梵文基础文法


字母

1. 一般用 Devanāgarī 字体书写,有下列一些符号。

元音
简单元音aāiīuū
复合元音eaioau
辅音
1.喉音kakhagaghaṅa
2.颚音cachajajhaña
3.卷舌音ṭaṭhaḍaḍhaṇa
4.齿音tathadadhana
5.唇音paphababhama
6.半元音yaralava
7.咝音śaṣasa
8.气音ha

注.卷舌音 ḷa 仅见于吠陀。

2. 元音的发音。(略)

3. 辅音的发音。应注意区分清音和浊音、送气音和不送气音。鼻音的发音位置与其同类的塞音相同。ya 是颚音,ra 是卷舌音,la 是齿音,va 是唇音;śa 是颚音,ṣa 是卷舌音,sa 是齿音;ha 是喉音。

4. 辅音 1~5 行的第 1~2 列及三个咝音是清音,其余所有的音(包括元音)都是浊音。

5. 元音符号。元音符号,只在元音自身成为一个音节或在前面无辅音,比如处于句首或在元音后的词首时才使用;在与前面的辅音组合时,a 已包括在辅音符号中,其它的元音表示如下。(略)

6. 没有元音的辅音用 virāma 表示。

7. 叠加字符。当两个或更多的辅音相连时,需要用叠加字符来书写。

8. 常用的叠加字符。(略)

9. 辅助符号。

  • Anusvāra 在咝音和 h 前发为 ṅ,在尾音发为 m,在闭塞音前发为与前一音同类的鼻音。
  • Anunāsika 表示鼻音化的 l(31b)。
  • Visarga 是清送气音,在停顿时轻微地带出前面的元音或复合元音第二音的余音。

10. 标点。(略)

11. 在句中,只有当前词以元音、anusvāravisarga 收尾而后词以辅音起首时,两个词才分开书写,当按 232535.1b,c 变化,产生元音连续时也分开书写。

前词的尾音辅音和后词的初音按 26 及以下变化,尾音元音和初音元音按 19 及以下变化。

12. 数字。(略)

13. 诗节短音节是指在短元音后只有一个辅音的音节,诗节长音节是指含长元音或在短元音后有复辅音的音节。

语音

音变

14. 元音的升级。二合元音 guṇa 和三合元音 vṛddhi

简单i, īu, ūṛ, ṝ
二合aeoaral
三合āaiauār

15. 如果词根音节的元音要变为二合元音,则诗节长音节的中音不变:jīvnind

16. 某些比较级(109)和词根 dṛś(看)、sṛj(创造)在以辅音起首的语尾前,ṛ 二合元音为 ra,三合元音为 rā。

绝对尾音中的辅音(停顿中)

17. 尾音辅音的数目。如果一个词的尾音辅音有两个或更多,则只保留第一个:sant-s ⇒ san;——允许 r 后再有一个辅音:ūrk。

18. 尾音辅音的种类。停顿中,只有第 1、3、4、5 行的不送气清音、鼻音和 visarga 可以作尾音,其余的音,如果它们本来就是或者按 17 变为尾音时,变化如下:

  1. 第 1、3、4、5 行的浊音和送气音变为相应的不送气清音:tad ⇒ tat,yudh-s ⇒ yut。
  2. 颚音变为 k:prāc ⇒ prāk,asṛj ⇒ asṛk,vāc ⇒ vāk;—— j 有时变为 ṭ:devarāj ⇒ devarāṭ。
  3. ś、ṣ、h 变为 ṭ,有时也变为 k:viś ⇒ viṭ,diś ⇒ dik,ṣaṣ ⇒ ṣaṭ,madhulih ⇒ madhuliṭ。
    注.以不送气浊音起首并以送气浊音或 h 收尾的音节,在变化尾辅音时,初音变为送气音:goduh ⇒ godhuk。
  4. 元音后的 r 和 s 变为 visarga:punar ⇒ punaḥ,aśvas ⇒ aśvaḥ。

句内连声

尾元音和初元音

19. 同类的简单元音融合为长元音:na asti iha ⇒ nāstīha,devī iva ⇒ devīva,sādhu uktam ⇒ sādhūktam。

20. 尾音 a 和 ā

  1. 加简单元音变为二合元音:na iha ⇒ neha,sā uvāca ⇒ sovāca,yathā ṛṣiḥ ⇒ yatharṣiḥ。
  2. 加复合元音变为三合元音:adya eva ⇒ adyaiva,sā oṣadhiḥ ⇒ sauṣadhiḥ。

21. 其它的简单元音在非同类元音前变为半元音:upari upari ⇒ uparyupari,astu etat ⇒ astvetat。

22. 尾音 e 和 o 后的初音 a 失落(10):te api ⇒ te’pi。

23. 尾音 e 和 o 在其它元音前变为 a:vane āste ⇒ vana āste,prabho ehi ⇒ prabha ehi。

24. 尾音 ai 一般在元音前变为 ā,au 变为 āv:tasmai adāt ⇒ tasmā adāt,tau ubhau ⇒ tāvubhau。

25. 例外。双数形式的尾音 ī、ū、e 和 amī(120)在初音元音前不变(pragṛhya):cakṣuṣī ime,kanye āsāte atra。

尾音辅音

26. 停顿形式(18)的清音在清音前不变,在浊音(包括元音)前变为浊音,在鼻音前变为相应的鼻音:āsīt rājā ⇒ āsīdrājā,abhavat atra ⇒ abhavadatra,tat na ⇒ tanna,vāk me ⇒ vāṅme。

27. 尾音 t 同化于初音颚音、卷舌音和 l:tat ca ⇒ tacca,tat jalam ⇒ tajjalam,tat labhate ⇒ tallabhate。

28. 尾音 t 在初音 ś 前变为 c,初音 ś 变为 ch:tat śrutvā ⇒ tacchrutvā。

尾音鼻音

29. 短元音后、初音元音前除 m 以外的尾音鼻音重复:āsan atra ⇒ āsannatra。

30. 尾音 m 在辅音前变为 anusvāra9):tam ca ⇒ taṃ ca。

31. 尾音 n

  1. 在浊颚音、卷舌音和 ś 前变为同类鼻音:tān janān ⇒ tāñjanān;—— ś 多半变为 ch:tān śaśān ⇒ tāñśaśān 或 tāñchaśān。
  2. 在 l 前变为 ḻ(9):tān lokān ⇒ tāḻlokān。

32. 尾音 n 在清颚音、卷舌音、齿音前变为 anusvāra,并插入相应的咝音:bharan ca ⇒ bharaṃśca,tān tān ⇒ tāṃstān。

句中的 visarga

I.清音前的 visarga

33. Visarga

  1. 在清喉音、唇音和咝音前不变:tāḥ kanyāḥ,punaḥ punaḥ,vrīhiḥ pacyate,aśvāḥ ṣaṭ。
    注.早期文献中,visarga 在清喉音前变为 jihvāmūlīya,在清唇音前变为 upadhmānīya,与咝音同化。
  2. 在清颚音、卷舌音、齿音前变为相应的咝音:aśvaḥ ca ⇒ aśvaśca,kuṭhāraiḥ ṭaṅkaiḥ ca ⇒ kuṭhāraiṣṭaṅkaiśca,punaḥ tatra ⇒ punastatra。

II.浊音前的 visarga

34. 除 a 和 ā 以外的元音后的 visarga

  1. 变为 r:matiḥ mama ⇒ matirmama,paśuḥ iva ⇒ paśuriva,guṇaiḥ yuktaḥ ⇒ guṇairyuktaḥ。
    注.呼唤词 bhoḥ 的 visarga 在所有浊音前失落。
  2. 在初音 r 前失落,前面的短元音拉长:taruḥ rohati ⇒ tarū rohati。

35. a 和 ā 后的 visarga

  1. 如果 visarga 表示 s:
    1. aḥ 在浊辅音和 a 前变为 o:aśvo vahati,aśvo’pi(22)。
    2. aḥ 在除 a 以外的元音前变为 a:aśva iva,aśva uvāha。
    3. āḥ 在所有浊音前变为 ā:aśvā vahanti,aśvā ūhuḥ。
  2. 如果 visarga 表示 r,则按 34 变化:punarasti,punā rohati。

初音辅音

36. 初音 h 在尾辅音后变为相应的送气音:tat hi ⇒ taddhi,abhūt haṃsaḥ ⇒ abhūddhaṃsaḥ,vāk hi ⇒ vāgghi。

37. 初音 ch 在短元音和 mā(不)、ā(向)后变为 cch:na cchindanti。
注.ch 在词内的所有元音后都变为 cch:ciccheda,mlecchaḥ。

38. 初音 ś 在 t(28)和 n(31a)后变为 ch。

词内音变

39. 在词根或语干后附加词缀时,发生词内音变。此时句内连声基本适用,但有如下例外。

40. 在元音前,e 变为 ay,ai 变为 āy,o 变为 av,au 变为 āv。

41. 在元音前,i、ī 可能变为 iy,u、ū 变为 uv,特别当它们是词根元音(71, 149)或在复辅音后的情况下(174b, 205, 219)。

42. 词根尾音 r 和 v 后有辅音相加时,前面的 i 和 u 一般拉长:div ⇒ dīvyati,gir ⇒ gīrbhiḥ,āśis ⇒ āśīrbhiḥ。

43. 在以元音、半元音、鼻音起首的语尾前,尾音辅音一般不变:manas ⇒ manasi manasvin。

44. 在其它辅音前,尾音辅音先按 18,再按 26 及以下变化:manas ⇒ manaḥsu(33a)manobhiḥ(35.1a),ās ⇒ ādhve(35.1c)。

齿音的卷舌化

45. n 变为 ṇ。如果 n 后是元音或 n、m、y、v 而前面直接是 ṛ、ṝ、r、ṣ,或者其中没有除元音、喉音、唇音、y、v、h 和 anusvāra 以外的其它音,则 n 变为 ṇ:akṣan ⇒ akṣṇā,brahman ⇒ brahmaṇā,rāma ⇒ rāmeṇa;—— ratha ⇒ rathena。

46. s 变为 ṣ。如果 s 前面直接是除 a 和 ā 以外的元音或 k、r、l,或者其中只有 anusvāravisarga,而后面不是 ṛ 或 r,则 s 变为 ṣ:vāk ⇒ vākṣu,havis ⇒ haviṣā havīṃṣi haviḥṣu;—— tri ⇒ tisraḥ tisṛṣu。
注.当 s 按 34a 变为 r 时此规则不适用:havis ⇒ havirbhiḥ。—— puṃs(103)和 hiṃs(伤害)中的 s 不变:puṃsā,hiṃsā。

47. 齿音在卷舌音(包括 ṣ)后变为卷舌音:īḍ-te ⇒ īṭṭe,iṣ-ta ⇒ iṣṭa。

§44 的例外和特殊情况

48. 初音 t 和 th 在送气浊音后变为送气浊音 dh:budh-ta ⇒ buddha,labh-tum ⇒ labdhum。

49. 尾音 j 在初音 t 前变为 k 或 ṣ:yuj-ta ⇒ yukta,sṛj-ta ⇒ sṛṣṭa。

50. 尾音 ś 在初音 t 前变为 ṣ:dṛś-ta ⇒ dṛṣṭa。

51. 尾音 h

  1. 与初音 t、th、dh 融合为 ḍh,前面除 ṛ 以外的短元音拉长:lih-ta ⇒ līḍha,lih-thaḥ ⇒ līḍhaḥ,lih-dhve ⇒ līḍhve,dṛh-ta ⇒ dṛḍha。
  2. 在以 d 起首的词根(dahdihduhdruh)和 snih(爱)中,h 按 gh 变化(48):duh-ta ⇒ dugdha。
    注.muh(迷惑)可构成 mugdha(胆怯的)和 mūḍha(愚蠢的);——在 nah(固定)中,h 按 dh 变化:nah-ta ⇒ naddha;——在 vah(驾驶)和 sah(背负)中,a 变为 o:vah-tum ⇒ voḍhum。

52. 在以 s 起首的语尾前,

  1. 尾音 j、ś、ṣ、h 变为 k,初音 s 变为 ṣ:veś-syati ⇒ vekṣyati,dveṣ-si ⇒ dvekṣi,leh-si ⇒ lekṣi。
  2. 尾音 s 不变或变为 t:śās-si ⇒ śāssi,ās-se ⇒ āsse;—— vas-syāmi ⇒ vatsyāmi。

53. 尾音 r 在以辅音起首的语尾前不变:pur ⇒ pūrṣu(42),bhṛ ⇒ bibharṣi。

54. 在 c 和 j 后的 n 变为 ñ:rājan ⇒ rājñā。

55. 尾音 n 和 m

  1. 一般在以辅音起首的后缀前失落:gam-ta ⇒ gata。
  2. 如果不失落,则 n 和 m 在咝音前变为 anusvāra,m 在其它辅音(除 y 以外)前变为 n:han-si ⇒ haṃsi,gam-tum ⇒ gantum。

变格

56. 梵文有三性、三数,每数中有八格:体格、业格、具格、为格、从格、属格、依格、呼格。一般的语尾如下:

单数双数复数
s(—)au(ī)as(i)
am(—)
ābhyāmbhis
ebhyas
as
osām
isu

注.括号内的语尾用于中性词。呼格在双数和复数中总是和体格相同,在单数中经常和体格相同。

57. 以元音收尾的语干一般有不同的语尾,特别是 a-语干,它是唯一单数从格有特殊形式的语干。

58. 以元音收尾的阴性语干的语尾:单数为格 ai,从、属格 ās,依格 ām(63, 73),有时也用一般语尾(68, 71)。

59. 所有语干加 tas 可以构成单数从格:mukha ⇒ mukhataḥ。

格的应用

60. 业格表示方向「往哪里」:grāmam(往村里)。向某人说话的「某人」用业格。有「问、请求、说、教、选择、关闭、知道」等意义的动词支配双重业格。业格回答「多远、多长」等问题。

具格是携带格。它表示方法、工具、原因和陪同,当表示陪同时多和介词组合。在被动语态中,具格表示行为者或逻辑主语。表示「一样、相当」等意义的词支配具格。

从格表示「从哪来」、由来和理由。它和表示「恐惧、掩饰、听见、向⋯⋯学习」等意义的动词连用。遇到比较级以及相关的词如 anya(其它的)时,从格表示「比⋯⋯」。

属格的用途非常之多。它经常接近于为格,或起为格的作用,表示「为⋯⋯」。在和动形容词连用时(281),行为者用具格或属格表示。

依格表示「在⋯⋯里、在⋯⋯上、在⋯⋯处、在⋯⋯之间(最高级)」等。独立依格也出现在无人称结构中:evaṃ gate(在此情况下)。

61. 副词一般用中性单数业格表示:satyam(真实)、nityam(始终)、sādhu(善哉)、nāma(名曰)。其它格也可用作副词:prāyeṇa(多数)、viśeṣataḥ(特别)。——后缀 vat 构成副词,表示「犹如」。

以元音收尾的名词

62. 以 a 收尾的阳性词,aśva(马):

