabbajito. Yannūnassāhaṃ dhammaṃ deseyyan” ti.
Atha kho Bhagavā āyasmantaṃ pukkusātiṃ āmantesi: “dhammaṃ te, bhikkhu, desessāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī” ti.
“Evam āvuso” ti kho āyasmā pukkusāti Bhagavato paccassosi. Bhagavā etad avoca:
“‘Cha dhāturo ayaṃ, bhikkhu, puriso cha phassāyatano aṭṭhārasa manopavicāro caturādhiṭṭhāno; yattha ṭhitaṃ maññassavā nappavattanti, maññassave kho pana nappavattamāne muni santoti vuccati. Paññaṃ nappamajjeyya, saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā’ ti—ayamuddeso dhātuvibhaṅgassa.
‘Cha dhāturo ayaṃ, bhikkhu, puriso’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Chayimā, bhikkhu, dhātuyo—pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu. ‘Cha dhāturo ayaṃ, bhikkhu, puriso’ ti—iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ.
‘Cha phassāyatano ayaṃ, bhikkhu, puriso’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhusamphassāyatanaṃ, sotasamphassāyatanaṃ, ghānasamphassāyatanaṃ, jivhāsamphassāyatanaṃ, kāyasamphassāyatanaṃ, manosamphassāyatanaṃ. ‘Cha phassāyatano ayaṃ, bhikkhu, puriso’ ti—iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ.
‘Aṭṭhārasa manopavicāro ayaṃ, bhikkhu, puriso’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati, domanassaṭṭhāniyaṃ rūpaṃ upavicarati, upekkhāṭṭhāniyaṃ rūpaṃ upavicarati; sotena saddaṃ sutvā …pe… ghānena gandhaṃ ghāyitvā … jivhāya rasaṃ sāyitvā … kāyena phoṭṭhabbaṃ phusitvā … manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati, domanassaṭṭhāniyaṃ dhammaṃ upavicarati, upekkhāṭṭhāniyaṃ dhammaṃ upavicarati—iti cha somanassupavicārā, cha domanassupavicārā, cha upekkhupavicārā. ‘Aṭṭhārasa manopavicāro ayaṃ, bhikkhu, puriso’ ti—iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ.
‘Caturādhiṭṭhāno ayaṃ, bhikkhu, puriso’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Paññādhiṭṭhāno, saccādhiṭṭhāno, cāgādhiṭṭhāno, upasamādhiṭṭhāno. ‘Caturādhiṭṭhāno ayaṃ, bhikkhu, puriso’ ti—iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.
‘Paññaṃ nappamajjeyya, saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ?
Kathañ ca, bhikkhu, paññaṃ nappamajjati? Chayimā, bhikkhu, dhātuyo—pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.
Katamā ca, bhikkhu, pathavīdhātu? Pathavīdhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, seyyathidaṃ—kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ—ayaṃ vuccati, bhikkhu, ajjhattikā pathavīdhātu. Yā c’eva kho pana ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu pathavīdhāturevesā. ‘Taṃ netaṃ mama nesohamasmi na meso attā’ ti—evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam etaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti.
Katamā ca, bhikkhu, āpodhātu? Āpodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā āpodhātu? Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ seyyathidaṃ—pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ—ayaṃ vuccati, bhikkhu, ajjhattikā āpodhātu. Yā c’eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ ti—evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.
Katamā ca, bhikkhu, tejodhātu? Tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathidaṃ—yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ—ayaṃ vuccati, bhikkhu, ajjhattikā tejodhātu. Yā c’eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ ti—evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam etaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.
Katamā ca, bhikkhu, vāyodhātu? Vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathidaṃ—uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhāsayā vātā aṅgamaṅgānusārino vātā assāso passāso iti, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ—ayaṃ vuccati, bhikkhu, ajjhattikā vāyodhātu. Yā c’eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ ti—evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam etaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.
Katamā ca, bhikkhu, ākāsadhātu? Ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā ākāsadhātu? Yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ, seyyathidaṃ—kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgaṃ nikkhamati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ aghaṃ aghagataṃ vivaraṃ vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi upādinnaṃ—ayaṃ vuccati, bhikkhu, ajjhattikā ākāsadhātu. Yā c’eva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ ti—evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam etaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṃ virājeti.
