大乘五蘊論
世親菩薩 造
唐三藏法師玄奘奉 詔譯
atha pañcaskandhakaḥ.
如薄伽梵略說五蘊。一者色蘊,二者受蘊,三者想蘊,四者行蘊,五者識蘊。
pañcaskandhā rūpa-skandho vedanā-skandhaḥ sañjñā-skandhaḥ saṃskāra-skandho vijñāna-skandhaś ca.
云何色蘊?謂四大種及四大種所造諸色。
rūpaṃ katamat? yat kiñcid rūpaṃ sarvaṃ tac catvāri mahābhūtāni catvāri ca mahābhūtāny upādāya.
云何四大種?謂地界,水界,火界,風界。
catvāri mahābhūtāni katamāni? pṛthivīdhātur abdhātus tejodhātur vāyudhātuś ca.
云何地界?謂堅強性。
tatra pṛthivī-dhātuḥ katamaḥ? khakkhaṭha-tvam.
云何水界?謂流濕性。
ab-dhātuḥ katamaḥ? snehaḥ.
云何火界?謂溫燥性。
tejo-dhātuḥ katamaḥ? uṣmā.
云何風界?謂輕等動性。
vāyu-dhātuḥ katamaḥ? laghu-samudīraṇa-tvam.
云何四大種所造諸色?謂眼根,耳根,鼻根,舌根,身根,色,聲,香,味,所觸一分,無表色等。
upādāya-rūpaṃ katamat? cakṣur indriyaṃ śrotrêndriyaṃ ghraṇêndriyaṃ jihvêndriyaṃ kāyêndriyaṃ rūpaṃ śabdo gandho rasaḥ spraṣṭavyâikadeśo ’vijñaptiś ca.
云何眼根?謂色為境清淨色。
tatra cakṣur indriyaṃ katamat? varṇa-viṣayo rūpa-prasādaḥ.
云何耳根?謂聲為境清淨色。
śrotrêndriyaṃ katamat? śabda-viṣayo rūpa-prasādaḥ.
云何鼻根?謂香為境清淨色。
ghrāṇêndriyaṃ katamat? gandha-viṣayo rūpa-prasādaḥ.
云何舌根?謂味為境清淨色。
jihvêndriyaṃ katamat? rasa-viṣayo rūpa-prasādaḥ.
云何身根?謂所觸為境清淨色。
kāyêndriyaṃ katamat? spraṣṭavya-viṣayo rūpa-prasādaḥ.
云何為色?謂眼境界。顯色,形色,及表色等。
rūpaṃ katamat? cakṣur viṣayaḥ. varṇaḥ saṃsthānaṃ vijñaptiś ca.
云何為聲?謂耳境界。執受大種因聲,非執受大種因聲,俱大種因聲。
śabdaḥ katamaḥ? śrotra-viṣayaḥ. upāttânupāttôbhaya-mahābhūta-hetukaḥ.
云何為香?謂鼻境界。好香,惡香,及所餘香。
gandhaḥ katamaḥ? ghrāṇa-viṣayaḥ. sugandho durgandhas tadanyaś ca.
云何為味?謂舌境界。甘味,酢味,醎味,辛味,苦味,淡味。
rasaḥ katamaḥ? jihvā-viṣayaḥ. madhuro ’mlo lavaṇaḥ kaṭukas tiktaḥ kaṣāyaś cêti.
云何為所觸一分?謂身境界。除四大種,餘所造觸,滑性,澁性,重性,輕性,冷,飢,渴等。
spraṣṭavyaḥ katamaḥ? kāyasya viṣayo. mahābhūtāni sthāpayitvā ślakṣṇatvaṃ karkaśtvaṃ gurutvaṃ laghutvaṃ śītaṃ jighatsā pipāsā ca.
云何名為無表色等?謂有表業及三摩地所生色等,無見,無對。
avijñaptiḥ katamā? vijñapti-samādhijaṃ rūpam anidarśanam apratigham.
云何受蘊?謂三領納,一苦,二樂,三不苦不樂。樂謂滅時有和合欲。苦謂生時有乖離欲。不苦不樂謂無二欲。
vedanā katamā? trividho ’nubhavaḥ sukho duḥkho ’duḥkhâsukhaś ca. sukho yasya nirodhe saṃyoga-cchando bhavati. duḥkho yasyôtpādād viyoga-cchando bhavati. aduḥkhâsukho yasyôtpādāt tad ubhayaṃ na bhavati.