单数双数复数
体, 呼aśvaḥ, aśvaaśvauaśvāḥ
aśvamaśvān
aśvenaaśvābhyāmaśvaiḥ
aśvāyaaśvebhyaḥ
aśvāt
aśvasyaaśvayoḥaśvānām
aśveaśveṣu

以 a 收尾的中性词,dāna(施舍):单数体、业格 dānam;双数 dāne;复数 dānāni;其余同阳性。

63. 以 ā 收尾的阴性词,kanyā(女孩):

单数双数复数
体, 呼kanyā, kanyekanyekanyāḥ
kanyām
kanyayākanyābhyāmkanyābhiḥ
kanyāyaikanyābhyaḥ
kanyāyāḥ
kanyayoḥkanyānām
kanyāyāmkanyāsu

64. 以 a 和 ā 收尾的形容词同名词变格,许多形容词也部分按代词变格(117, 118)。

65. 以 i 和 u 收尾的阳性词,kavi(诗人),paśu(牲畜):

单数双数复数
体, 呼kaviḥ, kave
paśuḥ, paśo
kavī
paśū
kavayaḥ
paśavaḥ
kavim
paśum
kavīn
paśūn
kavinā
paśunā
kavibhyām
paśubhyām
kavibhiḥ
paśubhiḥ
kavaye
paśave
kavibhyaḥ
paśubhyaḥ
kaveḥ
paśoḥ
kavyoḥ
paśvoḥ
kavīnām
paśūnām
kavau
paśau
kaviṣu
paśuṣu

66. 例外。sakhi(朋友):单数体格 sakhā,业格 sakhāyam,具格 sakhyā,为格 sakhye,从、属格 sakhyuḥ,依格 sakhyau;双数体、业、呼格 sakhāyau;复数体、呼格 sakhāyaḥ;其余同 65

67. pati(主人、丈夫):单数具格 patyā,为格 patye,从、属格 patyuḥ,依格 patyau。在复合词后词按 65 变化,有时不作复合词也按 65 变化。

68. 以 i 和 u 收尾的阴性词,mati(思想),dhenu(牛)——(双数及表中未及处同 65):

单数复数
matīḥ
dhenūḥ
matyā
dhenvā
—, matyai
—, dhenvai
从属—, matyāḥ
—, dhenvāḥ
—, matyām
—, dhenvām

69. 以 i 和 u 收尾的中性词,vāri(水),madhu(蜜):

单数双数复数
体业呼vāri
madhu
vāriṇī
madhunī
vārīṇi
madhūni
vāriṇā
madhunā
vāribhyām
madhubhyām
vāribhiḥ
madhubhiḥ
vāriṇe
madhune
vāribhyaḥ
madhubhyaḥ
vāriṇaḥ
madhunaḥ
vāriṇoḥ
madhunoḥ
vārīṇām
madhūnām
vāriṇi
madhuni
vāriṣu
madhuṣu

70. 以 i 和 u 收尾的形容词同名词变格,中性单数为格,从、属格,依格和双数属、依格也可按阳性变格:śuci,中性单数为格 śucine 或 śucaye;guru,中性单数属格 guruṇaḥ 或 guroḥ。

71. 以 ī 和 ū 收尾的单音节阴性词,dhī(思想),bhū(大地):

单数双数复数
体呼dhīḥ
bhūḥ
dhiyau
bhuvau
dhiyaḥ
bhuvaḥ
dhiyam
bhuvam
dhiyā
bhuvā
dhībhyām
bhūbhyām
dhībhīḥ
bhūbhīḥ
dhiye, dhiyai
bhuve, bhuvai
dhībhyaḥ
bhūbhyaḥ
dhiyaḥ, dhiyāḥ
bhuvaḥ, bhuvāḥ
dhiyoḥ
bhuvoḥ
dhiyām, dhīnām
bhuvām, bhūnām
dhiyi, dhiyām
bhuvi, bhuvām
dhīṣu
bhūṣu

72. strī(女子):单数体格 strī,业格 striyam 或 strīm,为格 striyai,从、属格 striyāḥ,依格 striyām,呼格 stri;复数业格 striyaḥ 或 strīḥ,属格 strīṇām;其余同 71

73. 以 ī 和 ū 收尾的多音节阴性词,nadī(河),vadhū(女子):

单数双数复数
体, 呼nadī, nadi
vadhūḥ, vadhu
nadyau
vadhvau
nadyaḥ
vadhvaḥ
nadīm
vadhūm
nadīḥ
vadhūḥ
nadyā
vadhvā
nadībhyām
vadhūbhyām
nadībhīḥ
vadhūbhīḥ
nadyai
vadhvai
nadībhyaḥ
vadhūbhyaḥ
nadyāḥ
vadhvāḥ
nadyoḥ
vadhvoḥ
nadīnām
vadhūnām
nadyām
vadhvām
nadīṣu
vadhūṣu

74. 例外。lakṣmī(幸福):单数体格 lakṣmīḥ。

以 ṛ 收尾的语干

75. 以 tṛ 收尾的行动名词,阳性和中性,dātṛ(给予者):

单数双数复数
阳性中性阳性中性阳性中性
dātādātṛdātāraudātṛṇīdātāraḥdātṝṇi
dātāramdātṝn
dātrādātṛṇādātṛbhyāmdātṛbhīḥ
dātredātṛṇedātṛbhyaḥ
dātuḥdātṛṇaḥ
dātroḥdātṛṇoḥdātṝṇām
dātaridātṛṇidātṛṣu
dātar—, dātar

阴性词 dātrī(295.3),按 73 变格。

76. 以 ṛ 收尾的亲属名词,阳性和阴性,除体、业格外按 75 阳性变格,pitṛ(阳性,父亲),mātṛ(阴性,母亲):

单数双数复数
pitā
mātā
pitarau
mātarau
pitaraḥ
mātaraḥ
pitaram
mātaram
pitṝn
mātṝḥ

77. naptṛ(阳性,孙子)、bhartṛ(阳性,丈夫)、svasṛ(阴性,姐妹)按 75 阳性变格,复数业格按 76 变格。

78. nṛ(人)按 76 变格,复数属格 nṝṇām 或 nṛṇām;单数仅用体格 nā,其余各格用 nara 构成。

以复合元音收尾的语干

79. rai(财富),go(牛),nau(船):

单数双数复数
体呼rāḥ
gauḥ
nauḥ
rāyau
gāvau
nāvau
rāyaḥ
gāvaḥ
nāvaḥ
rāyam
gām
nāvam

gāḥ
rāyā
gavā
nāvā
rābhyām
gobhyām
naubhyām
rābhiḥ
gobhiḥ
naubhiḥ
rāye
gave
nāve
rābhyaḥ
gobhyaḥ
naubhyaḥ
rāyaḥ
goḥ
nāvaḥ
rāyoḥ
gavoḥ
nāvoḥ
rāyām
gavām
nāvām
rāyi
gavi
nāvi
rāsu
goṣu
nauṣu

以辅音收尾的名词

80. 阳、阴性单数体格语尾按 17 失落;尾音辅音在以元音起首的语尾前不变(43);在以辅音起首的语尾前按 182644 变化。

中性复数体、业、呼格在除鼻音以外的尾音辅音前插入同类鼻音,在咝音和 h 前插入 anusvāra,以 s 收尾的语干拉长前面的元音。

单语干名词

81. marut(阳性,风),vāc(阴性,词),sraj(阴性,花环),diś(阴性,地区),dviṣ(阳性,敌人):

单数
体呼marutvāksrakdikdviṭ
marutamvācamsrajamdiśamdviṣam
marutāvācāsrajādiśādviṣā
marutevācesrajediśedviṣe
从属marutaḥvācaḥsrajaḥdiśaḥdviṣaḥ
marutivācisrajidiśidviṣi
双数
体业呼marutauvācausrajaudiśaudviṣau
具为从marudbhyāmvāgbhyāmsragbhyāmdigbhyāmdviḍbhyām
属依marutoḥvācoḥsrajoḥdiśoḥdviṣoḥ
复数
体业呼marutaḥvācaḥsrajaḥdiśaḥdviṣaḥ
marudbhiḥvāgbhiḥsragbhiḥdigbhiḥdviḍbhiḥ
为从marudbhyaḥvāgbhyaḥsragbhyaḥdigbhyaḥdviḍbhyaḥ
marutāmvācāmsrajāmdiśāmdviṣām
marutsuvākṣusrakṣudikṣudviṭsu

82. ṛtvij(祭师)和 ruj(疾病)的尾音变为 k;——parivrāj(游方僧)和 rāj(王)的尾音变为 ṭ;——viś(吠舍)一般用复数,尾音变为 ṭ。

中性词 jagat(世界):单数体、业、呼格 jagat;双数 jagatī;复数 jaganti(80)。

83. 以 as,is(us)收尾的中性词,manas(精神),havis(祭品):

单数双数复数
体业呼manaḥ
haviḥ
manasī
haviṣī
manāṃsi
havīṃṣi
manasā
haviṣā
manobhyām
havirbhyām
manobhiḥ
havirbhiḥ
manase
haviṣe
manobhyaḥ
havirbhyaḥ
manasaḥ
haviṣaḥ
manasoḥ
haviṣoḥ
manasām
haviṣām
manasi
haviṣi
manaḥsu/ssu
haviḥṣu/ṣṣu

84. 以 as 收尾的阳、阴性词,单数体格 ās,sumanas(善意):单数体格 sumanāḥ,业格 sumanasam,呼格 sumanaḥ;双数体、业、呼格 sumanasau;复数 sumanasaḥ。

85. 以 is(us)收尾的阳、阴性词,udarcis(放光):单数体、呼格 udarciḥ,业格 udarciṣam;双数体、业、呼格 udarciṣau;复数 udarciṣaḥ。

86. 以 r 收尾的词,gir(阴性,话语):单数体、呼格 gīḥ,业格 giram;双数体、业、呼格 girau,具、为、从格 gīrbhyām,属、依格 giroḥ;复数体、业、呼格 giraḥ,具格 gīrbhiḥ,为、从格 gīrbhyaḥ,属格 girām,依格 gīrṣu(42, 53)。

多语干名词性词

87. 阳、阴性词的强语干是单、双数体、业、呼格和复数体、呼格;在其余各格,双语干词用弱语干,三语干词在以辅音起首的语尾前用中语干,在以元音起首的语尾前用最弱语干。

中性词的单数体、业、呼格用弱语干,三语干词用中语干;双数体、业、呼格用弱语干,三语干词用最弱语干;复数体、业、呼格都用强语干;其余同阳、阴性词。

一般情况下,双语干词以弱语干、三语干词以中语干列出。

88. 主动语态现在分词(267),强语干加 ant,弱语干加 at,sat(存在):

阳性单数双数复数
体呼sansantausantaḥ
santamsataḥ
satāsadbhyāmsadbhiḥ
satesadbhyaḥ
sataḥ
satoḥsatām
satisatsu

中性单数体、业、呼格 sat;双数 satī;复数 santi;其余同阳性。阴性词 satī(73)。

根据动词变位类别的不同(296),阴性词和中性双数体、业、呼格必须或者可以加 antī:bharat ⇒ bharantī,tudat ⇒ tudatī 或 tudantī。

89. 重复词根。除中性复数体、业、呼格外,用弱语干构成所有格,dadat(给):阳性单数体、呼格 dadat,业格 dadatam;双数体、业、呼格 dadatau;复数 dadataḥ。

中性单数体、业、呼格 dadat;双数 dadatī;复数 dadanti 或 dadati。

90. mahat(大),强语干 mahānt:阳性单数体格 mahān,业格 mahāntam,呼格 mahan;双数体、业、呼格 mahāntau;复数体、呼格 mahāntaḥ,业格 mahataḥ;其余同 88

中性单数体、业、呼格 mahat;双数 mahatī;复数 mahānti。阴性词 mahatī(73)。

91. 以 mat 和 vat 收尾的词,单数体格 mān 和 vān,dhīmat(聪明):阳性单数体格 dhīmān,业格 dhīmantam,呼格 dhīman;双数体、业、呼格 dhīmantau;复数体、呼格 dhīmantaḥ,业格 dhīmataḥ;其余同 88

中性单数体、业、呼格 dhīmat;双数 dhīmatī;复数 dhīmanti。阴性词 dhīmatī(73)。

bhavat 作为第二人称代词同上变化。

92. 以 an(元音后以 man 和 van)收尾的词,强语干 ān,中语干 a,最弱语干 n(单数依格为 n 或 an)。

  1. 阳、阴性词,rājan(阳性,王),rājān、rāja、rājñ(54):
单数双数复数
体, 呼rājā, rājanrājānaurājānaḥ
rājānamrājñaḥ
rājñārājabhyāmrājabhiḥ
rājñerājabhyaḥ
rājñaḥ
rājñoḥrājñām
rājñi, rājanirājasu

93.