Athāparaṃ viññāṇaṃyeva avasissati parisuddhaṃ pariyodātaṃ. Tena ca viññāṇena kiṃ vijānāti? ‘Sukhan’ tipi vijānāti, ‘dukkhan’ tipi vijānāti, ‘adukkhamasukhan’ tipi vijānāti. Sukhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati sukhā vedanā. So sukhaṃ vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ ti pajānāti. ‘Tass’eva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatī’ ti pajānāti.
Dukkhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. So dukkhaṃ vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ ti pajānāti. ‘Tass’eva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammatī’ ti pajānāti.
Adukkhamasukhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaṃ vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ ti pajānāti. ‘Tass’eva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, sā vūpasammatī’ ti pajānāti.
Seyyathāpi, bhikkhu, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭā samodhānā usmā jāyati, tejo abhinibbattati, tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vinikkhepā yā tajjā usmā sā nirujjhati, sā vūpasammati; evam eva kho, bhikkhu, sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. So sukhaṃ vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ ti pajānāti. ‘Tass’eva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatī’ ti pajānāti.
Dukkhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. So dukkhaṃ vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ ti pajānāti. ‘Tass’eva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammatī’ ti pajānāti.
Adukkhamasukhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaṃ vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ ti pajānāti. ‘Tass’eva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, sā vūpasammatī’ ti pajānāti.
Athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. Seyyathāpi, bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya, tam enaṃ kālena kālaṃ abhidhameyya, kālena kālaṃ udakena paripphoseyya, kālena kālaṃ ajjhupekkheyya, taṃ hoti jātarūpaṃ sudhantaṃ niddhantaṃ nīhaṭaṃ ninnītakasāvaṃ mudu ca kammaññañca pabhassarañca, yassā yassā ca piḷandhanavikatiyā ākaṅkhati—yadi paṭṭikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya tañ cassa atthaṃ anubhoti; evam eva kho, bhikkhu, athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca.
So evaṃ pajānāti: ‘imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañ ca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañ ca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañ ca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañ ca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyyā’ ti.
So evaṃ pajānāti: ‘imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañ ca cittaṃ bhāveyyaṃ; saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañ ca cittaṃ bhāveyyaṃ; saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañ ca cittaṃ bhāveyyaṃ; saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañ ca cittaṃ bhāveyyaṃ; saṅkhatametan’ ti.
So neva taṃ abhisaṅkharoti, na abhisañcetayati bhavāya vā vibhavāya vā. So anabhisaṅkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati.
‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti pajānāti.
So sukhañce vedanaṃ vedeti, ‘sā aniccā’ ti pajānāti, ‘anajjhositā’ ti pajānāti, ‘anabhinanditā’ ti pajānāti. Dukkhañce vedanaṃ vedeti, ‘sā aniccā’ ti pajānāti, ‘anajjhositā’ ti pajānāti, ‘anabhinanditā’ ti pajānāti. Adukkhamasukhañce vedanaṃ vedeti, ‘sā aniccā’ ti pajānāti, ‘anajjhositā’ ti pajānāti, ‘anabhinanditā’ ti pajānāti.
So sukhañce vedanaṃ vedeti, visaṃyutto naṃ vedeti; dukkhañce vedanaṃ vedeti, visaṃyutto naṃ vedeti; adukkhamasukhañce vedanaṃ vedeti, visaṃyutto naṃ vedeti. So kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ ti pajānāti, ‘kāyassa bhedā paraṃ maraṇā uddhaṃ jīvitapariyādānā idh’eva sabbavedayitāni anabhinanditāni sītībhavissantī’ ti pajānāti.
Seyyathāpi, bhikkhu, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyati; tass’eva telassa ca vaṭṭiyā ca pariyādānā aññassa ca anupahārā anāhāro nibbāyati; evam eva kho, bhikkhu, kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ ti pajānāti, ‘kāyassa bhedā paraṃ maraṇā uddhaṃ jīvitapariyādānā idh’eva sabbavedayitāni anabhinanditāni sītībhavissantī’ ti pajānāti.
Tasmā evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti. Esā hi, bhikkhu, paramā ariyā paññā yad idaṃ—sabbadukkhakkhaye ñāṇaṃ.
