六六经
Evaṃ me sutaṃ— ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti.
“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
“dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yad idaṃ—cha chakkāni. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī” ti.
“Evaṃ, bhante” ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
“Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā, cha vedanākāyā veditabbā, cha taṇhākāyā veditabbā.
‘Cha ajjhattikāni āyatanāni veditabbānī’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. ‘Cha ajjhattikāni āyatanāni veditabbānī’ ti—iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ. Idaṃ paṭhamaṃ chakkaṃ.
‘Cha bāhirāni āyatanāni veditabbānī’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, dhammāyatanaṃ. ‘Cha bāhirāni āyatanāni veditabbānī’ ti—iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ. Idaṃ dutiyaṃ chakkaṃ.
‘Cha viññāṇakāyā veditabbā’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ, ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ, kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ. ‘Cha viññāṇakāyā veditabbā’ ti—iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ. Idaṃ tatiyaṃ chakkaṃ.
‘Cha phassakāyā veditabbā’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso. ‘Cha phassakāyā veditabbā’ ti—iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ. Idaṃ catutthaṃ chakkaṃ.
‘Cha vedanākāyā veditabbā’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. ‘Cha vedanākāyā veditabbā’ ti—iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ. Idaṃ pañcamaṃ chakkaṃ.
‘Cha taṇhākāyā veditabbā’ ti—iti kho pan’etaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ …pe… ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ … jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ … kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ … manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. ‘Cha taṇhākāyā veditabbā’ ti—iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ. Idaṃ chaṭṭhaṃ chakkaṃ.
‘Cakkhu attā’ ti yo vadeyya taṃ na upapajjati. Cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘cakkhu attā’ ti yo vadeyya. Iti cakkhu anattā.
‘Rūpā attā’ ti yo vadeyya taṃ na upapajjati. Rūpānaṃ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘rūpā attā’ ti yo vadeyya. Iti cakkhu anattā, rūpā anattā.
‘Cakkhuviññāṇaṃ attā’ ti yo vadeyya taṃ na upapajjati. Cakkhuviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘cakkhuviññāṇaṃ attā’ ti yo vadeyya. Iti cakkhu anattā, rūpā anattā, cakkhuviññāṇaṃ anattā.
‘Cakkhusamphasso attā’ ti yo vadeyya taṃ na upapajjati. Cakkhusamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘cakkhusamphasso attā’ ti yo vadeyya. Iti cakkhu anattā, rūpā anattā, cakkhuviññāṇaṃ anattā, cakkhusamphasso anattā.
‘Vedanā attā’ ti yo vadeyya taṃ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘vedanā attā’ ti yo vadeyya. Iti cakkhu anattā, rūpā anattā, cakkhuviññāṇaṃ anattā, cakkhusamphasso anattā, vedanā anattā.
‘Taṇhā attā’ ti yo vadeyya taṃ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘taṇhā attā’ ti yo vadeyya. Iti cakkhu anattā, rūpā anattā, cakkhuviññāṇaṃ anattā, cakkhusamphasso anattā, vedanā anattā, taṇhā anattā.
‘Sotaṃ attā’ ti yo vadeyya …pe… ‘ghānaṃ attā’ ti yo vadeyya …pe… ‘jivhā attā’ ti yo vadeyya …pe… ‘kāyo attā’ ti yo vadeyya …pe… ‘mano attā’ ti yo vadeyya taṃ na upapajjati. Manassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘mano attā’ ti yo vadeyya. Iti mano anattā.
‘Dhammā attā’ ti yo vadeyya taṃ na upapajjati. Dhammānaṃ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘dhammā attā’ ti yo vadeyya. Iti mano anattā, dhammā anattā. ‘Manoviññāṇaṃ attā’ ti yo vadeyya taṃ na upapajjati. Manoviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘manoviññāṇaṃ attā’ ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā. ‘Manosamphasso attā’ ti yo vadeyya taṃ na upapajjati. Manosamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘manosamphasso attā’ ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā. ‘Vedanā attā’ ti yo vadeyya taṃ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘vedanā attā’ ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā, vedanā anattā. ‘Taṇhā attā’ ti yo vadeyya taṃ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ca veti cā’ ti icc-assa evamāgataṃ hoti. Tasmā taṃ na upapajjati: ‘taṇhā attā’ ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṃ anattā, manosamphasso anattā, vedanā anattā, taṇhā anattā.
Ayaṃ kho pana, bhikkhave, sakkāyasamudayagāminī paṭipadā—cakkhuṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati; rūpe ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati; cakkhuviññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati; cakkhusamphassaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati; vedanaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati; taṇhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati; sotaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati …pe… ghānaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati …pe… jivhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati …pe… kāyaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati …pe… manaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati, dhamme ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati, manoviññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati, manosamphassaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati, vedanaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati, taṇhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ ti samanupassati.
Ayaṃ kho pana, bhikkhave, sakkāyanirodhagāminī paṭipadā—cakkhuṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati.
Rūpe ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati. Cakkhuviññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati. Cakkhusamphassaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati. Vedanaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati. Taṇhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati. Sotaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati …pe… ghānaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati …pe… jivhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati …pe… kāyaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati …pe… manaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati. Dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati. Manoviññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati. Manosamphassaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati. Vedanaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati. Taṇhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ ti samanupassati.
Cakkhuñ ca, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭhe va dhamme dukkhass’antakaro bhavissatīti—n’etaṃ ṭhānaṃ vijjati.
Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ …pe… ghānañ ca, bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ …pe… jivhañ ca, bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṃ …pe… kāyañ ca, bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ …pe… manañ ca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ nappajānāti. Tassa avijjānusayo anuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭhe va dhamme dukkhass’antakaro bhavissatīti—n’etaṃ ṭhānaṃ vijjati.
Cakkhuñ ca, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass’antakaro bhavissatīti—ṭhānam etaṃ vijjati.
Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ …pe….
Ghānañca, bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ …pe….
Jivhañca, bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṃ …pe….
Kāyañca, bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ …pe….
“Manañca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ pajānāti. Tassa avijjānusayo nānuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass’antakaro bhavissatīti—ṭhānam etaṃ vijjati.
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmiṃ nibbindati, rūpesu nibbindati, cakkhuviññāṇe nibbindati, cakkhusamphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati.
Sotasmiṃ nibbindati, saddesu nibbindati …pe… ghānasmiṃ nibbindati, gandhesu nibbindati … jivhāya nibbindati, rasesu nibbindati … kāyasmiṃ nibbindati, phoṭṭhabbesu nibbindati … manasmiṃ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati, manosamphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti.
‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti pajānātī” ti.
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
Chachakkasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.