云何想蘊?謂於境界取種種相。
sañjñā katamā? viṣaya-nimittôdgrahaṇam. tat trividhaṃ parīttaṃ mahadgatam apramāṇaṃ ca.
云何行蘊?謂除受、想,諸餘心法,及心不相應行。
saṃskārāḥ katame? vedanā-sañjñābhyām anye caitāḥ dharmāś cittaviprayuktāś ca.
云何名為諸餘心法?謂彼諸法與心相應。
caitasikā dharmāḥ katame? ye dharmāś cittena samprayuktāḥ.
彼復云何?謂觸,作意,受,想,思。
te punaḥ katame? sparśo manaskāro vedanā sañjñā cetanā.
欲,勝解,念,三摩地,慧。
chando ’dhimokṣaḥ smṛtiḥ samādhiḥ prajñā.
信,慚,愧,無貪善根,無瞋善根,無癡善根,精進,輕安,不放逸,捨,不害。
śraddhā hrīr apatrāpyam alobhaḥ kuśalamūlam adveṣaḥ kuśalamūlam amohaḥ kuśalamūlaṃ vīryaṃ praśrabdhir apramāda upekṣā ’vihiṃsā.
貪,瞋,慢,無明,見,疑。
rāgaḥ pratigho māno ’vidyā dṛṣṭir vicikitsā.
忿,恨,覆,惱,嫉,慳,誑,諂,憍,害,無慚,無愧,惛沈,掉舉,不信,懈怠,放逸,忘念,散亂,不正知。
krodha upanāho mrakṣaḥ pradāśa īrṣyā mātsaryaṃ māyā śāṭhyaṃ mado vihiṃsā āhrīkyam anapatrāpyaṃ styānam auddhatyam āśraddhyaṃ kausīdyaṃ pramādo muṣitasmṛtitā vikṣepo ’samprajanyaṃ.
惡作,睡眠,尋,伺。
kaukṛtyaṃ middhaṃ vitarko vicāraś ca.
是諸心法,五是遍行,五是別境,十一是善,六是煩惱,餘是隨煩惱,四是不決定。
eṣāṃ pañca sarvatra-gāḥ pañca pratiniyata-viṣayā ekādaśa kuśalāḥ ṣaṭ kleśā avaśiṣṭā upakleśāś catvāro ’nyathâpi.
云何為觸?謂三和合,分別為性。
sparśaḥ katamaḥ? trika-samavāye paricchedaḥ.
云何作意?謂能令心發悟為性。
manaskāraḥ katamaḥ? cetasa ābhogaḥ.
云何為思?謂於功德、過失、及俱相違,令心造作,意業為性。
cetanā katamā? guṇato doṣato ’nubhayataś cittâbhisaṃskāro manaskarma.
云何為欲?謂於可愛事,希望為性。
chandaḥ katamaḥ? abhiprete vastuny abhilāṣaḥ.
云何勝解?謂於決定事,即如所了印可為性。
adhimokṣaḥ katamaḥ? niścite vastuni tathâivâvadhāraṇam.
云何為念?謂於串習事,令心不忘,明記為性。
smṛtiḥ katamā? saṃstute vastuny asampramoṣaś cetaso ’bhilapanatā.
云何三摩地?謂於所觀事,令心一境,不散為性。
samādhiḥ katamaḥ? upaparīkṣye vastuni cittasyâikâgratā.
云何為慧?謂即於彼,擇法為性,或如理所引,或不如理所引,或俱非所引。
prajñā katamā? tatrâiva pravicayo yogâyoga-vihito ’nyathā ca.
云何為信?謂於業、果、諸諦、寶中,極正符順,心淨為性。
śraddhā katamā? karma-phala-satya-ratneṣv abhisampratyayaś cetasaḥ prasādaḥ.
云何為慚?謂自增上,及法增上,於所作罪,羞恥為性。
hrīḥ katamā? ātmānaṃ dharmaṃ vâdhipatiṃ kṛtvâvadyena lajjā.
云何為愧?謂世增上,於所作罪,羞恥為性。
apatrāpyaṃ katamat? lokam adhipatiṃ kṛtvâvadyena lajjā.
