燃烧经
一时世尊住伽阇伽耶顶山,与一千比丘俱。尔时,世尊告诸比丘:
Ekaṃ samayaṃ Bhagavā Gayāyaṁ viharati Gayāsīse saddhiṃ bhikkhusahassena. Tatra kho Bhagavā bhikkhū āmantesi:
「诸比丘!一切在燃烧。诸比丘!什么叫一切在燃烧?
“Sabbaṃ, bhikkhave, ādittaṃ. Kiñ ca, bhikkhave, sabbaṃ ādittaṃ?
「诸比丘!眼在燃烧,色在燃烧,眼识在燃烧,眼触在燃烧,以眼触为缘生起的受,若苦若乐,若不苦不乐,在燃烧。以何燃烧?我说『以贪火,以嗔火,以痴火,以生老死,以忧悲苦忧恼燃烧』⋯⋯
Cakkhu, bhikkhave, ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto, yam p’idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ. Kena ādittaṃ? ‘Rāgagginā, dosagginā, mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan’ ti vadāmi …pe…
「舌在燃烧,味在燃烧,舌识在燃烧,舌触在燃烧,以舌触为缘生起的受,若苦若乐,若不苦不乐,在燃烧。以何燃烧?我说『以贪火,以嗔火,以痴火,以生老死,以忧悲苦忧恼燃烧』⋯⋯
jivhā ādittā, rasā ādittā, jivhāviññāṇaṃ ādittaṃ, jivhāsamphasso āditto, yam p’idaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ. Kena ādittaṃ? ‘Rāgagginā, dosagginā, mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan’ ti vadāmi …pe…
「意在燃烧,法在燃烧,意识在燃烧,意触在燃烧,以意触为缘生起的受,若苦若乐,若不苦不乐,在燃烧。以何燃烧?我说『以贪火,以嗔火,以痴火,以生老死,以忧悲苦忧恼燃烧』。
mano āditto, dhammā ādittā, manoviññāṇaṃ ādittaṃ, manosamphasso āditto, yam p’idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ. Kena ādittaṃ? ‘Rāgagginā, dosagginā, mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan’ ti vadāmi.
「诸比丘!多闻圣弟子如是见已,厌于眼,厌于色,厌于眼识,厌于眼触,厌于以眼触为缘生起的受,若苦若乐,若不苦不乐⋯⋯厌于以意触为缘生起的受,若苦若乐,若不苦不乐。
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmim pi nibbindati, rūpesu pi nibbindati, cakkhuviññāṇe pi nibbindati, cakkhusamphasse pi nibbindati, yam p’idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmim pi nibbindati …pe… yam p’idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmim pi nibbindati.
「生厌者离贪,由离贪而解脱,于解脱而生『已解脱』之智,了知『生已灭尽,梵行已立,应作已作,不更至此』」
Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttam iti ñāṇaṃ hoti, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti pajānātī” ti.
世尊说罢。诸比丘心满意足,欢喜于世尊之所说。
Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinanduṃ.
当宣示此解说时,彼一千比丘之心由无取而从诸漏中解脱。
Imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsū ti.
第六
Chaṭṭhaṃ.
甲辰芒种再读