教诫给孤独经


未完稿

Saḷāyatana Vagga

Anāthapiṇḍikovāda Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.

Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi: “ehi tvaṃ, ambho purisa, yena Bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhi: ‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So Bhagavato pāde sirasā vandatī’ ti. Yena cāyasmā Sāriputto tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi: ‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato Sāriputtassa pāde sirasā vandatī’ ti. Evañ ca vadehi: ‘sādhu kira, bhante, āyasmā Sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’” ti.

“Evaṃ, bhante” ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho so puriso Bhagavantaṃ etad avoca: “anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So Bhagavato pāde sirasā vandatī” ti. Yena cāyasmā Sāriputto ten’upasaṅkami; upasaṅkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho so puriso āyasmantaṃ Sāriputtaṃ etad avoca: “anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato Sāriputtassa pāde sirasā vandati; evañca vadeti: ‘sādhu kira, bhante, āyasmā Sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’” ti. Adhivāsesi kho āyasmā Sāriputto tuṇhībhāvena.

Atha kho āyasmā Sāriputto nivāsetvā pattacīvaram ādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ ten’upasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā Sāriputto anāthapiṇḍikaṃ gahapatiṃ etad avoca: “kacci te, gahapati, khamanīyaṃ, kacci yāpanīyaṃ? Kacci te dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo” ti?

“Na me, bhante Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante Sāriputta, balavā puriso tiṇhena sikharena muddhani abhimattheyya; evam eva kho me, bhante Sāriputta, adhimattā vātā muddhani ūhananti. Na me, bhante Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante Sāriputta, balavā puriso daḷhena varattakhaṇḍena sīse sīsaveṭhaṃ dadeyya; evam eva kho me, bhante Sāriputta, adhimattā sīse sīsavedanā. Na me, bhante Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante Sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya; evam eva kho me, bhante Sāriputta, adhimattā vātā kucchiṃ parikantanti. Na me, bhante Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante Sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ, samparitāpeyyuṃ; evam eva kho me, bhante Sāriputta, adhimatto kāyasmiṃ ḍāho. Na me, bhante Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo” ti.

“Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na cakkhuṃ upādiyissāmi, na ca me cakkhunissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na sotaṃ upādiyissāmi, na ca me sotanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na ghānaṃ upādiyissāmi, na ca me ghānanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na jivhaṃ upādiyissāmi, na ca me jivhānissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na kāyaṃ upādiyissāmi, na ca me kāyanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na manaṃ upādiyissāmi, na ca me manonissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na rūpaṃ upādiyissāmi, na ca me rūpanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ. Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na saddaṃ upādiyissāmi …pe… na gandhaṃ upādiyissāmi … na rasaṃ upādiyissāmi … na phoṭṭhabbaṃ upādiyissāmi … na dhammaṃ upādiyissāmi, na ca me dhammanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na cakkhuviññāṇaṃ upādiyissāmi, na ca me cakkhuviññāṇanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ. Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na sotaviññāṇaṃ upādiyissāmi … na ghānaviññāṇaṃ upādiyissāmi … na jivhāviññāṇaṃ upādiyissāmi … na kāyaviññāṇaṃ upādiyissāmi … na manoviññāṇaṃ upādiyissāmi, na ca me manoviññāṇanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na cakkhusamphassaṃ upādiyissāmi, na ca me cakkhusamphassanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ. Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na sotasamphassaṃ upādiyissāmi … na ghānasamphassaṃ upādiyissāmi … na jivhāsamphassaṃ upādiyissāmi … na kāyasamphassaṃ upādiyissāmi … na manosamphassaṃ upādiyissāmi, na ca me manosamphassanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na cakkhusamphassajaṃ vedanaṃ upādiyissāmi, na ca me cakkhusamphassajāvedanānissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ. Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na sotasamphassajaṃ vedanaṃ upādiyissāmi … na ghānasamphassajaṃ vedanaṃ upādiyissāmi … na jivhāsamphassajaṃ vedanaṃ upādiyissāmi … na kāyasamphassajaṃ vedanaṃ upādiyissāmi … na manosamphassajaṃ vedanaṃ upādiyissāmi, na ca me manosamphassajāvedanānissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na pathavīdhātuṃ upādiyissāmi, na ca me pathavīdhātunissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ. Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na āpodhātuṃ upādiyissāmi … na tejodhātuṃ upādiyissāmi … na vāyodhātuṃ upādiyissāmi … na ākāsadhātuṃ upādiyissāmi … na viññāṇadhātuṃ upādiyissāmi, na ca me viññāṇadhātunissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na rūpaṃ upādiyissāmi, na ca me rūpanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ. Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na vedanaṃ upādiyissāmi … na saññaṃ upādiyissāmi … na saṅkhāre upādiyissāmi … na viññāṇaṃ upādiyissāmi, na ca me viññāṇanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na ākāsānañcāyatanaṃ upādiyissāmi, na ca me ākāsānañcāyatananissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ. Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na viññāṇañcāyatanaṃ upādiyissāmi … na ākiñcaññāyatanaṃ upādiyissāmi … na nevasaññānāsaññāyatanaṃ upādiyissāmi, na ca me nevasaññānāsaññāyatananissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na idhalokaṃ upādiyissāmi, na ca me idhalokanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ.

Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘na paralokaṃ upādiyissāmi, na ca me paralokanissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabbaṃ. Tasmāt iha te, gahapati, evaṃ sikkhitabbaṃ: ‘yam pi me diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anupariyesitaṃ anucaritaṃ manasā tam pi na upādiyissāmi, na ca me tannissitaṃ viññāṇaṃ bhavissatī’ ti. Evañ hi te, gahapati, sikkhitabban” ti.

Evaṃ vutte, anāthapiṇḍiko gahapati parodi, assūni pavattesi. Atha kho āyasmā Ānando anāthapiṇḍikaṃ gahapatiṃ etad avoca: “olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ, gahapatī” ti?

“Nāhaṃ, bhante Ānanda, olīyāmi, napi saṃsīdāmi; api ca me dīgharattaṃ satthā payirupāsito manobhāvanīyā ca bhikkhū; na ca me evarūpī dhammī kathā sutapubbā” ti.

“Na kho, gahapati, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhāti; pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātī” ti.

“Tena hi, bhante Sāriputta, gihīnampi odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. Santi hi, bhante, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti; bhavissanti dhammassa aññātāro” ti.

Atha kho āyasmā ca Sāriputto āyasmā ca Ānando anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu. Atha kho anāthapiṇḍiko gahapati, acirapakkante āyasmante ca Sāriputte āyasmante ca ānande, kālamakāsi tusitaṃ kāyaṃ upapajji.

Atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhito kho anāthapiṇḍiko devaputto Bhagavantaṃ gāthāhi ajjhabhāsi:

“Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ; Āvutthaṃ dhammarājena, pītisañjananaṃ mama.

Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ; Etena maccā sujjhanti, na gottena dhanena vā.

Tasmā hi paṇḍito poso, sampassaṃ atthamattano; Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.

Sāriputtova paññāya, sīlena upasamena ca; Yopi pāraṅgato bhikkhu, etāvaparamo siyā” ti.

Idam avoca anāthapiṇḍiko devaputto. Samanuñño satthā ahosi. Atha kho anāthapiṇḍiko devaputto: “samanuñño me satthā” ti Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’evantaradhāyi.

Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi: “imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ ten’upasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekam antaṃ aṭṭhāsi. Ekam antaṃ ṭhito kho so devaputto maṃ gāthāhi ajjhabhāsi:

‘Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ; Āvutthaṃ dhammarājena, pītisañjananaṃ mama.

Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ; Etena maccā sujjhanti, na gottena dhanena vā.

Tasmā hi paṇḍito poso, sampassaṃ atthamattano; Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.

Sāriputtova paññāya, sīlena upasamena ca; Yopi pāraṅgato bhikkhu, etāvaparamo siyā’ ti.

Idam avoca, bhikkhave, so devaputto. ‘Samanuñño me satthā’ ti maṃ abhivādetvā padakkhiṇaṃ katvā tatth’evantaradhāyī” ti.

Evaṃ vutte, āyasmā Ānando Bhagavantaṃ etad avoca:

“so hi nūna so, bhante, anāthapiṇḍiko devaputto bhavissati. Anāthapiṇḍiko, bhante, gahapati āyasmante Sāriputte abhippasanno ahosī” ti.

“Sādhu sādhu, ānanda. Yāvatakaṃ kho, Ānanda, takkāya pattabbaṃ, anuppattaṃ taṃ tayā. Anāthapiṇḍiko so, Ānanda, devaputto” ti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.

Anāthapiṇḍikovādasuttaṃ niṭṭhitaṃ paṭhamaṃ.