内住者经


Antevāsika Sutta

「诸比丘!此梵行应无内住者、无出入者而住。诸比丘!有内住者、有出入者的比丘苦住、不安住。诸比丘!无内住者、无出入者的比丘乐住、安住。

“Anantevāsikam idaṃ, bhikkhave, brahmacariyaṃ vussati anācariyakaṃ. Santevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Anantevāsiko, bhikkhave, bhikkhu anācariyako sukhaṃ phāsu viharati.

「诸比丘!如何有内住者、有出入者的比丘苦住、不安住?

Kathañ ca, bhikkhu, santevāsiko sācariyako dukkhaṃ na phāsu viharati?

「诸比丘!于此,对于比丘,以眼见色已,恶不善法、念与思惟之结缚生起。它们住于其内,恶不善法住于其内,所以被称为有内住者。它们出入其中,恶不善法出入其中,所以被称为有出入者。⋯⋯

Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, ant’assa vasanti pāpakā akusalā dhammā ti, tasmā santevāsiko ti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammā ti, tasmā sācariyako ti vuccati …pe….

「复次,诸比丘!对于比丘,以舌尝味已,恶不善法、念与思惟之结缚生起。它们住于其内,恶不善法住于其内,所以被称为有内住者。它们出入其中,恶不善法出入其中,所以被称为有出入者。⋯⋯

Puna c’aparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, ant’assa vasanti pāpakā akusalā dhammā ti, tasmā santevāsiko ti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammā ti, tasmā sācariyako ti vuccati …pe….

「复次,诸比丘!对于比丘,以意识法已,恶不善法、念与思惟之结缚生起。它们住于其内,恶不善法住于其内,所以被称为有内住者。它们出入其中,恶不善法出入其中,所以被称为有出入者。如是,诸比丘!有内住者、有出入者的比丘苦住、不安住。

Puna c’aparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, ant’assa vasanti pāpakā akusalā dhammā ti, tasmā santevāsiko ti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammā ti, tasmā sācariyako ti vuccati. Evaṃ kho, bhikkhave, bhikkhu santevāsiko sācariyako dukkhaṃ, na phāsu viharati.

「诸比丘!如何无内住者、无出入者的比丘乐住、安住?

Kathañ ca, bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati?

「诸比丘!于此,对于比丘,以眼见色已,恶不善法、念与思惟之结缚不生起。它们不住于其内,恶不善法不住于其内,所以被称为无内住者。它们不出入其中,恶不善法不出入其中,所以被称为无出入者。⋯⋯

Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammā ti, tasmā anantevāsiko ti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammā ti, tasmā anācariyako ti vuccati …pe….

「复次,诸比丘!对于比丘,以舌尝味已,恶不善法、念与思惟之结缚不生起。它们不住于其内,恶不善法不住于其内,所以被称为无内住者。它们不出入其中,恶不善法不出入其中,所以被称为无出入者。⋯⋯

Puna c’aparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammā ti, tasmā anantevāsiko ti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammā ti, tasmā anācariyako ti vuccati …pe….

「复次,诸比丘!对于比丘,以意识法已,恶不善法、念与思惟之结缚不生起。它们不住于其内,恶不善法不住于其内,所以被称为无内住者。它们不出入其中,恶不善法不出入其中,所以被称为无出入者。如是,诸比丘!无内住者、无出入者的比丘乐住、安住。

Puna c’aparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammā ti, tasmā anantevāsiko ti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammā ti, tasmā anācariyako ti vuccati. Evaṃ kho, bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati.

「诸比丘!此梵行应无内住者、无出入者而住。诸比丘!有内住者、有出入者的比丘苦住、不安住。诸比丘!无内住者、无出入者的比丘乐住、安住。」

Anantevāsikam idaṃ, bhikkhave, brahmacariyaṃ vussati. Anācariyakaṃ santevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ, na phāsu viharati. Anantevāsiko, bhikkhave, bhikkhu anācariyako sukhaṃ phāsu viharatī” ti.

第六
Chaṭṭhaṃ.