教诫阐那经


未完稿

Channovāda Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.

Tena kho pana samayena āyasmā ca Sāriputto āyasmā ca mahācundo āyasmā ca channo Gijjhakūṭe pabbate viharanti.

Tena kho pana samayena āyasmā channo ābādhiko hoti dukkhito bāḷhagilāno.

Atha kho āyasmā Sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahācundo ten’upasaṅkami; upasaṅkamitvā āyasmantaṃ mahācundaṃ etad avoca: “āyāmāvuso cunda, yenāyasmā channo ten’upasaṅkamissāma gilānapucchakā” ti.

“Evam āvuso” ti kho āyasmā mahācundo āyasmato Sāriputtassa paccassosi.

Atha kho āyasmā ca Sāriputto āyasmā ca mahācundo yenāyasmā channo ten’upasaṅkamiṃsu; upasaṅkamitvā āyasmatā channena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ channaṃ etad avoca: “kacci te, āvuso channa, khamanīyaṃ, kacci yāpanīyaṃ? Kacci te dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo” ti?

“Na me, āvuso Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, āvuso Sāriputta, balavā puriso tiṇhena sikharena muddhani abhimattheyya; evam eva kho me, āvuso Sāriputta, adhimattā vātā muddhani ūhananti. Na me, āvuso Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati no paṭikkamo. Seyyathāpi, āvuso Sāriputta, balavā puriso daḷhena varattakkhaṇḍena sīse sīsaveṭhaṃ dadeyya; evam eva kho me, āvuso Sāriputta, adhimattā sīse sīsavedanā. Na me, āvuso Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, āvuso Sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya; evam eva kho me, āvuso Sāriputta, adhimattā vātā kucchiṃ parikantanti. Na me, āvuso Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, āvuso Sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ; evam eva kho me, āvuso Sāriputta, adhimatto kāyasmiṃ ḍāho. Na me, āvuso Sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Satthaṃ, āvuso Sāriputta, āharissāmi, nāvakaṅkhāmi jīvitan” ti.

“Māyasmā channo satthaṃ āharesi. Yāpetāyasmā channo. Yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāma. Sace āyasmato channassa natthi sappāyāni bhojanāni, ahaṃ āyasmato channassa sappāyāni bhojanāni pariyesissāmi. Sace āyasmato channassa natthi sappāyāni bhesajjāni, ahaṃ āyasmato channassa sappāyāni bhesajjāni pariyesissāmi. Sace āyasmato channassa natthi patirūpā upaṭṭhākā, ahaṃ āyasmantaṃ channaṃ upaṭṭhahissāmi. Māyasmā channo satthaṃ āharesi. Yāpetāyasmā channo. Yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāmā” ti.

“Napi me, āvuso Sāriputta, natthi sappāyāni bhojanāni; napi me natthi sappāyāni bhesajjāni; napi me natthi patirūpā upaṭṭhākā; api c’āvuso Sāriputta, pariciṇṇo me satthā dīgharattaṃ manāpeneva no amanāpena. Etañhi, āvuso Sāriputta, sāvakassa patirūpaṃ yaṃ satthāraṃ paricareyya manāpeneva no amanāpena. ‘Anupavajjaṃ channo bhikkhu satthaṃ āharissatī’ ti evam etaṃ, āvuso Sāriputta, dhārehī” ti.

“Puccheyyāma mayaṃ āyasmantaṃ channaṃ kañcideva desaṃ, sace āyasmā channo okāsaṃ karoti pañhassa veyyākaraṇāyā” ti.

“Pucch’āvuso Sāriputta, sutvā vedissāmī” ti.

“Cakkhuṃ, āvuso channa, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassasi? Sotaṃ, āvuso channa, sotaviññāṇaṃ …pe… ghānaṃ, āvuso channa, ghānaviññāṇaṃ … jivhaṃ, āvuso channa, jivhāviññāṇaṃ … kāyaṃ, āvuso channa, kāyaviññāṇaṃ … manaṃ, āvuso channa, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassasī” ti?

“Cakkhuṃ, āvuso Sāriputta, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassāmi. Sotaṃ, āvuso Sāriputta …pe… ghānaṃ, āvuso Sāriputta … jivhaṃ, āvuso Sāriputta … kāyaṃ, āvuso Sāriputta … manaṃ, āvuso Sāriputta, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassāmī” ti.

“Cakkhusmiṃ, āvuso channa, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassasi? Sotasmiṃ, āvuso channa, sotaviññāṇe … ghānasmiṃ, āvuso channa, ghānaviññāṇe … jivhāya, āvuso channa, jivhāviññāṇe … kāyasmiṃ, āvuso channa, kāyaviññāṇe … manasmiṃ, āvuso channa, manoviññāṇe manoviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassasī” ti?

“Cakkhusmiṃ, āvuso Sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassāmi. Sotasmiṃ, āvuso Sāriputta, sotaviññāṇe … ghānasmiṃ, āvuso Sāriputta, ghānaviññāṇe … jivhāya, āvuso Sāriputta, jivhāviññāṇe … kāyasmiṃ, āvuso Sāriputta, kāyaviññāṇe … manasmiṃ, āvuso Sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassāmī” ti.

Evaṃ vutte, āyasmā mahācundo āyasmantaṃ channaṃ etad avoca:

“tasmātiha, āvuso channa, idampi tassa Bhagavato sāsanaṃ, niccakappaṃ manasi kātabbaṃ: ‘nissitassa calitaṃ, anissitassa calitaṃ natthi. Calite asati passaddhi, passaddhiyā sati nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutūpapāte asati nevidha na huraṃ na ubhayamantarena. Es’ev’anto dukkhassā’” ti. Atha kho āyasmā ca Sāriputto āyasmā ca mahācundo āyasmantaṃ channaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu.

Atha kho āyasmā channo acirapakkante āyasmante ca Sāriputte āyasmante ca mahācunde satthaṃ āharesi.

Atha kho āyasmā Sāriputto yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca: “āyasmatā, bhante, channena satthaṃ āharitaṃ. Tassa kā gati, ko abhisamparāyo” ti?

“Nanu te, Sāriputta, channena bhikkhunā sammukhāyeva anupavajjatā byākatā” ti?

“Atthi, bhante, pubbajiraṃ nāma vajjigāmo. Tatthāyasmato channassa mittakulāni suhajjakulāni upavajjakulānī” ti.

“Honti hete, Sāriputta, channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni. Nāhaṃ, Sāriputta, ettāvatā ‘saupavajjo’ ti vadāmi. Yo kho, Sāriputta, imañ ca kāyaṃ nikkhipati aññañca kāyaṃ upādiyati tamahaṃ ‘saupavajjo’ ti vadāmi. Taṃ channassa bhikkhuno natthi. ‘Anupavajjo channo bhikkhu satthaṃ āharesī’ ti evam etaṃ, Sāriputta, dhārehī” ti.

Idam avoca Bhagavā. Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ abhinandī ti.

Channovādasuttaṃ niṭṭhitaṃ dutiyaṃ.