云何無貪?謂貪對治,令深厭患,無著為性。
alobhaḥ katamaḥ? lobha-pratipakṣo nirvid anāgrahaḥ.
云何無瞋?謂瞋對治,以慈為性。
adveṣaḥ katamaḥ? dveṣa-pratipakṣo maitrī.
云何無癡?謂癡對治,以其如實正行為性。
amohaḥ katamaḥ? moha-pratipakṣo yathābhūta-sampratipattiḥ.
云何精進?謂懈怠對治,心於善品勇悍為性。
vīryaṃ katamat? kausīdya-pratipakṣaḥ kuśale cetaso ’bhyutsāhaḥ.
云何輕安?謂麁重對治,身、心調暢,堪能為性。
praśrabdhiḥ katamā? dauṣṭhulya-pratipakṣaḥ kāya-citta-karmaṇyatā.
云何不放逸?謂放逸對治,即是無貪乃至精進依止此故,捨不善法,及即修彼對治善法。
apramādaḥ katamaḥ? pramāda-pratipakṣo ’lobho yāvad vīryam yān niśrityâkuśalān dharmān prajahāti tat pratipakṣāṃś ca kuśalān bhāvayati.
云何為捨?謂即無貪乃至精進依止此故,獲得所有心平等性、心正直性、心無發悟性,又由此故,於已除遣染污法中,無染安住。
upekṣā katamā? sa evâlobho yāvad vīryam yān niśritya citta-samatāṃ citta-praśaṭhatāṃ cittânābhogatāṃ ca pratilabhate yayā nirvāsiteṣu kliṣṭesu dharmeṣv asaṅkliṣṭa-vihārī bhavati.
云何不害?謂害對治,以悲為性。
avihiṃsā katamā? vihiṃsā-pratipakṣaḥ karuṇā.
云何為貪?謂於五取蘊,染愛、耽著為性。
rāgaḥ katamaḥ? pañcasûpādāna-skandheṣu sneho ’dhyavasānam.
云何為瞋?謂於有情,樂作損害為性。
pratighaḥ katamaḥ? sattveṣv āghātaḥ.
云何為慢?所謂七慢,一慢,二過慢,三慢過慢,四我慢,五增上慢,六卑慢,七邪慢。
mānaḥ katamaḥ? sapta mānāḥ māno ’timāno mānâtimāno ’smimāno ’bhimāna ūnamāno mithyāmānaś cêti.
云何慢?謂於劣計己勝,或於等計己等,心高舉為性。
mānaḥ katamaḥ? hīnāc chreyān asmi sadṛśena vā sadṛśa iti yā cittasyônnatiḥ.
云何過慢?謂於等計己勝,或於勝計己等,心高舉為性。
ati-mānaḥ katamaḥ? sadṛśāc chreyān asmi śreyasā vā sadṛśa iti yā cittasyônnatiḥ.
云何慢過慢?謂於勝計己勝,心高舉為性。
mānâti-mānaḥ katamaḥ? śreyasaḥ śreyān asmîti yā cittasyônnatiḥ.
云何我慢?謂於五取蘊,隨觀為我,或為我所,心高舉為性。
asmi-mānaḥ katamaḥ? pañcôpādāna-skandhān ātmata ātmīyato vā samanupaśyato yā cittasyônnati.
云何增上慢?謂於未得增上殊勝所證法中,謂我已得,心高舉為性。
abhi-mānaḥ katamaḥ? aprāpta uttare viśeṣâdhigame prāpto mayêti yā cittasyônnatiḥ.
云何卑慢?謂於多分殊勝,計己少分、下劣,心高舉為性。
ūna-mānaḥ katamaḥ? bahv antara-viśiṣṭād alpântara-hīno ’smîti yā cittasyônnatiḥ.
云何邪慢?謂實無德,計己有德,心高舉為性。
mithyā-mānaḥ katamaḥ? aguṇavato guṇavān asmîti yā cittasyônnatiḥ.
云何無明?謂於業、果、及諦、寶中,無智為性。此復二種,所謂俱生、分別所起。
avidyā katamā? karma-phala-satya-ratneṣv ajñānam. sā punaḥ sahajā parikalpitā ca.
又欲纏貪、瞋、及欲纏無明,名三不善根,謂貪不善根,瞋不善根,癡不善根。
rāgaḥ kāmâvacaraḥ pratigho ’vidyā kāmâvacarā etāni trīṇy akuśalamūlāni lobho ’kuśalamūlaṃ dveṣo mohaś ca.