Tassa sā vimutti sacce ṭhitā akuppā hoti. Tañ hi, bhikkhu, musā yaṃ mosadhammaṃ, taṃ saccaṃ yaṃ amosadhammaṃ nibbānaṃ. Tasmā evaṃ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti. Etañhi, bhikkhu, paramaṃ ariyasaccaṃ yad idaṃ—amosadhammaṃ nibbānaṃ.
Tass’eva kho pana pubbe aviddasuno upadhī honti samattā samādinnā. Tyāssa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. Eso hi, bhikkhu, paramo ariyo cāgo yad idaṃ—sabbūpadhipaṭinissaggo.
Tass’eva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Tass’eva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Tass’eva kho pana pubbe aviddasuno avijjā hoti sammoho. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Tasmā evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti. Eso hi, bhikkhu, paramo ariyo upasamo yad idaṃ—rāgadosamohānaṃ upasamo.
‘Paññaṃ nappamajjeyya, saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā’ ti—iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ.
‘Yattha ṭhitaṃ maññassavā nappavattanti, maññassave kho pana nappavattamāne muni santoti vuccatī’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ?
‘Asmī’ ti, bhikkhu, maññitametaṃ, ‘ayamahamasmī’ ti maññitametaṃ, ‘bhavissan’ ti maññitametaṃ, ‘na bhavissan’ ti maññitametaṃ, ‘rūpī bhavissan’ ti maññitametaṃ, ‘arūpī bhavissan’ ti maññitametaṃ, ‘saññī bhavissan’ ti maññitametaṃ, ‘asaññī bhavissan’ ti maññitametaṃ, ‘nevasaññīnāsaññī bhavissan’ ti maññitametaṃ. Maññitaṃ, bhikkhu, rogo maññitaṃ gaṇḍo maññitaṃ sallaṃ. Sabbamaññitānaṃ tveva, bhikkhu, samatikkamā muni santoti vuccati. Muni kho pana, bhikkhu, santo na jāyati, na jīyati, na mīyati, na kuppati, na piheti. Tañ hissa, bhikkhu, natthi yena jāyetha, ajāyamāno kiṃ jīyissati, ajīyamāno kiṃ mīyissati, amīyamāno kiṃ kuppissati, akuppamāno kissa pihessati?
‘Yattha ṭhitaṃ maññassavā nappavattanti, maññassave kho pana nappavattamāne muni santoti vuccatī’ ti—iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ. Imaṃ kho me tvaṃ, bhikkhu, saṅkhittena chadhātuvibhaṅgaṃ dhārehī” ti.
Atha kho āyasmā pukkusāti: “satthā kira me anuppatto, Sugato kira me anuppatto, sammāsambuddho kira me anuppatto” ti uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca: “accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yohaṃ Bhagavantaṃ āvusovādena samudācaritabbaṃ amaññissaṃ. Tassa me, bhante, Bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā” ti.
“Taggha tvaṃ, bhikkhu, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yaṃ maṃ tvaṃ āvusovādena samudācaritabbaṃ amaññittha. Yato ca kho tvaṃ, bhikkhu, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhihesā, bhikkhu, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī” ti.
“Labheyyāhaṃ, bhante, Bhagavato santike upasampadan” ti.
“Paripuṇṇaṃ pana te, bhikkhu, pattacīvaran” ti?
“Na kho me, bhante, paripuṇṇaṃ pattacīvaran” ti.
“Na kho, bhikkhu, tathāgatā aparipuṇṇapattacīvaraṃ upasampādentī” ti.
Atha kho āyasmā pukkusāti Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvarapariyesanaṃ pakkāmi.
Atha kho āyasmantaṃ pukkusātiṃ pattacīvarapariyesanaṃ carantaṃ vibbhantā gāvī jīvitā voropesi.
Atha kho sambahulā bhikkhū yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: “yo so, bhante, pukkusāti nāma kulaputto Bhagavatā saṅkhittena ovādena ovadito so kālaṅkato. Tassa kā gati, ko abhisamparāyo” ti?
“Paṇḍito, bhikkhave, pukkusāti kulaputto paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi. Pukkusāti, bhikkhave, kulaputto pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā” ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
Dhātuvibhaṅgasuttaṃ niṭṭhitaṃ dasamaṃ.