教诫富楼那经


未完稿

Puṇṇovāda Sutta

Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.

Atha kho āyasmā puṇṇo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’upasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho āyasmā puṇṇo Bhagavantaṃ etad avoca: “sādhu maṃ, bhante, Bhagavā saṅkhittena ovādena ovadatu, yamahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan” ti.

“Tena hi, puṇṇa, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī” ti.

“Evaṃ, bhante” ti kho āyasmā puṇṇo Bhagavato paccassosi. Bhagavā etad avoca:

“Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. ‘Nandīsamudayā dukkhasamudayo, puṇṇā’ ti vadāmi.

Santi kho, puṇṇa, sotaviññeyyā saddā … ghānaviññeyyā gandhā … jivhāviññeyyā rasā … kāyaviññeyyā phoṭṭhabbā … manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. ‘Nandīsamudayā dukkhasamudayo, puṇṇā’ ti vadāmi.

Santi ca kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. ‘Nandīnirodhā dukkhanirodho, puṇṇā’ ti vadāmi.

Santi ca kho, puṇṇa, sotaviññeyyā saddā … ghānaviññeyyā gandhā … jivhāviññeyyā rasā … kāyaviññeyyā phoṭṭhabbā … manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. ‘Nandīnirodhā dukkhanirodho, puṇṇā’ ti vadāmi.

Iminā ca tvaṃ, puṇṇa, mayā saṅkhittena ovādena ovadito katarasmiṃ janapade viharissasī” ti?

“Imināhaṃ, bhante, Bhagavatā saṅkhittena ovādena ovadito, atthi sunāparanto nāma janapado, tatthāhaṃ viharissāmī” ti.

“Caṇḍā kho, puṇṇa, sunāparantakā manussā; pharusā kho, puṇṇa, sunāparantakā manussā. Sace taṃ, puṇṇa, sunāparantakā manussā akkosissanti paribhāsissanti, tattha te, puṇṇa, kinti bhavissatī” ti?

“Sace maṃ, bhante, sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṃ bhavissati: ‘bhaddakā vat’ime sunāparantakā manussā, subhaddakā vat’ime sunāparantakā manussā, yaṃ me nayime pāṇinā pahāraṃ dentī’ ti. Evamettha, Bhagavā, bhavissati; evamettha, sugata, bhavissatī” ti.

“Sace pana te, puṇṇa, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī” ti?

“Sace me, bhante, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha me evaṃ bhavissati: ‘bhaddakā vat’ime sunāparantakā manussā, subhaddakā vat’ime sunāparantakā manussā, yaṃ me nayime leḍḍunā pahāraṃ dentī’ ti. Evamettha, Bhagavā, bhavissati; evamettha, sugata, bhavissatī” ti.

“Sace pana te, puṇṇa, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī” ti?

“Sace me, bhante, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha me evaṃ bhavissati: ‘bhaddakā vat’ime sunāparantakā manussā, subhaddakā vat’ime sunāparantakā manussā, yaṃ me nayime daṇḍena pahāraṃ dentī’ ti. Evamettha, Bhagavā, bhavissati; evamettha, sugata, bhavissatī” ti.

“Sace pana te, puṇṇa, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī” ti?

“Sace me, bhante, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tattha me evaṃ bhavissati: ‘bhaddakā vat’ime sunāparantakā manussā, subhaddakā vat’ime sunāparantakā manussā, yaṃ me nayime satthena pahāraṃ dentī’ ti. Evamettha, Bhagavā, bhavissati; evamettha, sugata, bhavissatī” ti.

“Sace pana te, puṇṇa, sunāparantakā manussā satthena pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī” ti?

“Sace me, bhante, sunāparantakā manussā satthena pahāraṃ dassanti, tattha me evaṃ bhavissati: ‘bhaddakā vat’ime sunāparantakā manussā, subhaddakā vat’ime sunāparantakā manussā, yaṃ maṃ nayime tiṇhena satthena jīvitā voropentī’ ti. Evamettha, Bhagavā, bhavissati; evamettha, sugata, bhavissatī” ti.

“Sace pana taṃ, puṇṇa, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tattha pana te, puṇṇa, kinti bhavissatī” ti?

“Sace maṃ, bhante, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tattha me evaṃ bhavissati: ‘santi kho Bhagavato sāvakā kāye ca jīvite ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti. Taṃ me idaṃ apariyiṭṭhaṃyeva satthahārakaṃ laddhan’ ti. Evamettha, Bhagavā, bhavissati; evamettha, sugata, bhavissatī” ti.

“Sādhu sādhu, puṇṇa. Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade viharituṃ. Yassadāni tvaṃ, puṇṇa, kālaṃ maññasī” ti.

Atha kho āyasmā puṇṇo Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaram ādāya yena sunāparanto janapado tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sunāparanto janapado tadavasari. Tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati. Atha kho āyasmā puṇṇo ten’evantaravassena pañcamattāni upāsakasatāni paṭivedesi, ten’evantaravassena pañcamattāni upāsikasatāni paṭivedesi, ten’evantaravassena tisso vijjā sacchākāsi. Atha kho āyasmā puṇṇo aparena samayena parinibbāyi.

Atha kho sambahulā bhikkhū yena Bhagavā ten’upasaṅkamiṃsu; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu. Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: “yo so, bhante, puṇṇo nāma kulaputto Bhagavatā saṅkhittena ovādena ovadito so kālaṅkato. Tassa kā gati, ko abhisamparāyo” ti?

“Paṇḍito, bhikkhave, puṇṇo kulaputto paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ viheṭhesi. Parinibbuto, bhikkhave, puṇṇo kulaputto” ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.

Puṇṇovādasuttaṃ niṭṭhitaṃ tatiyaṃ.