小教诫罗睺罗经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.
Atha kho Bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: “paripakkā kho rāhulassa vimuttiparipācanīyā dhammā. Yannūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyan” ti.
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi.
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ rāhulaṃ āmantesi: “gaṇhāhi, rāhula, nisīdanaṃ; yena andhavanaṃ ten’upasaṅkamissāma divāvihārāyā” ti.
“Evaṃ, bhante” ti kho āyasmā rāhulo Bhagavato paṭissutvā nisīdanaṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi.
Tena kho pana samayena anekāni devatāsahassāni Bhagavantaṃ anubandhāni honti: “ajja Bhagavā āyasmantaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vinessatī” ti.
Atha kho Bhagavā andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Āyasmāpi kho rāhulo Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ Bhagavā etad avoca:
“Taṃ kiṃ maññasi, rāhula, cakkhu niccaṃ vā aniccaṃ vā” ti?
“Aniccaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?
“No hetaṃ, bhante”.
“Taṃ kiṃ maññasi, rāhula, rūpā niccā vā aniccā vā” ti?
“Aniccā, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?
“No hetaṃ, bhante”.
“Taṃ kiṃ maññasi, rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā” ti?
“Aniccaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?
“No hetaṃ, bhante”.
“Taṃ kiṃ maññasi, rāhula, cakkhusamphasso nicco vā anicco vā” ti?
“Anicco, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?
“No hetaṃ, bhante”.
“Taṃ kiṃ maññasi, rāhula, yam idaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tam pi niccaṃ vā aniccaṃ vā” ti?
“Aniccaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?
“No hetaṃ, bhante”.
“Taṃ kiṃ maññasi rāhula, sotaṃ niccaṃ vā aniccaṃ vā” ti? “Aniccaṃ, bhante …pe… ghānaṃ niccaṃ vā aniccaṃ vā” ti? “Aniccaṃ, bhante …pe… jivhā niccā vā aniccā vā” ti? “Aniccā, bhante … kāyo nicco vā anicco vā” ti? “Anicco, bhante … mano nicco vā anicco vā” ti?
“Anicco, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?
“No hetaṃ, bhante”.
“Taṃ kiṃ maññasi rāhula, dhammā niccā vā aniccā vā” ti?
“Aniccā, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?
“No hetaṃ, bhante”.
“Taṃ kiṃ maññasi rāhula, manoviññāṇaṃ niccaṃ vā aniccaṃ vā” ti?
“Aniccaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?
“No hetaṃ, bhante”.
“Taṃ kiṃ maññasi rāhula, manosamphasso nicco vā anicco vā” ti?
“Anicco, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?
“No hetaṃ, bhante”.
“Taṃ kiṃ maññasi, rāhula, yam idaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tam pi niccaṃ vā aniccaṃ vā” ti?
“Aniccaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, esohamasmi, eso me attā’” ti?
“No hetaṃ, bhante”.
“Evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusmiṃ nibbindati, rūpesu nibbindati, cakkhuviññāṇe nibbindati, cakkhusamphasse nibbindati, yam idaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati. Sotasmiṃ nibbindati, saddesu nibbindati …pe… ghānasmiṃ nibbindati, gandhesu nibbindati … jivhāya nibbindati, rasesu nibbindati … kāyasmiṃ nibbindati, phoṭṭhabbesu nibbindati … manasmiṃ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati, manosamphasse nibbindati, yam idaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti.
‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti pajānātī” ti.
Idam avoca Bhagavā. Attamano āyasmā rāhulo Bhagavato bhāsitaṃ abhinandī ti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṃ vimucci.
Tāsañca anekānaṃ devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti.
Cūḷarāhulovādasuttaṃ niṭṭhitaṃ pañcamaṃ.