  1. 中性词,nāman(名称):单数体、业格 nāma,呼格 nāma 或 nāman;双数体、业、呼格 nāmnī 或 nāmanī;复数 nāmāni;其余同 92

94. 辅音后以 man 和 van 收尾的词,强语干 ān,中语干 a,最弱语干 an。ātman(阳性,心灵),brahman(中性,梵):

单数双数复数
ātmā
brahma
ātmānau
brahmaṇī
ātmānaḥ
brahmāṇi
ātmānam

ātmanaḥ
ātmanā
brahmaṇā
ātmabhyām
brahmabhyām
ātmabhiḥ
brahmabhiḥ

95. maghavan(因陀罗)、yuvan(年轻)、śvan(狗)按 92 变格,最弱语干 maghon、yūn、śun。

96. 以 in 收尾的词,balin(有力),中语干 bali:

单数双数复数
阳性中性阳性中性阳性中性
balībalibalinaubalinībalinaḥbalīni
balinam
balinābalibhyāmbalibhiḥ
balinebalibhyaḥ
balinaḥ
balinoḥbalinām
balinibaliṣu

阳性单数呼格 balin,中性 bali 或 balin。阴性词 balinī(73)。

97. 以 īyas 收尾的比较级,强语干 īyāṃs,garīyas(较重):阳性单数体格 garīyān,业格 garīyāṃsam,呼格 garīyan;双数体、业、呼格 garīyāṃsau;复数体、呼格 garīyāṃsaḥ,业格 garīyasaḥ。

中性单数体、业、呼格 garīyaḥ;双数 garīyasī;复数 garīyāṃsi。阴性词 garīyasī(73)。

98. 以 vas 收尾的主动语态完成分词,强语干 vāṃs,中语干 vat,最弱语干 uṣ,vidvas(知道):

阳性单数双数复数
体, 呼vidvān, vidvanvidvāṃsauvidvāṃsaḥ
vidvāṃsamviduṣaḥ
viduṣāvidvadbhyāmvidvadbhiḥ
viduṣevidvadbhyaḥ
viduṣaḥ
viduṣoḥviduṣām
viduṣividvatsu

中性单数体、业、呼格 vidvat;双数 viduṣī;复数 vidvāṃsi。阴性词 viduṣī(73)。

99. 以 ac 收尾的形容词

  1. 双语干:prāc(东),强语干 prāñc;
  2. 三语干:pratyac(西),强语干 pratyañc,最弱语干 pratīc;—— tiryac(横),强语干 tiryañc,最弱语干 tiraśc;—— udac(北),强语干 udañc,最弱语干 udīc。
阳性单数双数复数
体, 呼prāṅ
pratyaṅ
prāñcau
pratyañcau
prāñcaḥ
pratyañcaḥ
prāñcam
pratyañcam
prācaḥ
pratīcaḥ
prācā
pratīcā
prāgbhyām
pratyagbhyām
prāgbhiḥ
pratyagbhiḥ
prāce
pratīce
prāgbhyaḥ
pratyagbhyaḥ
prācaḥ
pratīcaḥ
prācoḥ
pratīcoḥ
prācām
pratīcām
prāci
pratīci
prākṣu
pratyakṣu

中性单数体、业、呼格 prāk,pratyak;双数 prācī,pratīcī;复数 prāñci,pratyañci。阴性词 prācī,pratīcī(73)。

不规则语干

100. ahan(中性,一天)按 93 变格,中语干 ahas:单数体、业、呼格 ahar;双数 ahnī 或 ahanī;复数体、业、呼格 ahāni,具格 ahobhiḥ,依格 ahassu 或 ahaḥsu。

101. path(阳性,路),强语干 panthān,中语干 pathi,最弱语干 path:单数体、呼格 panthāḥ,业格 panthānam;双数体、业、呼格 panthānau;复数体、呼格 panthānaḥ,业格 pathaḥ。

102. ap(阴性,水)仅有复数:āpaḥ,apaḥ,adbhiḥ,adbhyaḥ,apām,apsu。

103. puṃs(阳性,人),强语干 pumāṃs,中语干 puṃ,最弱语干 puṃs:单数体格 pumān,业格 pumāṃsam,呼格 puman;复数体、呼格 pumāṃsaḥ,业格 puṃsaḥ(46)。

104. anaḍuh(阳性,牛),强语干 anaḍvāh,中语干 anaḍut,最弱语干 anaḍuh:单数体格 anaḍvān,业格 anaḍvāham,呼格 anaḍvan;复数体格 anaḍvāhaḥ,业格 anaḍuhaḥ。

105. div(阴性,天):单数 dyauḥ,divam,divā,dive,divaḥ,divi;双数 divau,dyubhyām,divoḥ;复数 divaḥ,dyubhiḥ,dyubhyaḥ,divām,dyuṣu。

106. pāda(阳性,脚)除强语干外,所有的格都可以用 pad 构成。

107. °han(复合词后词,杀)按 92 变格,强语干 han(单数体格 hā,中性复数体、业、呼格 hāni),最弱语干 ghn,brahmahan(杀婆罗门者):单数体格 brahmahā,业格 brahmahaṇam,具格 brahmaghnā;复数具格 brahmahabhiḥ。

比较级

108. 比较级加 tara(阴性 tarā),最高级加 tama(阴性 tamā),双语干词加在弱语干上,三语干词加在中语干上:puṇya ⇒ puṇyatara puṇyatama,dhīmat ⇒ dhīmattara dhīmattama,balin ⇒ balitara balitama,vidvas ⇒ vidvattara vidvattama。

109. 比较级加 īyas(阴性 īyasī),最高级加 iṣṭha(阴性 iṣṭhā),加在形容词词根后,词根的简单元音多变为二合元音(16);经常加在尾音为 u 和 r 的原级上:laghu ⇒ laghīyas laghiṣṭha,mṛdu ⇒ mradīyas mradiṣṭha,pṛthu ⇒ prathīyas prathiṣṭha,guru ⇒ garīyas gariṣṭha,dūra ⇒ davīyas daviṣṭha;—— priya ⇒ preyas preṣṭha,bhūri ⇒ bhūyas bhūyiṣṭha;——有时原级缺省:śreyas śreṣṭha,kanīyas kaniṣṭha,jyāyas jyeṣṭha。

110. 有时 tara 和 tama 可以加在以 īyas 和 iṣṭha 收尾的形容词上:garīyastara,śreṣṭhatara śreṣṭhatama。

代词

111. 人称代词。第一人称单数语干 mad,复数 asmad;第二人称单数语干 tvad,复数 yuṣmad:

单数双数复数
aham
tvam
āvām
yuvām
vayam
yūyam
mām
tvām
asmān
yuṣmān
mayā
tvayā
āvābhyām
yuvābhyām
asmābhiḥ
yuṣmābhiḥ
mahyam
tubhyam
asmabhyam
yuṣmabhyam
mat
tvat
asmat
yuṣmat
mama
tava
āvayoḥ
yuvayoḥ
asmākam
yuṣmākam
mayi
tvayi
asmāsu
yuṣmāsu

注.第一、第二人称单数业格 mā tvā,为、属格 me te;双数业、为、属格 nau vām;复数 naḥ vaḥ。这些形式均不能出现在句首。从格也可以是 mattaḥ tvattaḥ。

112. 性代词的语干。tad、yad、kim 的变格语干是 ta、ya、ka。

113. 性代词的语尾。以 tra 收尾的词也可以用作依格:tatra sthāne(于此地)。

114. 冠词和指示代词,语干 tad:

单数双数复数
阳性阴性阳性阴性阳性阴性
saḥsautetetāḥ
tamtāmtān
tenatayātābhyāmtaiḥtābhiḥ
tasmaitasyaitebhyaḥtābhyaḥ
tasmāttasyāḥ
tasyatayoḥteṣāmtāsām
tasmintasyāmteṣutāsu

中性单数体、业格 tat;双数 te;复数 tāni;其余同阳性。——语干 etad(此)按 tad 变格:阳性单数体格 eṣaḥ,阴性 eṣā,中性 etat。—— saḥ 和 eṣaḥ 在句内辅音前为 sa 和 eṣa。——语干 enad(他)也按 tad 变格,仅三数业格、单数具格和双数属、依格常见。

115. 关系代词 yad,疑问代词 kim,除单数体、业格外按 tad(114)变格:

单数阳性阴性中性
yaḥ
kaḥ

yat
kim
yam
kam
yām
kām

116. 按 yad(115)变格的有 katara(二者中的哪个)、katama(哪个)、itara 和 anya(另一)。

117. 按 yad(115)变格,中性单数体、业格以 m 收尾的有 eka(一)、ekatara(二者之一)、ubhaya(二者,阴性 yī)、viśva 和 sarva(所有)。

118.117 变格,阳、中性单数从格、依格和阳性复数体格也按名词变格的有 adhara(下面)、antara(里面)、apara(另一)、avara(后面,西)、uttara(上面,北)、dakṣiṇa(右边,南)、para(较晚,另一)、pūrva(较早,东)和 sva(自己)。

119. 语干 idam(此):

单数双数复数
阳性阴性阳性阴性阳性阴性
ayamiyamimauimeimeimāḥ
imamimāmimān
anenaanayāābhyāmebhiḥābhiḥ
asmaiasyaiebhyaḥābhyaḥ
asmātasyāḥ
asyaanayoḥeṣāmāsām
asminasyāmeṣuāsu

中性单数体、业格 idam;双数 ime;复数 imāni;其余同阳性。

120. 语干 adas(彼):

单数双数复数
阳性阴性阳性阴性阳性阴性
asauamūamīamūḥ
amumamūmamūn
amunāamuyāamūbhyāmamībhiḥamūbhiḥ
amuṣmaiamuṣyaiamībhyaḥamūbhyaḥ
amuṣmātamuṣyāḥ
amuṣyaamuyoḥamīṣāmamūṣām
amuṣminamuṣyāmamīṣuamūṣu

中性单数体、业格 adaḥ;双数 amū;复数 amūni;其余同阳性。

121. 疑问代词加 cana、cid、api 构成不定代词:kaḥ(谁)⇒ kaścana kaścit ko’pi(无论谁);kva(哪里)⇒ kvacana kvacit kvāpi(无论哪里)。

数词

122. 基数。1 eka,2 dvi,3 tri,4 catur,5 pañcan,6 ṣaṣ,7 saptan,8 aṣṭan,9 navan,10 daśan。

11 ekādaśan,12 dvādaśan,13 trayodaśan,14 caturdaśan,15 pañcadaśan,16 ṣoḍaśan,17 saptadaśan,18 aṣṭādaśan,19 navadaśan, ūnaviṃśati。

20 viṃśati,30 triṃśat,40 catvāriṃśat,50 pañcāśat,60 ṣaṣṭi,70 saptati,80 aśīti,90 navati。

100 śata,200 dve śate, dviśata,300 trīṇi śatāni, triśata。

1,000 sahasra,10,000 ayuta,100,000 lakṣa。

123. 1、6 和 20 等结合为 eka、ṣaṭ;4、5、7、9 和 20 等结合与 14 等同;2、3、8 和 20、30 结合为 dvā、trayas、aṣṭā,和 80 结合为 dvi、tri、aṣṭa,和 40~70、90 结合时兼用两者。

100 以上,个位和十位一般用 adhika 连接:105 pañcādhikaṃ śatam。

124. 1 eka 按 117 变格;2 dvi 用 dva 变格:阳性体、业、呼格 dvau,中、阴性 dve。3 tri,4 catur:

阳性中性阴性
体呼trayaḥ
catvāraḥ
trīṇi
catvāri
tisraḥ
catasraḥ
trīn
caturaḥ
tribhiḥ
caturbhiḥ
tisṛbhiḥ
catasṛbhiḥ
为从tribhyaḥ
caturbhyaḥ
tisṛbhyaḥ
catasṛbhyaḥ
trayāṇām
caturṇām
tisṛṇām
catasṛṇām
triṣu
caturṣu
tisṛṣu
catasṛṣu

125. 5 pañcan:体、业、呼格 pañca,具格 pañcabhiḥ,为、从格 pañcabhyaḥ,属格 pañcānām,依格 pañcasu。

7~10 同上变格;8 aṣṭan 也可变格为:体、业、呼格 aṣṭau,具格 aṣṭābhiḥ,为、从格 aṣṭābhyaḥ,依格 aṣṭāsu。

6 ṣaṣ:体、业、呼格 ṣaṭ,具格 ṣaḍbhiḥ,为、从格 ṣaḍbhyaḥ,属格 ṣaṇṇām,依格 ṣaṭsu。

126. 20~99 为阴性单数,100、1,000、10,000、100,000 为中性单数。

被数的名词可以用复数同一格作为同位语,或是用复数属格与数词并列,也可以与数词构成复合词:ṣaṣṭyāṃ varṣeṣu(在 60 年内);catvāri sahasrāṇi varṣāṇām(4000 年);varṣaśatam(100 年)。

127. 序数。1 prathama °mā,2 dvitīya,3 tṛtīya,4 caturtha °rthī, turīya °yā,5 pañcama °mī,6 ṣaṣṭha,7 saptama,8 aṣṭama,9 navama,10 daśama。

11 ekādaśa,12 dvādaśa。

20 viṃśatitama °mī, viṃśa °śī,30 triṃśattama, triṃśa,40 catvāriṃśattama, catvāriṃśa,50 pañcāśattama, pañcāśa,60 ṣaṣṭitama,61 ekaṣaṣṭitama, ekaṣaṣṭa,70 saptatitama,72 dvisaptatitama, dvisaptata,80 aśītitama,83 tryaśītitama, tryaśīta,90 navatitama,94 caturnavatitama, caturnavata。

100 śatatama °tamī,200 dviśatatama, dviśata,1,000 sahasratama。

128. 副词。sakṛt 一次,dviḥ 二次,triḥ 三次,catuḥ 四次,pañcakṛtvaḥ 五次,ṣaṭkṛtvaḥ 六次等等。

变位

129. 梵文的语态分为主动语态 Parasmaipadam、中间语态 Ātmanepadam 和被动语态,被动语态使用中间语态的语尾(239)。

130. 时态:现在时,未完成时,完成时,不定过去时,将来时,假定时。
注.虚词 sma 使现在时具有过去时的意义,一般表示习惯性的行为。

语气:陈述语气,祈愿语气,命令语气。现在时有三种语气,其余只有陈述语气,但祈求式(230)是不定过去时的祈愿语气。
注.命令语气第一人称在形式上是已消失的虚拟语气的残留。

131. 祈愿语气表示一种希望、要求、考虑、推测或者一种条件,表示所言的仅仅是一种可能性。

132. 人称语尾分为原始的(现在时陈述语气、简单将来时)和派生的(祈愿语气、未完成时、不定过去时、假定时),命令语气和完成时(195)多半有自己的语尾。

主动语态中间语态
单数双数复数单数双数复数
原始语尾
mivasmasevahemahe
sithasthaseethe(āthe)dhve
titasnti(anti)teete(āte)nte(ate)
派生语尾
m(am)vamaivahimahi
stamtathāsethām(āthām)dhvam
ttāmn(an)taetām(ātām)nta(ata)
命令语气
āniāvaāmaaiāvahaiāmahai
—(dhi/hi)tamtasvaethām(āthām)dhvam
tutāmntu(antu)tāmetām(ātām)ntām(atām)

注.括号中的语尾属于不带插入元音变位体系。

133. 祈愿语气主动语态单数第一人称语尾是 am(m),中间语态 a;中间语态双数第二人称 āthām,第三人称 ātām;主动语态复数第三人称 ur,中间语态 ran。

134. 前加元音 a 加在动词语干之前,初音元音三合:as153)⇒ 未完成时单数第一人称 āsam,i152)⇒ āyam,ukṣ ⇒ aukṣam。未完成时、不定过去时和假定时有前加元音。

135. 无前加元音的不定过去时和否定词 mā(不)组合,用于虚拟语气:mā gāḥ(勿去)。——在史诗中,未完成时前加元音的失落并不少见。

重复规则

136.

