有情经


Satta Sutta

舍卫国因缘。

Sāvatthinidānaṃ.

坐在一边的尊者罗陀对世尊说:「尊者!都说『有情、有情』。那么,尊者!在何种意义上被称为有情呢?」

Ekam antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca: “‘satto, satto’ ti, bhante, vuccati. Kittāvatā nu kho, bhante, satto ti vuccatī” ti?

「罗陀!若于色欲、贪、喜、渴爱,于此执著,于此爱著,则被称为有情。若于受、想、诸行、识欲、贪、喜、渴爱,于此执著,于此爱著,则被称为有情。

“Rūpe kho, Rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā satto ti vuccati. Vedanāya … saññāya … saṅkhāresu … viññāṇe yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā satto ti vuccati.

「罗陀!好比男童、女童们玩耍泥巴房子,只要对那些泥巴房子不离贪、不离欲、不离亲爱、不离渴、不离热恼、不离渴爱,他们就黏著、珍爱那些泥巴房子,视为财产,视为已有。罗陀!一旦男童、女童门对那些泥巴房子离贪、离欲、离亲爱、离渴、离热恼、离渴爱,那么他们就以手、以足破坏、毁坏、拆除、丢弃那些泥巴房子,

Seyyathāpi, Rādha, kumārakā vā kumārikāyo vā paṃsvāgārakehi kīḷanti. Yāvakīvañ ca tesu paṃsvāgārakesu avigatarāgā honti avigatacchandā avigatapemā avigatapipāsā avigatapariḷāhā avigatataṇhā, tāva tāni paṃsvāgārakāni allīyanti keḷāyanti dhanāyanti mamāyanti. Yato ca kho, Rādha, kumārakā vā kumārikāyo vā tesu paṃsvāgārakesu vigatarāgā honti vigatacchandā vigatapemā vigatapipāsā vigatapariḷāhā vigatataṇhā, atha kho tāni paṃsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaṃsenti vikīḷaniyaṃ karonti.

「如是,罗陀!你们也应破坏、毁坏、拆除、丢弃色,应为爱尽而行道。应破坏、毁坏、拆除、丢弃受、想、诸行、识,应为爱尽而行道。因为,罗陀!爱尽即是涅槃。」

Evam eva kho, Rādha, tumhe pi rūpaṃ vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Vedanaṃ vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Saññaṃ … saṅkhāre vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Viññāṇaṃ vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Taṇhākkhayo hi, Rādha, nibbānan” ti.

第二
Dutiyaṃ.