男子经


Purisa Sutta

舍卫国因缘。

Sāvatthinidānaṃ.

于是,㤭萨罗国王波斯匿往世尊处走去,走到后,礼敬了世尊,坐在一边。然后,这位坐在一边的㤭萨罗国王波斯匿对世尊说:「尊者!对于男子,有几种法生起于内在,生起后导致不利、苦、不安住?」

Atha kho rājā Pasenadi Kosalo yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca: “kati nu kho, bhante, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā” ti?

「大王!对于男子,有三种法生起于内在,生起后导致不利、苦、不安住。哪三种?大王!对于男子,贪⋯⋯嗔⋯⋯痴生起于内在,生起后导致不利、苦、不安住。大王!对于男子,这三种法生起于内在,生起后导致不利、苦、不安住。」

“Tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā” ti.

说此已⋯⋯

Idam avoca …pe…

贪、嗔、痴,从自我生起,伤害
恶心的男子,好比果实之于竹芦。

“Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;
Hiṃsanti attasambhūtā, tacasāraṃ va samphalan” ti.