  1. 辅音重复的规则
    1. 送气音用相应的不送气音重复:chid ⇒ 完成时语干 cicchid(37),dhā ⇒ 现在时语干 dadhā,bhī ⇒ bibhī。
    2. 喉音用相应的颚音重复:kṛ ⇒ 完成时语干 cakṛ,gam ⇒ jagam,khan ⇒ cakhan;—— h 用 j 重复:hu ⇒ 现在时语干 juhu。
    3. 复辅音用初音辅音重复:tvar ⇒ 完成时语干 tatvar,kram ⇒ cakram,hrī ⇒ 现在时语干 jihrī。
    4. 例外。如果复辅音的初音辅音是咝音且第二个辅音是清音,则用第二个辅音重复:spṛś ⇒ 完成时语干 paspṛś,skand ⇒ caskand。
  2. 元音重复的规则,见下述。

现在时

137. 现在时(特殊时态)根据语干的构成分为九类、两大组,即带插入元音和不带插入元音的变位。1、4、6 类属于带插入元音,2、3、5、7、8、9 类属于不带插入元音。类的区别只限于现在时,和其余(一般)时态无关。
注.现在时类别的叙述依据印度古典语法。

带插入元音的变位

138. 所有带插入元音的类别的共同之处:

  1. 语干以插入元音 a 收尾,a 在以 m 和 v 起首的语尾前拉长,在中间语态语尾 e 前失落。
  2. 主动语态命令语气单数第二人称与语干相同。
  3. 祈愿语气加 ī(在元音前 īy,41),它和语干的 a 融合为 e(ey);用 133 中的语尾,主动语态单数第一人称 am。

139. 第一类。在元音二合的词根后加 a:ji ⇒ jaya(40),ruh ⇒ roha,hṛ ⇒ hara,gai ⇒ gāya(40);—— krīḍ ⇒ krīḍa,nind ⇒ ninda(15)。

140. 第六类。在词根后加 a:tud ⇒ tuda;——尾音 ṛ 变为 riy,ṝ 变为 ir:mṛ ⇒ mriya,kṝ ⇒ kira。

141. 第四类。在词根后加 ya:nah ⇒ nahya,div ⇒ dīvya(42),jṝ ⇒ jīrya(242d)。

142. 带插入元音语干的变位:bhū(1 成为),语干 bhava:

陈述语气
bhavāmibhavāvaḥbhavāmaḥbhavebhavāvahebhavāmahe
bhavasibhavathaḥbhavathabhavasebhavethebhavadhve
bhavatibhavataḥbhavantibhavatebhavetebhavante
祈愿语气
bhaveyambhavevabhavemabhaveyabhavevahibhavemahi
bhaveḥbhavetambhavetabhavethāḥbhaveyāthāmbhavedhvam
bhavetbhavetāmbhaveyuḥbhavetabhaveyātāmbhaveran
命令语气
bhavānibhavāvabhavāmabhavaibhavāvahaibhavāmahai
bhavabhavatambhavatabhavasvabhavethāmbhavadhvam
bhavatubhavatāmbhavantubhavatāmbhavetāmbhavantām
未完成时
abhavamabhavāvaabhavāmaabhaveabhavāvahiabhavāmahi
abhavaḥabhavatamabhavataabhavathāḥabhavethāmabhavadhvam
abhavatabhavatāmabhavanabhavataabhavetāmabhavanta

143. 现在时语干的不规则构成:

  1. gam ⇒ gaccha(1 走)
    yam ⇒ yaccha(1 控制)
    ⇒ ṛccha(1 走)
    iṣ ⇒ iccha(6 希望)
  2. cam ⇒ cāma(1 啜)
    guh ⇒ gūha(1 藏)
    kram ⇒ krāma, Ā. krama(1 迈)
  3. tam ⇒ tāmya(4 僵硬)
    bhram ⇒ bhrāmya(4 漫游)
    śam ⇒ śāmya(4 安静)
    śram ⇒ śrāmya(4 疲倦)
    mad ⇒ mādya(4 喜欢)
  4. jan ⇒ Ā. jāya(4 生)
  5. pracch ⇒ pṛccha(6 问)
    vyadh ⇒ vidhya(4 刺破)
    śo ⇒ śya(4 磨)
    so ⇒ sya(4 决心)
    注.习惯上用 śo 和 so 来代替 śā 和 sā。
  6. kṛt ⇒ kṛnta(6 切割)
    muc ⇒ muñca(6 放开)
    lip ⇒ limpa(6 涂抹)
    lup ⇒ lumpa(6 抢劫)
    vid ⇒ vinda(6 找到)
    sic ⇒ siñca(6 浇)
  7. daṃś ⇒ daśa(1 咬)
    bhraṃś ⇒ bhraśya(4 落)
    rañj ⇒ rajya(4 脸红)
  8. ghnā ⇒ jighna(1 嗅)
    ⇒ piṣa(1 喝)
    sthā ⇒ tiṣṭha(1 站)
    sad ⇒ sīda(1 坐)

144. dṛś(4 看)现在时语干 paśya(190)。

不带插入元音的变位

145. 一般规则

  1. 所有类别都有语干分级:强语干用于现在时和未完成时主动语态陈述语气单数、主动语态命令语气单数第三人称、命令语气所有的第一人称,共十三个形式;其余用弱语干。
  2. 132 括号中的语尾:āthe、āte、āthām、ātām 分别是中间语态双数第二、三人称语尾;ate、atām、ata 分别是中间语态复数第三人称语尾。
  3. 主动语态命令语气单数第二人称语尾,当语干尾音是辅音时 dhi,是元音时 hi(169174a184 例外)。
  4. 祈愿语气标志加在弱语干上,主动语态加 yā(尾音 ā 在复数第三人称语尾 ur 前失落),中间语态加 ī(在元音前 īy);用 133 中列出的语尾:
主动语态中间语态
yāmyāvayāmaīyaīvahiīmahi
yāḥyātamyātaīthāḥīyāthāmīdhvam
yātyātāmyuḥītaīyātāmīran

146. 语干辅音尾音的音变规则

  1. 主动语态未完成时单数第二、三人称语尾 s、t 按 17 失落,尾音按 18 变化:adveṭ 表示 adveṣ-sadveṣ-t150);abibhaḥ 表示 abibhar-sabibhar-t169)。
  2. 在以辅音起首的语尾前按 43444652 变化。
  3. 现在时语干的尾音齿音和 s 在语尾失落后(146.1),主动语态未完成时单数第三人称变为 t,第二人称变为 t 或 visargaśās(2)⇒ 单数第三人称 aśāt,第二人称 aśāt 或 aśāḥ;rudh(7)⇒ 单数第二人称 aruṇat 或 aruṇaḥ。

第二类

147. 现在时语干和词根相同,弱语干用简单元音,强语干用二合元音:dviṣ ⇒ 强语干 dveṣ,i ⇒ e,vid ⇒ ved。

148. 变位规则

  1. 被归为第二类的重复词根 cakās(发光)、jakṣ(吃)、jāgṛ(醒)、daridrā(穷)以及 śās159)的主动语态陈述语气、命令语气、未完成时复数第三人称的语尾分别是 ati、atu、ur:陈述语气复数第三人称 jāgrati,未完成时 ajāgaruḥ(167)。
  2. vid(知道)的主动语态未完成时复数第三人称语尾是 ur,dviṣ(恨)和以 ā 收尾的词根可以是 ur(ā 在 ur 前失落):aviduḥ; ⇒ ayān 或 ayuḥ。

149. 音变规则。在以元音起首的语尾前,弱语干中的尾音 u 和 ū 变为 uv,ṛ 变为 r。

150. dviṣ(2 恨),强语干 dveṣ,弱语干 dviṣ:

陈述语气
dveṣmidviṣvaḥdviṣmaḥdviṣedviṣvahedviṣmahe
dvekṣidviṣṭhaḥdviṣṭhadvikṣedviṣāthedviḍḍhve
dveṣṭidviṣṭaḥdviṣantidviṣṭedviṣātedviṣate
祈愿语气
dviṣyāmdviṣyāvadviṣyāmadviṣīyadviṣīvahidviṣīmahi
dviṣyāḥdviṣyātamdviṣyātadviṣīthāḥdviṣīyāthāmdviṣīdhvam
dviṣyātdviṣyātāmdviṣyuḥdviṣītadviṣīyātāmdviṣīran
命令语气
dveṣāṇidveṣāvadveṣāmadveṣaidveṣāvahaidveṣāmahai
dviḍḍhidviṣṭamdviṣṭadvikṣvadviṣāthāmdviḍḍhvam
dveṣṭudviṣṭāmdviṣantudviṣṭāmdviṣātāmdviṣatām
未完成时
adveṣamadviṣvaadviṣmaadviṣiadviṣvahiadviṣmahi
adveṭadviṣṭamadviṣṭaadviṣṭhāḥadviṣāthāmadviḍḍhvam
adveṭadviṣṭāmadviṣanadviṣṭaadviṣātāmadviṣata

151. duh(挤奶):主动语态 dohmi dhokṣi(18.III)dogdhi(51b),duhmaḥ dugdha duhanti;中间语态 duhe dhukṣe dugdhe,duhmahe dhugdhve duhate。

lih(舔):主动语态 lehmi lekṣi leḍhi(51a),lihmaḥ līḍha lihanti;中间语态 lihe likṣe līḍhe,lihmahe līḍhve lihate。

ās(坐)中间语态:āse āsse(52b)āste,āsmahe ādhve(44)āsate;未完成时单数第一人称 āsi。

152. i(走)主动语态:强语干 e,在以元音起首的语尾前弱语干 y:陈述语气 emi eṣi eti,ivaḥ ithaḥ itaḥ,imaḥ itha yanti;祈愿语气 iyām;命令语气 ayāni ihi etu,ayāva itam itām,ayāma ita yantu;未完成时 āyam aiḥ ait,aiva aitam aitām,aima aita āyan。

中间语态加前缀 adhi(学习),在以元音起首的语尾前弱语干 iy:陈述语气 adhīye adhīse adhīte,复数第三人称 adhīyate。

第二类的不规则变化

153. as(是),如果不是助动词(235),则只有主动语态,在无前加元音 a 的形式中,弱语干为 s;不规则的是陈述语气、命令语气单数第二人称和未完成时单数第二、三人称:

陈述语气
asmisvaḥsmaḥ
asisthaḥstha
astistaḥsanti
祈愿语气
syāmsyāvasyāma
syāḥsyātamsyāta
syātsyātāmsyuḥ
命令语气
asāniasāvaasāma
edhistamsta
astustāmsantu
未完成时
āsamāsvaāsma
āsīḥāstamāsta
āsītāstāmāsan

154. an(呼吸)、jakṣ(吃)、rud(哭)、śvas(呼吸)、svap(睡)在以除 y 以外的辅音起首的语尾前加 i,在主动语态未完成时单数第二、三人称语尾前加 ī 或 a:陈述语气 rodimi rodiṣi roditi,rudimaḥ ruditha rudanti;祈愿语气 rudyām;命令语气 rodāni rudihi roditu;未完成时 arodam arodīḥ/daḥ arodīt/dat。—— jakṣ 还可按 148a 构成复数第三人称。

155. brū(说),其强语干在以辅音起首的语尾前加 ī:主动语态陈述语气 bravīmi bravīṣi bravīti,brūmaḥ brūtha bruvanti;命令语气 bravāṇi brūhi bravītu;未完成时 abravam abravīḥ abravīt;中间语态陈述语气 bruve brūṣe brūte,复数第三人称 bruvate。

156. 以 u 收尾的词根,强语干在以辅音起首的语尾前 u 变为三合元音:stu,主动语态陈述语气 staumi stauṣi stauti;命令语气 stavāni stuhi stautu;未完成时 astavam astauḥ astaut,复数第三人称 astuvan。—— stu(赞美)和 ru(嚎叫)也可按 brū155)变位:主动语态陈述语气单数第三人称 stavīti。

157. śī(躺)中间语态,用二合元音形成语干,在陈述语气、命令语气、未完成时复数第三人称的语尾前加 r:陈述语气 śaye śeṣe śete,śemahe śedhve śerate;祈愿语气 śayīya;命令语气 śayai śeṣva śetām,复数第三人称 śeratām;未完成时 aśayi aśethāḥ aśeta,复数第三人称 aśerata。

158. han(杀),弱语干在 m、y、v 前 han,在以其它辅音起首的语尾前 ha,在以元音起首的语尾前是 ghn,主动语态命令语气单数第二人称 jahi:陈述语气 hanmi haṃsi(55b)hanti,hanvaḥ hathaḥ hataḥ,hanmaḥ hatha ghnanti;祈愿语气 hanyām;命令语气 hanāni jahi hantu,hanāma hata ghnantu;未完成时 ahanam ahan ahan,ahanma ahata aghnan。

159. śās(命令)主动语态,弱语干除命令语气单数第二人称外,在以辅音起首的语尾前 śiṣ,复数第三人称按 148a 变化:陈述语气 śāsmi śāssi śāsti,śiṣmaḥ śiṣṭha śāsati;祈愿语气 śiṣyām;命令语气 śāsāni śādhi śāstu,śāsāma śiṣṭa śāsatu;未完成时 aśāsam aśāt/śāḥ aśāt(146.3),aśiṣma aśiṣṭa aśāsuḥ。

160. ad(吃)主动语态,未完成时单数第二、三人称 ādaḥ ādat。

161. cakṣ(说)中间语态,kṣ 在齿音和 s 前按 ṣ 变化:陈述语气单数第二人称 cakṣe(52a),第三人称 caṣṭe。

162. mṛj(清洁)主动语态,强语干用三合元音:陈述语气单数 mārjmi mārkṣi mārṣṭi(49)。

163. vaś(愿意)主动语态,弱语干 uś:陈述语气复数第三人称 uśanti。

164. (生)中间语态,没有强语干:命令语气单数第一人称 suvai。

第三类

165. 词根重复,弱语干用简单元音,强语干用二合元音。

166. 重复规则。

  1. 辅音按 136 重复。
  2. 元音用词根元音的短元音,ṛ 用 i 重复:hu ⇒ 弱语干 juhu,强语干 juho;bhī ⇒ 弱语干 bibhī,强语干 bibhe;bhṛ ⇒ 弱语干 bibhṛ,强语干 bibhar。

167. 变位规则。主动语态复数第三人称语尾,陈述语气 ati,命令语气 atu,未完成时 ur(在 ur 前尾音元音二合)。

168. 音变规则。在以元音起首的语尾前,弱语干尾音 ī、u、ṛ 在单辅音后变为半元音,ī 在复辅音后变为 iy(41):hu ⇒ 主动语态陈述语气复数第三人称 juhvati,bhṛ ⇒ bibhrati,hrī ⇒ jihriyati。

169. hu(3 献祭),强语干 juho,弱语干 juhu:

陈述语气
juhomijuhuvaḥjuhumaḥjuhvejuhuvahejuhumahe
juhoṣijuhuthaḥjuhuthajuhuṣejuhvāthejuhudhve
juhotijuhutaḥjuhvatijuhutejuhvātejuhvate
祈愿语气
juhuyāmjuhuyāvajuhuyāmajuhvīyajuhvīvahijuhvīmahi
命令语气
juhavānijuhavāvajuhavāmajuhavaijuhavāvahaijuhavāmahai
juhudhijuhutamjuhutajuhuṣvajuhvāthāmjuhudhvam
juhotujuhutāmjuhvatujuhutāmjuhvātāmjuhvatām
未完成时
ajuhavamajuhuvaajuhumaajuhviajuhuvahiajuhumahi
ajuhoḥajuhutamajuhutaajuhuthāḥajuhvāthāmajuhudhvam
ajuhotajuhutāmajuhavuḥajuhutaajuhvātāmajuhvata

—— bhṛ(担负):陈述语气 bibharmi bibharṣi bibharti,bibhṛmaḥ bibhṛtha bibhrati;未完成时 abibharam abibhaḥ abibhaḥ,abibhṛma abibhṛta abibharuḥ。

