谛分别经


未完稿

Saccavibhaṅga Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā bārāṇasiyaṃ viharati Isipatane migadāye. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti.

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:

“Tathāgatena, bhikkhave, Arahatā Sammāsambuddhena bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yad idaṃ—catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Katamesaṃ catunnaṃ?

Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Tathāgatena, bhikkhave, Arahatā Sammāsambuddhena bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yad idaṃ—imesaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Sevatha, bhikkhave, Sāriputtamoggallāne; bhajatha, bhikkhave, Sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīnaṃ. Seyyathāpi, bhikkhave, janetā, evaṃ Sāriputto; seyyathāpi jātassa āpādetā, evaṃ Moggallāno. Sāriputto, bhikkhave, sotāpattiphale vineti, Moggallāno uttamatthe. Sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātun” ti.

Idam avoca Bhagavā. Idaṃ vatvāna Sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi: “āvuso bhikkhave” ti.

“Āvuso” ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. Āyasmā Sāriputto etad avoca:

“Tathāgatena, āvuso, Arahatā Sammāsambuddhena bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yad idaṃ—catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Katamesaṃ catunnaṃ?

Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Katamañ c’āvuso, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇam pi dukkhaṃ, soka-parideva-dukkha-domanassupāyāsāpi dukkhā, yam p’icchaṃ na labhati tam pi dukkhaṃ; saṅkhittena pañcupādānakkhandhā dukkhā.

Katamā c’āvuso, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccat’āvuso: ‘jāti’.

Katamā c’āvuso, jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccat’āvuso: ‘jarā’.

Katamañ c’āvuso, maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālaṅkiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyass’upacchedo, idaṃ vuccat’āvuso: ‘maraṇaṃ’.

Katamo c’āvuso, soko? Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko, ayaṃ vuccat’āvuso: ‘soko’.

Katamo c’āvuso, paridevo? Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccat’āvuso: ‘paridevo’.

Katamañ c’āvuso, dukkhaṃ? Yaṃ kho, āvuso, kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccat’āvuso: ‘dukkhaṃ’.

Katamañ c’āvuso, domanassaṃ? Yaṃ kho, āvuso, cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccat’āvuso: ‘domanassaṃ’.

Katamo c’āvuso, upāyāso? Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccat’āvuso: ‘upāyāso’.

Katamañ c’āvuso, yam p’icchaṃ na labhati tam pi dukkhaṃ? Jātidhammānaṃ, āvuso, sattānaṃ evaṃ icchā uppajjati: ‘aho vata mayaṃ na jātidhammā assāma; na ca vata no jāti āgaccheyyā’ ti. Na kho pan’etaṃ icchāya pattabbaṃ. Idampi: ‘yam p’icchaṃ na labhati tam pi dukkhaṃ’. Jarādhammānaṃ, āvuso, sattānaṃ …pe… byādhidhammānaṃ, āvuso, sattānaṃ … maraṇadhammānaṃ, āvuso, sattānaṃ … soka-parideva-dukkha-domanassupāyāsadhammānaṃ, āvuso, sattānaṃ evaṃ icchā uppajjati: ‘aho vata mayaṃ na soka-parideva-dukkha-domanassupāyāsadhammā assāma; na ca vata no soka-parideva-dukkha-domanassupāyāsā āgaccheyyun’ ti. Na kho pan’etaṃ icchāya pattabbaṃ. Idampi: ‘yam p’icchaṃ na labhati tam pi dukkhaṃ’.

Katame c’āvuso, saṅkhittena pañcupādānakkhandhā dukkhā? Seyyathidaṃ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime vuccant’āvuso: ‘saṅkhittena pañcupādānakkhandhā dukkhā’. Idaṃ vuccat’āvuso: ‘dukkhaṃ ariyasaccaṃ’.

Katamañ c’āvuso, dukkhasamudayaṃ ariyasaccaṃ? Yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ—kāmataṇhā bhavataṇhā vibhavataṇhā, idaṃ vuccat’āvuso: ‘dukkhasamudayaṃ ariyasaccaṃ’.

Katamañ c’āvuso, dukkhanirodhaṃ ariyasaccaṃ? Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, idaṃ vuccat’āvuso: ‘dukkhanirodhaṃ ariyasaccaṃ’.

Katamañ c’āvuso, dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ—sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

Katamā c’āvuso, sammādiṭṭhi? Yaṃ kho, āvuso, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccat’āvuso: ‘sammādiṭṭhi’.

Katamo c’āvuso, sammāsaṅkappo? Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo, ayaṃ vuccat’āvuso: ‘sammāsaṅkappo’.

Katamā c’āvuso, sammāvācā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, ayaṃ vuccat’āvuso: ‘sammāvācā’.

Katamo c’āvuso, sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, ayaṃ vuccat’āvuso: ‘sammākammanto’.

Katamo c’āvuso, sammāājīvo? Idh’āvuso, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti, ayaṃ vuccat’āvuso: ‘sammāājīvo’.

Katamo c’āvuso, sammāvāyāmo? Idh’āvuso, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ayaṃ vuccat’āvuso: ‘sammāvāyāmo’.

Katamā c’āvuso, sammāsati? Idh’āvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati …pe… citte cittānupassī viharati … dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccat’āvuso: ‘sammāsati’.

Katamo c’āvuso, sammāsamādhi? Idh’āvuso, bhikkhu vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati …pe… tatiyaṃ jhānaṃ …pe… catutthaṃ jhānaṃ upasampajja viharati, ayaṃ vuccat’āvuso: ‘sammāsamādhi’. Idaṃ vuccat’āvuso: ‘dukkhanirodhagāminī paṭipadā ariyasaccaṃ’.

Tathāgatenāvuso, Arahatā Sammāsambuddhena bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yad idaṃ—imesaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkamman” ti.

Idam avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun ti.

Saccavibhaṅgasuttaṃ niṭṭhitaṃ ekādasamaṃ.