云何為見?所謂五見,一薩迦耶見,二邊執見,三邪見,四見取,五戒禁取。
dṛṣṭiḥ katamā? pañca dṛṣṭayaḥ satkāyadṛṣṭir antagrāhadṛṣṭir mithyādṛṣṭir dṛṣṭiparāmarśaḥ śīlavrataparāmarśaś ca.
云何薩迦耶見?謂於五取蘊,隨觀為我,或為我所,染污慧為性。
satkāya-dṛṣṭiḥ katamā? pañcôpādāna-skandhān ātmata ātmīyato vā samanupaśyato yā kliṣṭā prajñā.
云何邊執見?謂即由彼增上力故,隨觀為常,或復為斷,染污慧為性。
antagrāha-dṛṣṭiḥ katamā? tām evâdhipatiṃ kṛtvā śāśvatata ucchedato vā samanupaśyato yā kliṣṭā prajñā.
云何邪見?謂或謗因,或復謗果,或謗作用,或壞善事,染污慧為性。
mithyā-dṛṣṭiḥ katamā? hetuṃ vâpavadataḥ phalaṃ vā kriyāṃ vā sad vā vastu nāśayato yā kliṣṭā prajñā.
云何見取?謂即於三見,及彼所依諸蘊,隨觀為最、為上、為勝、為極,染污慧為性。
dṛṣṭi-parāmarśaḥ katamaḥ? tām eva trividhāṃ dṛṣṭiṃ tad āśrayāṃś ca pañcôpādāna-skandhān agrataḥ śreṣṭhato viśiṣṭataḥ paramataḥ samanupaśyato yā kliṣṭā prajñā.
云何戒禁取?謂於戒、禁,及彼所依諸蘊,隨觀為清淨、為解脫、為出離,染污慧為性。
śīlavrata-parāmarśaḥ katamaḥ? śīlaṃ vrataṃ tad āśrayāṃś ca pañcôpādāna-skandhān śuddhito muktito nairyāṇikataś ca samanupaśyato yā kliṣṭā prajñā.
云何為疑?謂於諦等,猶豫為性。
vicikitsā katamā? satyâdiṣu yā vimatiḥ.
諸煩惱中,後三見及疑唯分別起,餘通俱生及分別起。
kleśānāṃ tisro dṛṣṭayaḥ paścimā vicikitsā ca parikalpitāḥ śiṣṭāḥ sahajāś ca parikalpitāś ca.
云何為忿?謂遇現前不饒益事,心損惱為性。
krodhaḥ katamaḥ? vartamānam apakāram āgamya yaś cetasa āghātaḥ.
云何為恨?謂結怨不捨為性。
upanāhaḥ katamaḥ? vairânubandhaḥ.
云何為覆?謂於自罪,覆藏為性。
mrakṣaḥ katamaḥ? ātmano ’vadya-pracchādanā.
云何為惱?謂發暴惡言,尤蛆為性。
pradāśaḥ katamaḥ? caṇḍa-vaco-dāśitā.
云何為嫉?謂於他盛事,心妬為性。
īrṣyā katamā? para-sampattau cetaso vyāroṣaḥ.
云何為慳?謂施相違,心悋為性。
mātsaryaṃ katamat? dāna-virodhī cetasa āgrahaḥ.
云何為誑?謂為誑他,詐現不實事為性。
māyā katamā? para-vañcanâbhiprāyasyâbhūtârtha-sandarśanatā.
云何為諂?謂覆藏自過方便所攝,心曲為性。
śāṭhyaṃ katamat? svadoṣa-pracchādanôpāya-saṅgṛhītaṃ cetasaḥ kauṭilyam.
云何為憍?謂於自盛事,染著、倨傲,心恃為性。
madaḥ katamaḥ? sva-sampattau raktasyôddharṣaś cetasaḥ paryādānam.
云何為害?謂於諸有情,損惱為性。
vihiṃsā katamā? sattva-viheṭhanā.
云何無慚?謂於所作罪,不自羞恥為性。
āhrīkyaṃ katamat? svayam avadyenâlajjā.
云何無愧?謂於所作罪,不羞恥他為性。
anapatrāpyaṃ katamat? parato ’vadyenâlajjā.