第三类的不规则变化

170. (给)和 dhā(放),弱语干 dad 和 dadh;按 18.III,dadh 在 s、t、th 前变为 dhat,在 dh 前变为 dhad,主动语态命令语气单数第二人称 dehi 和 dhehi:主动语态陈述语气 dadhāmi dadhāsi dadhāti,dadhmaḥ dhattha dadhati;中间语态 dadhe dhatse dhatte,dadhmahe dhaddhve dadhate。

171. (量)中间语态,元音用 i 重复,弱语干在以辅音起首的语尾前 mimī,在元音前 mim:陈述语气 mime mimīṣe mimīte,复数第三人称 mimate;未完成时 amimi,复数第三人称 amimata。

172. (遗弃)主动语态,弱语干在以辅音起首的语尾前 jahi 或 jahī,在元音前和祈愿语气中 jah:陈述语气 jahāmi jahāsi jahāti,jahimaḥ/hīmaḥ jahitha/hītha jahati;祈愿语气 jahyām;命令语气 jahāni jahihi/hīhi/hāhi jahātu,jahāma jahīta jahatu;未完成时 ajahām,复数第三人称 ajahuḥ。

第五类

173. 弱语干在词根后加 nu,强语干加 no:su ⇒ 弱语干 sunu,强语干 suno;āp ⇒ āpnu,āpno。

174. 变位规则

  1. 以元音收尾的词根在以元音起首的语尾前 nu 变为 nv;u 在 ma 和 va 前可以失落;主动语态命令语气单数第二人称没有语尾,见 175
  2. 以辅音收尾的词根在以元音起首的语尾前 nu 变为 nuv;命令语气单数第二人称语尾 hi,见 176

175. su(5 挤出),强语干 suno,弱语干 sunu:

陈述语气
sunomisunuvaḥ/nvaḥsunumaḥ/nmaḥsunvesunuvahe/nvahesunumahe/nmahe
sunoṣisunuthaḥsunuthasunuṣesunvāthesunudhve
sunotisunutaḥsunvantisunutesunvātesunvate
祈愿语气
sunuyāmsunuyāvasunuyāmasunvīyasunvīvahisunvīmahi
命令语气
sunavānisunavāvasunavāmasunavaisunavāvahaisunavāmahai
sunusunutamsunutasunuṣvasunvāthāmsunudhvam
sunotusunutāmsunvantusunutāmsunvātāmsunvatām
未完成时
asunavamasunuva/nvaasunuma/nmaasunviasunuvahi/nvahiasunumahi/nmahi
asunoḥasunutamasunutaasunuthāḥasunvāthāmasunudhvam
asunotasunutāmasunvanasunutaasunvātāmasunvata

176. āp(5 得到),强语干 āpno,弱语干 āpnu:

āpnomiāpnuvaḥāpnumaḥāpnuveāpnuvaheāpnumahe
āpnoṣiāpnuthaḥāpnuthaāpnuṣeāpnuvātheāpnudhve
āpnotiāpnutaḥāpnuvantiāpnuteāpnuvāteāpnuvate

177. 不规则变化。śru(听):强语干 śrṛṇo,弱语干 śrṛṇu;按 175 变化。

第七类

178. 弱语干在尾音辅音前插入同类鼻音,在咝音和 h 前插入 anusvāra,强语干插入 na:bhid ⇒ 弱语干 bhind,强语干 bhinad;rudh ⇒ rundh,ruṇadh;yuj ⇒ yuñj,yunaj;piṣ ⇒ piṃṣ,pinaṣ。特别应注意 146.3
注.若词根的尾辅音前有鼻音,则弱语干与词根同:hiṃs ⇒ 弱语干同,强语干 hinas(46)。

179. bhid(7 裂开),强语干 bhinad,弱语干 bhind:

陈述语气
bhinadmibhindvaḥbhindmaḥbhindebhindvahebhindmahe
bhinatsibhintthaḥbhintthabhintsebhindāthebhinddhve
bhinattibhinttaḥbhindantibhinttebhindātebhindate
祈愿语气
bhindyāmbhindyāvabhindyāmabhindīyabhindīvahibhindīmahi
命令语气
bhinadānibhinadāvabhinadāmabhinadaibhinadāvahaibhinadāmahai
bhinddhibhinttambhinttabhintsvabhindāthāmbhinddhvam
bhinattubhinttāmbhindantubhinttāmbhindātāmbhindatām
未完成时
abhinadamabhindvaabhindmaabhindiabhindvahiabhindmahi
abhinat/naḥabhinttamabhinttaabhintthāḥabhindāthāmabhinddhvam
abhinatabhinttāmabhindanabhinttaabhindātāmabhindata

180. yuj(套车):陈述语气 yunajmi yunakṣi yunakti,yuñjmaḥ yuṅktha yuñjanti;未完成时 ayunajam ayunak ayunak,ayuñjva。

piṣ(磨碎):陈述语气 pinaṣmi pinakṣi pinaṣṭi,piṃṣmaḥ piṃṣṭha piṃṣanti;未完成时 apinaṣam apinaṭ apinaṭ,apiṃṣva。

hiṃs(伤害):陈述语气 hinasmi hinassi hinasti,hiṃsmaḥ hiṃstha hiṃsanti;命令语气单数第二人称 hindhi;未完成时 ahinasam ahinat/naḥ ahinat,ahiṃsva。

第八类

181. 弱语干加 u,强语干加 o:tan ⇒ 弱语干 tanu,强语干 tano;按 175 变化。

182. 不规则变化。kṛ(做),强语干 karo,弱语干 kuru(在以 m、y、v 起首的语尾前 kur):

陈述语气
karomikurvaḥkurmaḥkurvekurvahekurmahe
karoṣikuruthaḥkuruthakuruṣekurvāthekurudhve
karotikurutaḥkurvantikurutekurvātekurvate
祈愿语气
kuryāmkuryāvakuryāmakurvīyakurvīvahikurvīmahi
命令语气
karavāṇikaravāvakaravāmakaravaikaravāvahaikaravāmahai
kurukurutamkurutakuruṣvakurvāthāmkurudhvam
karotukurutāmkurvantukurutāmkurvātāmkurvatām
未完成时
akaravamakurvaakurmaakurviakurvahiakurmahi
akaroḥakurutamakurutaakuruthāḥakurvāthāmakurudhvam
akarotakurutāmakurvanakurutaakurvātāmakurvata

第九类

183. 弱语干加 nī,在以元音起首的语尾前 n,强语干加 nā: ⇒ 弱语干 aśnī,强语干 aśnā;krī ⇒ krīṇī,krīṇā。

184. 以辅音收尾的词根,主动语态命令语气单数第二人称语尾 āna:aśāna;—— krīṇīhi。

185. (9 吃),强语干 aśnā,弱语干 aśnī:

陈述语气
aśnāmiaśnīvaḥaśnīmaḥaśneaśnīvaheaśnīmahe
aśnāsiaśnīthaḥaśnīthaaśnīṣeaśnātheaśnīdhve
aśnātiaśnītaḥaśnantiaśnīteaśnāteaśnate
祈愿语气
aśnīyāmaśnīyāvaaśnīyāmaaśnīyaaśnīvahiaśnīmahi
命令语气
aśnāniaśnāvaaśnāmaaśnaiaśnāvahaiaśnāmahai
aśānaaśnītamaśnītaaśnīṣvaaśnāthāmaśnīdhvam
aśnātuaśnītāmaśnantuaśnītāmaśnātāmaśnatām
未完成时
āśnāmāśnīvaāśnīmaāśniāśnīvahiāśnīmahi
āśnāḥāśnītamāśnītaāśnīthāḥāśnāthāmāśnīdhvam
āśnātāśnītāmāśnanāśnītaāśnātāmāśnata

186. 语干构成的特殊规则

  1. 词根尾音 ū 变为短元音: ⇒ 主动语态陈述语气单数第一人称 lunāmi。
  2. 词根 grah(拿)⇒ gṛhṇāmi(189a)。
  3. 倒数第二位的鼻音失落:bandh ⇒ badhnāmi(189b);—— jñā(认识)⇒ jānāmi。

一般时态

187. 联系元音。在一般时态以及动名词的构成中,以除 y 以外的辅音起首的语尾,或者直接加在词根后,或者附加联系元音 i(印度语法中称为 iṭ),没有联系元音的词根称为 aniṭ 词根,有联系元音的词根称为 seṭsa-iṭ)词根。
注 1.aniṭ 词根和 seṭ 词根的区分规则经常被打破,总的来说,aniṭ 词根是以除 ū 和 ṝ 以外的元音收尾的词根,许多以颚音、d、dh、n、唇音和 h 收尾的词根。
注 2.grah(拿)的联系元音是 ī(196247248 例外)。

188. 在一般时态中,词根的尾音复合元音按 ā 变化。

189. 许多词根有一种特殊的弱等级:

  1. 初音或中音的 ya、va、ra 变为 i、u、ṛ(saṃprasāraṇa):yaj ⇒ ij,vyadh ⇒ vidh,vac ⇒ uc,svap ⇒ sup,grah ⇒ gṛh;—— hve(喊)⇒ hū。
  2. 倒数第二位的鼻音失落:bandh ⇒ badh。

190. 许多词根仅用于部分时态:dṛś144;—— han(杀)有时用 vadh;—— i(走)用 构成不定过去时;—— as(是)只构成现在时和完成时,在其它形式中用 bhū;—— pracch(问)用 praśpṛś 构成部分形式。

完成时

191. 完成时或者用重复方式构成,或者用迂回方式构成。动词只要不属于派生语干(250),则一般用重复方式构成。

192. 重复规则。

  1. 初音辅音按 136 重复,元音用短的简单元音重复(14),ṛ、ṝ、ḷ 和尾音复合元音(188)用 a 重复: ⇒ dadā,jīv ⇒ jijīv,sev ⇒ siṣev,kṛ ⇒ cakṛ,kṝ ⇒ cakar,vṛdh ⇒ vavṛdh,gai ⇒ jagā。

193.

  1. 以元音起首的词根。
  1. 单辅音前的初音 a 变为 ā,初音 ā 不变:ad ⇒ ād,as ⇒ ās,āp ⇒ āp。
  2. 复辅音前的初音 a 及初音 ṛ 用 ān 重复:arc ⇒ ānarc,ṛdh ⇒ ānṛdh;—— (走)⇒ ār。
  3. 单辅音前的初音 i 和 u,在弱语干中变为 ī 和 ū,在强语干中用 iy 和 uv 重复:iṣ ⇒ 弱语干 īṣ,强语干 iyeṣ;uṣ ⇒ ūṣ,uvoṣ;—— i(走)⇒ ī,iye。

194. ya 和 va 按 saṃprasāraṇa 变为 i 和 u 后,用 i 和 u 重复:

  1. ya 和 va 是初音,弱语干按 193c 变化:yaj ⇒ 弱语干 īj,强语干 iyaj;vac ⇒ ūc,uvac;—— yam(控制)⇒ 强语干 yayam。
  2. ya 和 va 是中音:vyadh ⇒ 弱语干 vividh,强语干 vivyadh;svap ⇒ suṣup,suṣvap。

195. 完成时的人称语尾:

主动语态中间语态
avamaevahemahe
thaathuraseāthedhve
aaturureātere

注.如果语干尾音是 u 或 ṛ,则中间语态复数第二人称 dhve 变为 ḍhve;在联系元音 i 后和在 227 中提及的情况下也可以这样变。

196. 联系元音。中间语态复数第三人称永远有联系元音 i,大多数词根在其它以辅音起首的语尾前有联系元音。

197. 196 的例外:

  1. 下列 8 个词根没有联系元音(中间语态复数第三人称除外):dru(跑)、śru(听)、stu(赞美)、sru(流)、kṛ(做)、bhṛ(担负)、vṛ(选)、sṛ(走)。
  2. (走)外,以 ṛ 收尾的词根主动语态单数第二人称没有联系元音。
  3. 以除 ṛ 以外的元音收尾的 aniṭ 词根(187)和中音是 a 的 aniṭ 词根,主动语态单数第二人称可以有联系元音。

198. 语干等级。主动语态单数用部分再分级的强语干,其余形式用弱语干。

199. 单一完成时语干。以辅音起首和收尾、且是诗节长音节的词根,语干在所有形式中不变:bandh ⇒ 完成时语干 babandh;pracch ⇒ papracch;jīv ⇒ jijīv;——按 193a 构成的语干也没有等级。

等级完成时语干

200. 中音是 a 并以单辅音收尾的词根的强语干:主动语态单数第一人称可以变为三合元音,第二人称不变,第三人称变为三合元音:kram ⇒ 第一人称 cakrāma 或 cakrama,第二人称 cakramitha,第三人称 cakrāma;vac ⇒ 第一人称 uvāca 或 uvaca,第二人称 uvaktha 或 uvacitha(197c),第三人称 uvāca。

201. 中音是 a 并以单辅音收尾的词根的弱语干:

  1. 初音为复辅音或者在重复中有替代音的词根(在 b 中提及的除外),弱语干不变:tvar ⇒ 弱语干 tatvar;kram ⇒ cakram;has ⇒ jahas。
  2. 下列词根的词根元音失落:gam(走)⇒ 弱语干 jagm;jan(生)⇒ jajñ;han(杀)⇒ jaghn;khan(掘)⇒ cakhn;ghas(吃)⇒ jakṣ。—— Saṃprasāraṇa194):vac ⇒ 弱语干 ūc;vad ⇒ ūd;vah ⇒ ūh;yaj ⇒ īj;vyadh ⇒ vividh;svap ⇒ suṣup;grah ⇒ jagṛh。
  3. 初音为单辅音且在重复中无替代音的词根,弱语干不发生重复,中音 a 变为 e:pat ⇒ 弱语干 pet;man ⇒ men;yam ⇒ yem。
    注.如果主动语态单数第二人称用 c 构成弱语干,则有联系元音(197c)。

202. gam(走,201b):

jagama/gāmajagmivajagmimajagmejagmivahejagmimahe
jagantha/gamithajagmathuḥjagmajagmiṣejagmāthejagmidhve
jagāmajagmatuḥjagmuḥjagmejagmātejagmire

pac(煮,201c):

papaca/pācapecivapecimapecepecivahepecimahe
papaktha/pecithapecathuḥpecapeciṣepecāthepecidhve
papācapecatuḥpecuḥpecepecātepecire

203. 例外。bhaj(分)必须按 201ctras(发抖)、bhram(漫游)、rāj(发光)可以按 201c 变化。

204. 倒数第二音是 i、u、ṛ 的词根,强语干变为二合元音:bhid ⇒ 主动语态单数第一人称 bibheda,复数 bibhidima;puṣ ⇒ pupoṣa,pupuṣima;dṛś ⇒ dadarśa,dadṛśima;iṣ ⇒ iyeṣa,īṣima(193c)。tud(打):

tutodatutudivatutudimatutudetutudivahetutudimahe
tutodithatutudathuḥtutudatutudiṣetutudāthetutudidhve
tutodatutudatuḥtutuduḥtutudetutudātetutudire

205. 以 i、ī、u、ū、ṛ、ṝ 收尾的词根:

