无我相经
一时世尊住波罗奈仙人堕处鹿野苑。尔时,世尊告五比丘:「诸比丘!」「大德!」彼诸比丘答世尊。世尊说道:
Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye. Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi: “bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:
「诸比丘!色无我。诸比丘!因为此色若是自我,此色不应产生苦病,且于色可得『愿我的色如是,愿我的色不如是』。诸比丘!因为色无我,所以此色产生苦病,且于色不可得『愿我的色如是,愿我的色不如是』。
“Rūpaṃ, bhikkhave, anattā. Rūpañ ca h’idaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe: ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe: ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ ti.
「受无我。诸比丘!因为此受若是自我,此受不应产生苦病,且于受可得『愿我的受如是,愿我的受不如是』。诸比丘!因为受无我,所以此受产生苦病,且于受不可得『愿我的受如是,愿我的受不如是』。
Vedanā anattā. Vedanā ca h’idaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya, labbhetha ca vedanāya: ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattati, na ca labbhati vedanāya: ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ ti.
「想无我⋯⋯诸行无我。诸比丘!因为此诸行若是自我,此诸行不应产生苦病,且于诸行可得『愿我的诸行如是,愿我的诸行不如是』。诸比丘!因为诸行无我,所以此诸行产生苦病,且于诸行不可得『愿我的诸行如是,愿我的诸行不如是』。
Saññā anattā …pe… Saṅkhārā anattā. Saṅkhārā ca h’idaṃ, bhikkhave, attā abhavissaṃsu, nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ, labbhetha ca saṅkhāresu: ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun’ ti. Yasmā ca kho, bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattanti, na ca labbhati saṅkhāresu: ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun’ ti.
「识无我。诸比丘!因为此识若是自我,此识不应产生苦病,且于识可得『愿我的识如是,愿我的识不如是』。诸比丘!因为识无我,所以此识产生苦病,且于识不可得『愿我的识如是,愿我的识不如是』。
Viññāṇaṃ anattā. Viññāṇañ ca h’idaṃ, bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe: ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’ ti. Yasmā ca kho, bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati, na ca labbhati viññāṇe: ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’ ti.
「诸比丘!于意云何,色是常还是无常?」
Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā” ti?
「无常,尊者!」
“Aniccaṃ, bhante”.
「那么,无常者是苦还是乐?」
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
「苦,尊者!」
“Dukkhaṃ, bhante”.
「那么,认为无常、苦之变异法为『此是我的,我是此,此是我的自我』是否合适?」
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, eso’ham asmi, eso me attā’” ti?
「否也,尊者!」
“No h’etaṃ, bhante”.
「受⋯⋯想⋯⋯诸行⋯⋯识是常还是无常?」
“Vedanā … saññā … saṅkhārā … viññāṇaṃ niccaṃ vā aniccaṃ vā” ti?
「无常,尊者!」
“Aniccaṃ, bhante”.
「那么,无常者是苦还是乐?」
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā” ti?
「苦,尊者!」
“Dukkhaṃ, bhante”.
「那么,认为无常、苦之变异法为『此是我的,我是此,此是我的自我』是否合适?」
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ‘etaṃ mama, eso’ham asmi, eso me attā’” ti?
「否也,尊者!」
“No h’etaṃ, bhante”.
「所以,诸比丘!凡过去、未来、现在的色,若内若外,若粗若细,若丑若好,若远若近,此一切色应以正慧如是如实地见『此非我的,我非此,此非我的自我』。
“Tasmāt iha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgata-paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’etaṃ mama, n’eso’ham asmi, na m’eso attā ti evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
「凡过去、未来、现在的受,若内若外⋯⋯若远若近,此一切受应以正慧如是如实地见『此非我的,我非此,此非我的自我』。
Yā kāci vedanā atītānāgata-paccuppannā ajjhattā vā bahiddhā vā …pe… yā dūre santike vā, sabbā vedanā: n’etaṃ mama, n’eso’ham asmi, na m’eso attā ti evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ
「凡过去、未来、现在的想⋯⋯诸行,若内若外⋯⋯若远若近,此一切诸行应以正慧如是如实地见『此非我的,我非此,此非我的自我』。
Yā kāci saññā …pe… ye keci saṅkhārā atītānāgata-paccuppannā ajjhattaṃ vā bahiddhā vā …pe… ye dūre santike vā, sabbe saṅkhārā: n’etaṃ mama, n’eso’ham asmi, na m’eso attā ti evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ
「凡过去、未来、现在的识,若内若外,若粗若细,若丑若好,若远若近,此一切识应以正慧如是如实地见『此非我的,我非此,此非我的自我』。
Yaṃ kiñci viññāṇaṃ atītānāgata-paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n’etaṃ mama, n’eso’ham asmi, na m’eso attā ti evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ
「诸比丘!作如是见的多闻圣弟子,厌于色,厌于受,厌于想,厌于诸行,厌于识,生厌者离贪,由离贪而解脱,于解脱而生『已解脱』之智,了知『生已灭尽,梵行已立,应作已作,不更至此』。」
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmim pi nibbindati, vedanāya pi nibbindati, saññāya pi nibbindati, saṅkhāresu pi nibbindati, viññāṇasmim pi nibbindati, nibbindaṃ virajjati; virāgā vimuccati, vimuttasmiṃ vimuttam iti ñāṇaṃ hoti, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti pajānātī” ti.
世尊说罢。五比丘心满意足,欢喜于世尊之所说。
Idam avoca Bhagavā. Attamanā pañcavaggiyā bhikkhū Bhagavato bhāsitaṃ abhinanduṃ.
当宣示此解说时,五比丘之心由无取而从诸漏中解脱。
Imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsū ti.
第七
Sattamaṃ.
甲辰芒种再读