  1. 强语干。主动语态单数第一人称变为二合或三合元音,第二人称二合,第三人称三合: ⇒ 第一人称 ninaya 或 nināya,第二人称 ninetha 或 ninayitha,第三人称 nināya。
  2. 弱语干。初音为复辅音、且以 ṛ 收尾的词根,以及大部分以 ṝ 收尾的词根的弱语干变为二合元音,其余词根用简单元音;——在以元音起首的语尾和联系元音前,i 和 ī 在单辅音后变为 y,在复辅音后变为 iy;u 和 ū 变为 uv;ṛ 在单辅音后变为 r:
复数第一人称第三人称
cicicyimacicyuḥ
śriśiśriyimaśiśriyuḥ
ninyimaninyuḥ
krīcikriyimacikriyuḥ
hujuhuvimajuhuvuḥ
śruśuśrumaśuśruvuḥ
dhūdudhuvimadudhuvuḥ
mṛmamrimamamruḥ
smṛsasmarimasasmaruḥ
kṝcakarimacakaruḥ

—— i(走)⇒ īyima,īyuḥ。—— kṛ(做):

cakara/kāracakṛvacakṛmacakrecakṛvahecakṛmahe
cakarthacakrathuḥcakracakṛṣecakrāthecakṛḍhve
cakāracakratuḥcakruḥcakrecakrātecakrire

206. 以 ā 和复合元音收尾的词根(188),主动语态单数第一、三人称语尾 au,第二人称可以用弱语干构成;弱语干中 ā 失落,在以辅音起首的语尾前有联系元音。(给):

dadaudadivadadimadadedadivahedadimahe
dadātha/dithadadathuḥdadadadiṣedadāthedadidhve
dadaudadatuḥdaduḥdadedadātedadire

207. 例外。hve189a)用 hū 构成完成时:主动语态单数第三人称 juhāva,中间语态 juhuve。

不规则完成时

208. ji(胜利)⇒ 完成时语干 jigi;—— hi(投)⇒ jighi;—— han(杀)⇒ jaghan 或 jaghn(201b);—— ci(堆积)⇒ cici 或 ciki。

209. bhū(成为),完成时语干 babhū,在元音前 babhūv:

babhūva°viva°vima°ve°vivahe°vimahe
°vitha°vathuḥ°va°viṣe°vāthe°vidhve/ḍhve
°va°vatuḥ°vuḥ°ve°vāte°vire

210. vid(知道)不发生重复,按完成时变位,有现在时的含义:veda vettha veda,vidva vidathuḥ vidatuḥ,vidma vida viduḥ。

211. ah(说)主动语态,用作现在时和完成时,变化形式不完全:单数第二人称 āttha,第三人称 āha;双数第二人称 āhathuḥ,第三人称 āhatuḥ;复数第三人称 āhuḥ。

迂回完成时

212. 派生语干(第十类动词和致使动词、愿望动词、名动词)、以除 a 和 ā 以外的诗节长元音起首的词根和 ās(坐)用迂回方式构成完成时;—— vid(知道)、bhṛ(担负)等也可以用迂回方式构成。

213. 构成法。在派生语干和其它动词的词根(部分词根元音二合)后加语尾 ām,再和助动词 asbhūkṛ 的重复完成时组合;其中 asbhū 只用于主动语态,不论动词是主动语态还是中间语态;kṛ 则根据动词语态变为主动语态或是中间语态:cint(10)⇒ cintayāmāsa;tuṣ 的致使动词 ⇒ toṣayāmāsa;名动词 kathay ⇒ kathayāṃbabhūva;īkṣ 中间语态 ⇒ īkṣāṃcakre;—— bhṛ(担负)⇒ bibharāṃcakāra。

不定过去时

214. 不定过去时共七种形式,分为两组:简单不定过去时和咝音不定过去时,所有形式都有前加元音,都用派生的语尾。关于属于不定过去时的否定命令式,见 135

215. 在古典梵文中,不定过去时和未完成时、完成时没有区别,都用来表示过去。

简单不定过去时

216. 第一种形式,词根不定过去时,用于以 ā 和复合元音收尾的词根(188)和 bhū。语干是前加元音后的词根,只有主动语态;复数第三人称语尾 ur(在 ur 前 ā 失落);bhū 在以元音起首的语尾前变为 bhūv,复数第三人称语尾 an。(给):

adāmadāvaadāma
adāḥadātamadāta
adātadātāmaduḥ

bhū(成为):

abhūvamabhūvaabhūma
abhūḥabhūtamabhūta
abhūtabhūtāmabhūvan

以 ā 和复合元音收尾的词根的中间语态按第四种形式构成。

217. 第二种形式,带插入元音的不定过去时。在前加元音后的词根后加 a,词根尾音 ṛ ṝ 二合,中间语态少见:śak ⇒ 主动语态单数第一人称 aśakam;sṛ ⇒ asaram。

218. 这种形式用于许多第四类动词和第一、六类的不规则动词:krudh(4)⇒ akrudham;lip143f)⇒ alipam;gam143a)⇒ agamam;sad143h)⇒ asadam。——特别应注意:śās159)⇒ aśiṣam;khyā(说)⇒ akhyam;hve(喊)⇒ ahvam;dṛś(看)⇒ adarśam。

219. 第三种形式,重复的带插入元音的不定过去时,用于少数单音节词。尾音 i u 变为 iy uv:dru ⇒ adudruvam;——词根中音 a 失落:pat ⇒ apaptam;vac ⇒ avocam;naś ⇒ aneśam。

220. 这种形式首先用于派生语干(第十类动词和致使动词)。词根元音 u 大多用 u 或 ū 重复,其余用 i 或 ī 重复,重复音节和词根音节的长短不同。下列动词的致使动词 jan ⇒ ajījanam;pṝ ⇒ apīparam;budh ⇒ abūbudham;bhram ⇒ abibhramam;——词根的长元音经常变短:jīv ⇒ ajījivam;——以 ā 收尾的词根在不定过去时中加 p(255):sthā ⇒ atiṣṭhipam。

咝音不定过去时

221. 第四种形式,不带插入元音的 s-不定过去时。在前加元音后的词根后加 s,这是 aniṭ 词根常用的不定过去时。

222. 词根元音的处理

  1. 主动语态。词根元音三合: ⇒ anaiṣ;śru ⇒ aśrauṣ;kṛ ⇒ akārṣ;tud ⇒ atauts;bhaj ⇒ abhākṣ;dṛś ⇒ adrākṣ。
  2. 中间语态。词根尾音 i、ī、u、ū 二合,尾音 ṛ 和中音不变:aneṣ;akṛṣ;atuts;abhakṣ;adṛkṣ。
  3. 以 ā 和复合元音收尾的词根按此形式构成中间语态时,ā 变为 i: ⇒ adiṣ。

223. 变位规则

  1. 主动语态复数第三人称语尾 ur,中间语态 ata。
  2. 主动语态单数第二、三人称语尾 īs、īt。
  3. 不定过去时的 s
    1. 在短元音和除鼻音与 r 以外的辅音后,在以 t 和 th 起首的语尾前失落:tud ⇒ 主动语态复数第二人称 atautta,中间语态单数第三人称 atutta;kṛ ⇒ 主动语态复数第二人称 akārṣṭa,中间语态单数第三人称 akṛta; ⇒ 中间语态单数第二人称 adithāḥ;man ⇒ 中间语态单数第三人称 amaṃsta。
    2. 在中间语态复数第二人称语尾 dhvam 前失落,dhvam 在除 a 和 ā 以外的元音后变为 ḍhvam: ⇒ aneḍhvam;bhaj ⇒ abhagdhvam。

224. (引导):

anaiṣamanaiṣvaanaiṣmaaneṣianeṣvahianeṣmahi
anaiṣīḥanaiṣṭamanaiṣṭaaneṣṭhāḥaneṣāthāmaneḍhvam
anaiṣītanaiṣṭāmanaiṣuḥaneṣṭaaneṣātāmaneṣata

kṛ(做):

akārṣamakārṣvaakārṣmaakṛṣiakṛṣvahiakṛṣmahi
akārṣīḥakārṣṭamakārṣṭaakṛṭhāḥakṛṣāthāmakṛḍhvam
akārṣītakārṣṭāmakārṣuḥakṛṭaakṛṣātāmakṛṣata

tud(打):

atautsamatautsvaatautsmaatutsiatutsvahiatutsmahi
atautsīḥatauttamatauttaatutthāḥatutsāthāmatuddhvam
atautsītatauttāmatautsuḥatuttaatutsātāmatutsata

225. 第五种形式,不带插入元音的 iṣ-不定过去时。在前加元音后的词根后加 iṣ,这是 seṭ 词根常用的不定过去时。

226. 词根元音的处理

  1. 以元音收尾的词根,在主动语态中变为三合元音,在中间语态中变为二合元音: ⇒ 主动语态单数第一人称 alāviṣam,中间语态 alaviṣi。
  2. 除 a 以外的词根元音在单辅音前,在主动语态和中间语态中都变为二合元音:budh ⇒ 主动语态单数第一人称 abodhiṣam;ruc ⇒ 中间语态单数第一人称 arociṣi。
  3. 词根中音 a 在单辅音前,在一些主动语态中变为三合元音:vad ⇒ 主动语态单数第一人称 avādiṣam;——一些可以变为三合元音:paṭh ⇒ apāṭhiṣam 或 apaṭhiṣam;——以 m 和 h 收尾的词根和其它一些词根不变:kram ⇒ akramiṣam;grah ⇒ agrahīṣam。

227. 变位规则。主动语态单数第二、三人称语尾 īs、īt;中间语态复数第二人称语尾 idhvam,如果词根以半元音或 h 收尾,可以用 iḍhvam。(割):

alāviṣamalāviṣvaalāviṣmaalaviṣialaviṣvahialaviṣmahi
alāvīḥalāviṣṭamalāviṣṭaalaviṣṭhāḥalaviṣāthāmalavidhvam
alāvītalāviṣṭāmalāviṣuḥalaviṣṭaalaviṣātāmalaviṣata

228. 第六种形式,siṣ-不定过去时。在以 ā 和复合元音收尾的词根(188)和以 am 收尾的词根后加 siṣ,只有主动语态;变化同 227 ⇒ ayāsiṣam ayāsīḥ ayāsīt,ayāsiṣva ayāsiṣṭam ayāsiṣṭām,ayāsiṣma ayāsiṣṭa ayāsiṣuḥ;ram ⇒ araṃsiṣam。

229. 第七种形式,sa-不定过去时,用于以 ś、ṣ、h 收尾且元音不是 a 和 ā 的词根。词根尾音与 sa 融合为 kṣa(52a);中间语态双数第二、三人称用不带插入元音的语尾。diś(指示):

adikṣamadikṣāvaadikṣāmaadikṣiadikṣāvahiadikṣāmahi
adikṣaḥadikṣatamadikṣataadikṣathāḥadikṣāthāmadikṣadhvam
adikṣatadikṣatāmadikṣanadikṣataadikṣātāmadikṣanta

祈求式

230. 每个词根都可以构成祈求式,表示一种更加强烈的愿望;部分变化不规则。

231. 主动语态的祈求式。祈求式标志 yās;词根以最弱形式出现(189),尾音元音变化同被动语态(242b,c,d),尾音 ā 大多变为 e;按不带插入元音变位;stu ⇒ stūyāsam; ⇒ deyāsam;—— (保护)⇒ pāyāsam。

232. 中间语态的祈求式少见。祈求式标志 sī(ṣī);词根元音一般按第四、五种不定过去时的中间语态变化;在以 t 和 th 起首的语尾前加咝音;seṭ 词根有联系元音。bhū(成为):

bhūyāsam°sva°smabhaviṣīya°vahi°mahi
bhūyāḥ°stam°stabhaviṣīṣṭhāḥ°yāsthām°ḍhvam/dhvam
bhūyāt°stām°suḥbhaviṣīṣṭa°yāstām°ran

将来时

233. 简单将来时。在二合元音化的词根后加 sya,seṭ 词根加 iṣya: ⇒ dāsyāmi dāsye;gai ⇒ gāsyāmi; ⇒ neṣyāmi;bhū ⇒ bhaviṣyāmi;kṛ ⇒ kariṣyāmi;han ⇒ haniṣyāmi;kṣam ⇒ kṣaṃsyāmi;bhid ⇒ bhetsyāmi;budh ⇒ bhotsye;vac ⇒ vakṣyāmi;viś ⇒ vekṣyāmi;grah ⇒ grahīṣyāmi;dṛś ⇒ drakṣyāmi;——第十类动词和致使动词在 ay 后加 iṣya:tuṣ 的致使动词 ⇒ toṣayiṣyāmi。

234. 迂回将来时。在二合元音化的词根后加 tā(即以 tṛ 收尾的行动名词的单数体格),seṭ 词根加 itā;第一人称和第二人称在 tā 后加助动词 as;第三人称按以 tṛ 收尾的阳性名词变化。kṛ ⇒ kartāsmi kartāsi kartā,kartāsvaḥ kartāsthaḥ kartārau,kartāsmaḥ kartāstha kartāraḥ;bhū ⇒ bhavitāsmi;grah ⇒ grahītāsmi;dṛś ⇒ draṣṭāsmi。

235. 迂回将来时的中间语态少见。kartāhe kartāse kartā,kartāsvahe kartāsāthe kartārau,kartāsmahe kartādhve kartāraḥ。

236. 简单将来时表示较近的将来,也表示希望、要求;迂回将来时表示较远的将来。

假定时

237. 假定时语干是前加元音后的将来时语干,用派生语尾: ⇒ 主动语态单数第一人称 adāsyam,中间语态 adāsye。

238. 在非真实条件句中,除祈愿语气外,也使用假定时。

被动语态

现在时

239. 词根后加 ya,按带插入元音的中间语态变位:tud ⇒ tudyate;dviṣ ⇒ dviṣyate;han ⇒ hanyate。

240. 使用 189 中的弱等级:bandh ⇒ badhyate;Saṃprasāraṇavac ⇒ ucyate;grah ⇒ gṛhyate;hve ⇒ hūyate。

241. khan(掘)和 tan(延长)的被动语态可以是 khanyate 和 tanyate 或 khāyate 和 tāyate。

242. 尾音元音

  1. ā 和复合元音大多变为 ī: ⇒ dīyate; ⇒ pīyate;gai ⇒ gīyate;—— jñā(认识)⇒ jñāyate;(保护)⇒ pāyate。
  2. i 和 u 拉长:ji ⇒ jīyate;śru ⇒ śrūyate。
  3. ṛ 变为 ri,在复辅音后变为 ar:kṛ ⇒ kriyate;smṛ ⇒ smaryate。
  4. ṝ 变为 īr,在唇音后变为 ūr:kṝ ⇒ kīryate;pṝ ⇒ pūryate。

243. 第十类动词和致使动词的 ay 失落:cur(10)⇒ coryate;kṛ 的致使动词 ⇒ kāryate。

一般时态

244. 一般时态的被动语态用中间语态表示,例外的如下。

245. 不定过去时的被动语态。单数第三人称,在前加元音后的词根后加 i;尾音元音和单辅音前的中音 a 三合,中音 i、u、ṛ 二合;以 ā 收尾的词根在 i 前加 y: ⇒ anāyi; ⇒ alāvi;kṛ ⇒ akāri;pac ⇒ apāci;diś ⇒ adeśi;budh ⇒ abodhi;dṛś ⇒ adarśi; ⇒ adāyi;——第十类动词和致使动词的 ay 失落:cur(10)⇒ acori。

246. 例外。jan(生)⇒ ajani;dam(驯服)⇒ adami;labh(得到)⇒ alābhi 或 alambhi;han(杀)⇒ aghāni 或 avadhi(190)。

247. 以元音收尾的词根以及 grah(拿)、dṛś(看)、han(杀)可以在单数第三人称(245)后加第五种不定过去时的中间语态语尾(225),构成不定过去时被动语态(单数第三人称除外):单数第一人称 anāyiṣi;akāriṣi;agrāhiṣi;adarśiṣi;aghāniṣi。

248. 247 中的词根也可按类似的方式用不定过去时被动语态单数第三人称构成一个特殊的将来时及假定时的被动语态:将来时单数第一人称 nāyiṣye,grāhiṣye;假定时 anāyiṣye。

249. 在迂回完成时(213)的被动语态中,kṛasbhū 总是用中间语态。

派生语干的变位

250. 除少数例外,派生语干在整个变位中保持不变。

第十类动词和致使动词

251. 词根后加 ay(现在时 aya);词根尾音 i、ī、u、ū、ṛ、ṝ 和单辅音前的 a 三合,单辅音前的 i、u、ṛ 二合;现在时按带插入元音变位。

252.

  1. 第十类动词按此构成现在时,意义不变:cur ⇒ 语干 coraya;pūj ⇒ pūjaya(15)。

253.

  1. 每个动词除原有的现在时语干外,还可按此构成致使动词,从而具有使动意义:bhū ⇒ 致使动词现在时语干 bhāvaya;kṛ ⇒ kāraya; ⇒ nāyaya;pat ⇒ pātaya;budh ⇒ bodhaya;rañj ⇒ rañjaya。

致使动词的特殊规则

254. 词根中的 a 一般不变:gam ⇒ gamaya;jan ⇒ janaya;tvar ⇒ tvaraya;prath ⇒ prathaya;ghat ⇒ ghataya —— ud-ghātaya。

255. 以 ā 收尾的词根大多加 pay(现在时 paya): ⇒ dāpaya;sthā ⇒ sthāpaya;—— (喝)⇒ pāyaya;jñā(认识)⇒ jñāpaya 或 jñapaya;snā(洗澡)⇒ snāpaya 或 snapaya。

256. 不规则变化。(走)⇒ arpaya;kṣi(毁坏)⇒ kṣayaya 或 kṣapaya;duṣ(变坏)⇒ dūṣaya;pṝ(填)⇒ pūraya;prī(高兴)⇒ prīṇaya;ruh(生长)⇒ rohaya 或 ropaya;labh(得)⇒ lambhaya;adhi-i(学)⇒ adhyāpaya(教)。

257. 完成时用迂回方式(212);不定过去时用第三种形式(220);两种将来时在 ay 后加联系元音:单数第三人称 kārayiṣyati,kārayitā。被动语态见 243

愿望动词

258. 愿望动词。在重复的词根后加 s(现在时 sa);词根元音为 u 和 ū 或按 259 变为 ū 时,元音用 u 重复,其余用 i 重复;有时加联系元音;按带插入元音变位:pac ⇒ 愿望动词现在时语干 pipakṣa;kṣip ⇒ cikṣipsa;tud ⇒ tututsa;duh ⇒ dudhukṣa;dṛś ⇒ didṛkṣa。

259. 尾音 i 和 u 拉长,ṛ 和 ṝ 变为 īr,在唇音后变为 ūr:śru ⇒ śuśrūṣa;kṛ ⇒ cikīrṣa;mṛ ⇒ mumūrṣa。

260. 不规则变化。āp(得到)⇒ īpsa;gam(走)⇒ jigāṃsa 或 jigamiṣa;grah(拿)⇒ jighṛkṣa;cit(观察)⇒ cikitsa;ji(胜利)⇒ jigīṣa(208);(给)⇒ ditsa;dhā(放)⇒ dhitsa;pat(落)⇒ pitsa 或 pipatiṣa;bhaj(分)⇒ bhikṣa;labh(得到)⇒ lipsa;śak(能够)⇒ śikṣa;han(杀)⇒ jighāṃsa。

261. 完成时用迂回方式(212);不定过去时用第五种形式(225);两种将来时有联系元音。被动语态按 239

262. 愿望动词表示愿望、打算,或者表示所表达的行为应该发生。

加强动词

263. 词根重复,重复音节通过元音的二合、拉长或别的方式加强;在现在时中,重复词根后加 ya,词根的尾音元音按 242 变化,按带插入元音中间语态变位:ru ⇒ 加强动词现在时单数第三人称 rorūyate;dīp ⇒ dedīpyate;kram ⇒ caṃkramyate。

264. 加强动词在词根重复后(不加 ya)按第三类动词主动语态变位少见,强语干可在以辅音起首的语尾前加 ī:kram ⇒ 单数第三人称 caṃkramīti;dhū ⇒ dodhavīti。jāgṛ 以及类似的重复动词(148a)本身就是加强动词。

265. 加强动词表示行为的重复或加强:kram 的加强动词表示「经行」。

名动词

266. 名动词的构成是在名词语干后加 ya,少数加 sya,按带插入元音变位;名词语干的尾音元音处理不同;表示「做⋯⋯、成为⋯⋯、希望⋯⋯」等:cira ⇒ ciraya 或 cirāya;artha ⇒ arthaya;kṛṣṇa ⇒ kṛṣṇāya;putra ⇒ putrīya;tapas ⇒ tapasya。
注.有时未经变化的名词语干也可用作名动词:aṅkura ⇒ aṅkurati。

动名词

时态语干构成的分词

267. 主动语态现在分词(88):t(at),强语干 nt(ant);阴性词见 296

  1. 带插入元音动词,现在时语干后加 t(nt):bhū ⇒ bhavat;tud ⇒ tudat;tuṣ ⇒ tuṣyat;cur(10)⇒ corayat;愿望动词 īpsa(260)⇒ īpsat。
  2. 不带插入元音动词,现在时弱语干后加 at(ant),语干尾音按在以元音起首的语尾前变化:dviṣ(2)⇒ dviṣat;as153)⇒ sat;han158)⇒ ghnat;su(5)⇒ sunvat;bhid(7)⇒ bhindat;(9)⇒ aśnat;——重复词根(148a, 165, 264)没有强语干(89):śās159)⇒ śāsat;hu(3)⇒ juhvat;lih 的加强动词 ⇒ lelihat。

268. 主动语态将来分词,同 267a ⇒ dāsyat。

269. 中间语态现在分词

  1. 带插入元音动词,现在时语干后加 māna,阴性 mānā:bhū ⇒ bhavamāna。——被动语态现在分词同:kṛ ⇒ kriyamāṇa(242c)。
  2. 不带插入元音动词,现在时弱语干后加 āna,阴性 ānā,语干尾音按在以元音起首的语尾前变化:dviṣ(2)⇒ dviṣāṇa;brū155)⇒ bruvāṇa;śī157)⇒ śayāna;hu(3)⇒ juhvāna;su(5)⇒ sunvāna;āp(5)⇒ āpnuvāna;bhid(7)⇒ bhindāna;(9)⇒ aśnāna;——不规则变化:ās(2 坐)⇒ āsīna。

270. 中间语态将来分词,同 269a ⇒ dāsyamāna。

271. 主动语态完成分词(98),完成时弱语干后加 vas;单音节语干(193a,c, 201b,c, 206)除最弱语干外,有联系元音:tud ⇒ tutudvas;jan ⇒ jajñivas;vac ⇒ ūcivas;pac ⇒ pecivas; ⇒ ninīvas;kṛ ⇒ cakṛvas; ⇒ dadivas;—— vid210)⇒ vidvas。
注.词根 gam(走)、han(杀)、dṛś(看)、viś(进来)、vid(找到)除最弱语干外,可以有联系元音:gam ⇒ jaganvas 或 jagmivas;han ⇒ jaghanvas 或 jaghnivas。

272. 中间语态完成分词,完成时弱语干后加 āna,语干尾音按在以元音起首的语尾前变化:kṛ ⇒ cakrāṇa;pac ⇒ pecāna; ⇒ ninyāna。

词根或派生语干构成的分词

273. 用 ta 和 na 可构成过去分词,及物动词的过去分词有被动的含义,不及物动词只表示过去。

274. ta(阴性 tā)直接加在词根后,以辅音收尾的 seṭ 词根有联系元音:śru ⇒ śruta;bhū ⇒ bhūta;kṛ ⇒ kṛta;pat ⇒ patita;应注意 4751 的音变规则:dviṣ ⇒ dviṣṭa;yuj ⇒ yukta;sṛj ⇒ sṛṣṭa;labh ⇒ labdha。

275. 使用 189 中的弱等级:grah ⇒ gṛhīta;见 277a,b

276. 以 ā 和复合元音收尾的词根,若尾音在被动语态中按 242 变化,则在以 ta 收尾的分词中变为 i 或 ī,见 277g。——例外:jñā(认识)⇒ jñāta;(走);khyā(说);snā(洗澡);dhyai(沉思)⇒ dhyāta。

277. 最重要的音变和不规则变化

  1. 189a
    yaj ⇒ iṣṭa(祭祀)
    vac ⇒ ukta(说)
    vad ⇒ udita(说)
    vap ⇒ upta(播种)
    vas ⇒ uṣita(住)
    vyadh ⇒ viddha(刺破)
    svap ⇒ supta(睡)
    pracch ⇒ pṛṣṭa(问)
    hve ⇒ hūta(喊)
    śās ⇒ śiṣṭa(命令,159
  2. 189b
    daṃś ⇒ daṣṭa(咬)
    bandh ⇒ baddha(捆)
    sañj ⇒ sakta(挂)
    sraṃs ⇒ srasta(落)
  3. 55a
    kṣan ⇒ kṣata(伤)
    tan ⇒ tata(延长)
    man ⇒ mata(想)
    han ⇒ hata(杀)
    gam ⇒ gata(走)
    nam ⇒ nata(弯曲)
    yam ⇒ yata(控制)
    ram ⇒ rata(喜欢)
  4. khan ⇒ khāta(掘)
    jan ⇒ jāta(生)
  5. kam ⇒ kānta(爱)
    kram ⇒ krānta(迈)
    klam ⇒ klānta(疲倦)
    dam ⇒ dānta(驯服)
    bhram ⇒ bhānta(漫游)
    śam ⇒ śānta(安静)
    śram ⇒ śrānta(疲倦)
  6. 51
    guh ⇒ gūḍha(藏)
    dah ⇒ dagdha(烧)
    nah ⇒ naddha(固定)
    ruh ⇒ rūḍha(生长)
    lih ⇒ līḍha(舔)
    vah ⇒ ūḍha(驾驶)
    sah ⇒ soḍha(背负)
    snih ⇒ snigdha(爱)
  7. 276
    gai ⇒ gīta(唱)
    dhā ⇒ hita(放)
    ⇒ pīta(喝)
    ⇒ mita(量)
    śo ⇒ śita(磨)
    so ⇒ sita(决心)
    sthā ⇒ sthita(站)
  8. 157
    śī ⇒ śayita(躺)
  9. ghas ⇒ jagdha(吃)
    ⇒ datta(给)
    注.在以元音收尾的前缀后, 的过去分词多半是 tta:ā- ⇒ ātta。

278. 第十类动词和致使动词的 ay 变为 ī:cur(10)⇒ corita;kṛ 的致使动词 ⇒ kārita。

279. na(阴性 nā)直接加在词根后,没有联系元音:

  1. 加在以 ṝ 收尾的词根后,ṝ 按 242d 变化:kṝ ⇒ kīrṇa;pṝ ⇒ pūrṇa。
  2. 加在以其它元音收尾的词根后: ⇒ hīna(276);kṣi ⇒ kṣīṇa; ⇒ līna; ⇒ lūna。
  3. 加在多数以 d 收尾的词根后,d 按 26 变化:chid ⇒ chinna;sad ⇒ sanna;pad ⇒ panna。
  4. 加在一些以 g 和 j(变为 g)收尾的词根后:lag ⇒ lagna;vij ⇒ vigna;bhañj ⇒ bhagna;majj ⇒ magna。

280. 以 ta 和 na 收尾的分词后加 vat,强语干 vant(91),可以构成有主动意义的过去分词:kṛtavat;chinnavat。
注.以 ta 和 tavat 收尾的分词有定式动词的含义。

281. 词根后加 tavya、anīya、ya(阴性 yā),可以构成动形容词或必要分词:

  1. 词根元音二合后加 tavya,seṭ 词根有联系元音:ji ⇒ jetavya;kṛ ⇒ kartavya;bhuj ⇒ bhoktavya;bhū ⇒ bhavitavya;īkṣ ⇒ īkṣitavya;——第十类动词和致使动词:budh 的致使动词 ⇒ bodhayitavya。
  2. 词根元音二合后加 anīya:ci ⇒ cayanīya;śru ⇒ śravaṇīya;kṛ ⇒ karaṇīya;——第十类动词和致使动词:cint(10)⇒ cintanīya。
  3. 加 ya: ⇒ deya;ji ⇒ jeya;bhū ⇒ bhavya 或 bhāvya;kṛ ⇒ kārya;bhid ⇒ bhedya;muc ⇒ mocya;dṛś ⇒ dṛśya;vac ⇒ vācya;labh ⇒ labhya;vadh ⇒ vadhya;——第十类动词和致使动词:cint(10)⇒ cintya;sthā 的致使动词 ⇒ sthāpya。

不定式

282. 不定式。词根元音二合后加 tum,seṭ 词根有联系元音: ⇒ datum;ji ⇒ jetum;bhū ⇒ bhavitum;kṛ ⇒ kartum;yuj ⇒ yoktum;dṛś ⇒ draṣṭum;jīv ⇒ jīvitum;gam ⇒ gantum;sah ⇒ soḍhum(51);grah ⇒ grahītum;pracch ⇒ praṣṭum(190);tṝ ⇒ taritum 或 tarītum;——第十类动词和致使动词:cint(10)⇒ cintayitum。

独立式

283. 独立式用作不变分词,表示先于主句的行为,与主句拥有同一行为者。
注.一些独立式有介词的作用:ādāya(接受)表示「用⋯⋯、以⋯⋯」;muktvā(放弃)表示「除⋯⋯以外」。

284. 第一种独立式。非复合动词加 tvā,词根按以 ta 收尾的分词变化(274):śru ⇒ śrutvā;kṛ ⇒ kṛtvā;vac ⇒ uktvā;svap ⇒ suptvā;gam ⇒ gatvā;sthā ⇒ sthitvā; ⇒ dattvā;——以 ṝ 收尾的词根按 242d 变化:tṝ ⇒ tīrtvā;——第十类动词和致使动词:kṛ 的致使动词 ⇒ kārayitvā。

285. 第二种独立式。复合动词加 ya:pra- ⇒ pradāya;sam-bhū ⇒ saṃbhūya;——按 240 变化:ni-bandh ⇒ nibadhya;pra-vac ⇒ procya;prati-grah ⇒ pratigṛhya;——按 242d 变化:ava-tṝ ⇒ avatīrya;sam-pṝ ⇒ saṃpūrya。

286. 第二种独立式的特殊规则:

  1. 以短元音收尾的词根加 tya:vi-ji ⇒ vijitya;ā-i ⇒ etya;namaskṛtya(300)。
  2. tan(延长)和 han(杀)的鼻音失落,按 a 变化:ni-han ⇒ nihatya。
  3. 277c 中以 m 收尾的词根可以按 b 变化:ā-gam ⇒ āgamya 或 āgatya;—— man(想),ava-man ⇒ avamanya 或 avamatya。
  4. khan(掘)和 jan(生)可以构成 khāya 和 jāya 或 khanya 和 janya(277d)。

287. 第十类动词和致使动词及名动词:vi-cint(10)⇒ vicintya;anu-jñā 的致使动词 ⇒ anujñāpya;名动词 ā-karṇaya ⇒ ākarṇya;——词根音节是诗节短元音时:sam-gam 的致使动词 ⇒ saṃgamayya(254)。

288. 第三种独立式少见。加 am,词根元音按 245 变化:kṛ ⇒ kāram;vad ⇒ vādam; ⇒ dāyam。
注.第三种独立式尤见于重复用法:(喝)⇒ pāyaṃ pāyam(一再地喝)。

构词法

名词性词的构成

289. 名词性词由两种词缀构成:原始的 kṛt 和派生的 taddhita

290. 原始词缀把词根或动词语干变为名词,如动名词的词缀,其它常见的有:

  • a 构成阳性词,词根元音二合或三合。
  • ana、as、tra、man 构成中性词,倒数第二位短元音或尾音元音二合(tra、man 也可构成阳、阴性词)。
  • ti 构成阴性词,加在词根的最弱形式上;ā 加在中音为长音且以辅音收尾的词根和派生语干上。
  • aka,尾音元音和倒数第二位的 a 三合,倒数第二位的 i 和 u 二合,以 ā 收尾的词根加 yaka。
  • in 多加在有前缀的词根后,变化如 aka。
  • tṛ 加在词根后,尾音元音二合。
  • u 加在愿望动词语干后。

291. 派生词缀把名词语干变为派生名词性词,如比较级的词缀,其它常见的有:

  • 构成名词和形容词,a,元音三合;ya,较少发生三合。
  • 构成名词,表示性质:tva(中性);tā(阴性);iman(阳性)加在形容词上,变化如 109
  • 构成形容词:mat,vat;in 加在以 a 收尾的名词后(尾音 a 失落),vin 加在以 as 收尾的名词后,min 则少见;ita,īya,īna。
  • maya 表示「所造」。

292. 一些词根可以不加词缀就被用作名词:diś(方向);bhī(恐惧);mud(喜悦);tṛṣ(干渴);或者用三合元音构成:vac(说)⇒ vāc(言语)。

阴性词的构成

293. 常见的阴性词用词缀 ā 和 ī 构成。

294. ā 加在绝大多数以 a 收尾的语干后:aśva ⇒ 阴性 aśvā;bāla ⇒ bālā;——经常加在形容词和分词上:nava ⇒ navā;kṛta ⇒ kṛtā;——以 aka 收尾的语干大多变为 ikā:pācaka ⇒ pācikā。

295. ī

  1. 加在部分以 a 收尾的语干后:deva ⇒ 阴性 devī。
  2. 可以加在以 u 收尾的形容词后:tanu ⇒ tanu 或 tanvī。
  3. 加在以 tṛ 收尾的行动名词后:dātṛ ⇒ dātrī。
  4. 加在以辅音收尾的语干后,多语干词加在弱语干或最弱语干后:balin ⇒ balinī;mahat(90)⇒ mahatī;rājan(92)⇒ rājñī;śvan(95)⇒ śunī;vidvas(98)⇒ viduṣī。

296. 以 at 收尾的现在分词(267)用 ī 构成阴性,与中性双数体、业、呼格相同(88):

  1. 第一、四、十类动词和致使动词、愿望动词的现在分词加 antī:bhavantī;bodhayantī;īpsantī。
  2. 不带插入元音动词的现在分词加 atī:dviṣatī;satī;juhvatī。
  3. 以 ā 收尾的第二类动词、第六类动词和将来分词的现在分词加 antī 或 atī:(2)⇒ yāntī yātī;tudantī 或 tudatī;dāsyantī 或 dāsyatī。

297. 以 i 收尾的名词,语干大多不变:sakhi(66)⇒ 阴性 sakhī。

298. 不规则变化。yuvan(年轻)⇒ 阴性 yuvati;pati(67)⇒ patnī;——部分以 van 收尾的语干加 varī:pīvan ⇒ pīvarī;——几个神名及其它名词加 ānī:bhava(湿婆)⇒ bhavānī(湿婆之妻)。

复合动词

299. 动词可以和一个或多个前缀复合,常用的前缀有:

  • ati 从上、从旁
  • adhi 从上、在上
  • anu 在后、沿着
  • antar 在中间
  • apa 离开
  • abhi 向着
  • ava 往下
  • ā 向着
  • ud 在上、来自
  • upa 向着
  • ni 向下、向里
  • nis 向外
  • parā 离开
  • pari 围绕
  • pra 向前
  • prati 相对
  • vi 离开
  • sam 一起

300. 一些副词只与个别动词复合:alam-kṛ;āvis-bhū/-kṛ;namas-kṛ286a)。

301. 连声规则。在前缀与动词之间用句内连声,下列情况例外:

  1. 若前缀中有 r,词根的初音 n 变为 ṇ,r 后的前缀 ni 也变为 ṇi:pra-nam ⇒ praṇamati;pra-nud ⇒ praṇunoda;pra-ni-pat ⇒ praṇipatati。
  2. 尾音 is 和 us 在清喉音和唇音前变为 iṣ 和 uṣ,as 不变:puraskṛ;namaskṛ;nis-pat ⇒ niṣpatati;nis-kram ⇒ niṣkrāmati;āvis-kṛ ⇒ āviṣkaroti。
  3. 在 nis 和以 i 和 u 收尾的前缀后,许多词根的初音 s 变为 ṣ:ni-sad ⇒ niṣīdati;anu-sthā ⇒ anuṣṭhita;abhi-stu ⇒ abhiṣṭuta;——有前加元音时也变:abhi-sic ⇒ abhyaṣiñcan;——初音 s 后为 m 或词根中有 ṛ 时不变:vismita;anusṛta。

302.

  1. sthā(站)和 stambh(支持)中的初音 s 在 ud 后失落:utthātum。
  2. kṛ(做)在 sam 后变为 skṛ,在 upa 和 pari 后也可以变为 skṛ:saṃskṛta;pariṣkṛta。

303. 名词和助动词 kṛasbhū213)复合,表示「做⋯⋯、是⋯⋯、成为⋯⋯」等;名词语干的尾音 a 和 an 变为 ī,i 和 u 拉长,ṛ 变为 rī:sva ⇒ svīkṛ;bahula ⇒ bahulībhū;śuci ⇒ śucībhū。
注.以 sāt 收尾的副词也可以和助动词复合:bhasman ⇒ bhasmasātkṛ。

名词性复合词

304. 除相违释外,所有的复合词都只有两部分组成:前词和后词;但所有的复合词又可以成为一个新复合词的组成部分。

305. 复合词的前词用语干形式,双语干用弱语干,三语干用中语干。语干尾音 n 总是失落:rājan ⇒ rājaputra。代词用 111112 中列出的语干:matpitṛ;tatpuruṣa。

306. 例外。mahat(大)作为持业释和多财释的前词时变为 mahā。

307. 连声规则。使用句内连声:rāja-indra ⇒ rājendra;svāmi-artha ⇒ svāmyartha;mahā-ṛṣi ⇒ maharṣi;vāc-artha ⇒ vāgartha;kṣudh-pipāsā ⇒ kṣutpipāsā;mad-mātṛ ⇒ manmātṛ;prāc-mukha ⇒ prāṅmukha;manas-hara ⇒ manohara。例外:

  1. 尾音 a 在 oṣṭha(唇)前失落:adharoṣṭha(下唇)。
  2. 尾音 is 和 us 在清喉音和唇音前变为 iṣ 和 uṣ:dhanus ⇒ dhanuṣpāṇi;尾音 as 可以不变:namaskāra。
  3. 后词的初音 s 有时变为 ṣ(301c):sthā ⇒ bhūmiṣṭha。
  4. 若前词有 r 或 ṣ 音,则后词的 n 有时变为 ṇ:pūrvāhṇa(308)。

308. 后词有时按 a 变格:path(101)总是变为 patha;——在依主释中,rātri(夜)变为 rātra;sakhi(66)变为 sakha(多财释同);rājan(92)变为 rāja;ahan(100)变为 aha 或 ahna。

I.并列复合词(相违释 Dvandva

309. 各词并列,并且可以用「和」分开,有两种形式:

  1. 词性按后词,双数或复数:hariharau(诃利诃罗);sutabhārye(妻子);vāgarthau(字与义);rātryahanī(昼夜,双数);rātryahāni(昼夜,复数);devamanuṣyāḥ(人天);narāśvarathadantinaḥ(人马车象)。
  2. 中性单数:ahan-niśā ⇒ aharniśam(日夜);śītoṣṇam(冷热);ahinakulam(蛇与獴);kandamūlaphalam(葱头、根、果)。

310. 例外。亲属名词组合时,以 ṛ 收尾的前词用体格:pitāputrau(父子)。

311. 神名的组合是古代相违释的残余:mitrāvaruṇau(蜜特罗和婆楼那)。

II.限定复合词

312. 限定复合词表示由前词加以限定的后词,词类(名词或形容词)取决于后词。

由格位限定的复合词(依主释 Tatpuruṣa

313. 前词可以表示任何格,最常见的是属格:前词表示

  • 业格,grāmagata(到村里去);
  • 具格,devadatta(天赐)、pitṛsama(与父亲相似);
  • 为格,karṇasukha(悦耳);
  • 从格,svargapatita(从天而降)、prāṇādhika(比生命更多);
  • 属格,rājaputra(王子)、aśvakovida(通晓马性);
  • 依格,saṃgarānta(死于沙场)。

314. 词根可以作为后词,并有分词的意义:vedavid(懂吠陀);aśvamuṣ(盗马)。特殊规则:

  1. 以短元音收尾的词根后加 t:kṛ ⇒ lokakṛt。
  2. 以 ā 收尾的词根,尾音经常变短:jñā ⇒ sarvajña;sthā ⇒ abhyāśastha。
  3. 以鼻音收尾的词根,鼻音可以失落:jan ⇒ kulaja。

315. 与否定词 a 和 an 的组合是依主释:abrāhmaṇa;anartha;akṛta。

316. 个别前词保留格尾:manasija(生于心中,即爱情)。

同位复合词(持业释 Karmadhāraya

317. 前词以状语或同位语对后词加以限定,两部分同格。有四种形式:

  1. 形容词和名词:cirakāla(长时间);mahārāja(大王);sarvaloka(全世界);——在阴性名词前形容词也用阳性语干(多财释同):vṛddhayoṣit(老妇);——前词也可以是副词:suputra(孝子);kupuruṣa(恶人);duṣkṛta(恶行);atisukha(极乐)。
  2. 名词和形容词(表示比喻):meghaśyāma(云一般黑的);kusumasukumāra(花一般柔嫩的)。
  3. 形容词和形容词:ramyadāruṇa(可爱又可怕);pītarakta(黄红相间);——分词和分词:snātānulipta(沐浴涂油);dṛṣṭanaṣṭa(转瞬即逝);kṛtākṛta(做又未做,即做了一半)。
  4. 名词和名词:cauravīrāḥ(盗贼);cūtavṛkṣa(芒果树);meghadūta(云使);——尤见于表达一种比拟:netrakamala(眼莲花);kanyāratna(女宝);kālahariṇa(时间羚羊);nṛpaśu(畜牲样的人);puruṣasiṃha(狮子般的人);rājarṣabha(公牛般的王)。

318. 前后词有时倒置:dṛṣṭapūrva(曾经见过的)。

319. 双牛释 Dvigu。前词为数词,中性单数:trirātra(三夜);triloka(中性,三界);——少数为以 ī 收尾的阴性词:trilokī(阴性,三界)。

III.定语复合词(多财释 Bahuvrīhi

320. 多财释作形容词用,词性取决于所修饰的事物,后词为名词,前词可以是

  1. 形容词、分词或数词:bahuvrīhi(多米的);dīrghabāhu(长臂的);jātaśrama(生倦的);prasannamukha(喜笑颜开的);gatāyus(生命已逝,即死的);kṛtakārya(达到目的的);caturbhuja(四臂的)。
  2. 名词:maunavrata(发誓止语的);prajākāma(欲求子嗣的);tyaktukāma(欲弃的);tapodhana(以苦行为财的);gagaṇagati(空行的);kamalanetra(有莲花般眼睛的);——后词可以是名词化的形容词:cintāpara(沉思的)。
  3. 不变词:ananta(无尽的);viphala(无果的);sumanas(心情舒畅的);durmanas(发愁的);sapakṣa(有翼的);sahaputra(携子的)。
    注.依主释和多财释的区别如下例:viṣṇurūpa 作为依主释是中性名词,意为「毗湿奴的样子」,作为多财释是形容词,意为「样子像毗湿奴的」;prāptakāla 作为依主释意为「正是时候」,作为多财释意为「按时的」。

321. 多财释的后词失去原有的性,以 ā 收尾的阴性词在修饰阳性或中性名词时,ā 变为 a:vidyā ⇒ alpavidya;bhāryā ⇒ sabhārya;prajā ⇒ apraja。
注.以 a 收尾的多财释大多用 ā 构成阴性:aprajā;后词表示身体某部分时也常用 ī:adhomukhī;anavadyāṅgī。

322. 有时在复合词后加 ka:nirarthaka;sāgnika;——尤见于以 ī、ū、ṛ 收尾的后词:bahubhartṛka。

323. 表示「手」及其它身体某部分的名词位于后词:daṇḍapāṇi;aśrukaṇṭha。

324. 和其它形容词一样,多财释也可以

  1. 变为名词:ṣaṭpada(六足者,即蜜蜂)。
  2. 变为副词(61):muktakaṇṭha ⇒ muktakaṇṭham。

IV.副词复合词(邻近释 Avyayībhāva

325. 副词复合词。前词是不变词,后词是中性单数业格形式的名词:anukṣaṇam(每时每刻);pratyaham(天天);yathākāmam(随心所欲);yāvajjīvam(一生一世);satvaram(迅速)。

甲辰冬月初十重录