云何惛沈?謂心不調暢,無所堪能,蒙昧為性。
styānaṃ katamat? cittsyâkarmaṇyatā staimityam.
云何掉舉?謂心不寂靜為性。
auddhatyaṃ katamat? cittasyâvyupaśamaḥ.
云何不信?謂信所對治,於業、果等,不正信順,心不清淨為性。
āśraddhyaṃ katamat? karma-phala-satya-ratneṣv anabhisampratyayaś cetaso ’prasādaḥ śraddhā-vipakṣaḥ.
云何懈怠?謂精進所治,於諸善品,心不勇猛為性。
kausīdyaṃ katamat? kuśale cetaso ’nabhyutsāho vīrya-vipakṣaḥ.
云何放逸?謂即由貪、瞋、癡、懈怠故,於諸煩惱心不防護,於諸善品不能修習為性。
pramādaḥ katamaḥ? yai rāga-dveṣa-moha-kausīdyaiḥ kleśāc cittaṃ na rakṣati kuśalaṃ ca na bhāvayati.
云何失念?謂染污念,於諸善法不能明記為性。
muṣitasmṛtitā katamā? yā kliṣṭā smṛtiḥ kuśalasyânabhilapanatā.
云何散亂?謂貪、瞋、癡分,心流蕩為性。
vikṣepaḥ katamaḥ? pañcasu kāma-guṇeṣu rāga-dveṣa-mohâṃśiko yaś cetaso visāraḥ.
云何不正知?謂於身、語、意現前行中,不正依住為性。
asamprajanyaṃ katamat? kleśa-samprayuktā prajñā kāya-vāg-manaḥ pracāreṣv asaṃvidita-vihāritā.
云何惡作?謂心變悔為性。
kaukṛtyaṃ katamat? cetaso vipratisāraḥ.
云何睡眠?謂不自在轉,心極昧略為性。
middhaṃ katamat? asvatantra-vṛttiś cetaso ’bhisaṅkṣepaḥ.
云何為尋?謂能尋求意言分別、思、慧差別,令心麁為性。
vitarkaḥ katamaḥ? paryeṣako manojalpaś cetanā-prajñā-viśeṣo yā cittasyâudārikatā.
云何為伺?謂能伺察意言分別、思、慧差別,令心細為性。
vicāraḥ katamaḥ? pratyavekṣako manojalpas tathâiva yā cittasya sūkṣmatā.
云何心不相應行?謂依色、心、心法分位,但假建立,不可施設決定異性及不異性。
citta-viprayuktāḥ saṃskārāḥ katame? ye rūpa-citta-caitasikâvasthāsu prajñapyante tattvânyatvataś ca na prajñapyante.
彼復云何?謂得,無想等至,滅盡等至,無想所有,命根,眾同分,生,老,住,無常,名身,句身,文身,異生性,如是等類。
te punaḥ katame? prāptir asañjñisamāpattir nirodhasamāpattir āsañjñikaṃ jīvitêndriyaṃ nikāya-sabhāgatā jātir jarā sthitir anityatā nāmakāyāḥ padakāyā vyañjanakāyāḥ pṛthagjanatvam ity evam bhāgīyāḥ.
云何為得?謂若獲,若成就。此復三種,謂若種子,若自在,若現前,如其所應。
prāptiḥ katamā? pratilambhaḥ samanvāgamaḥ. sā punar bījaṃ vaśitā sammukhībhāvaś ca yathāyogam.
云何無想等至?謂已離遍淨貪,未離上貪,由出離想作意為先,不恒現行心、心法滅為性。
asañjñi-samāpattiḥ katamā? śubhakṛtsna-vītarāgasya nôrdhvaṃ niḥsaraṇa-sañjñā-pūrvakeṇa manasikāreṇâsthāvaraṇāṃ citta-caitasikānāṃ dharmāṇāṃ yo nirodhaḥ.
云何滅盡等至?謂已離無所有處貪,從第一有更求勝進,由止息想作意為先,不恒現行及恒行一分心、心法滅為性。
nirodha-samāpattiḥ katamā? ākiñcanyāyatana-vītarāgasya bhavâgrād uccalitasya śāntavihāra-sañjñā-pūrvakeṇa manasikāreṇâsthāvarāṇāṃ citta-caitta-dharmāṇāṃ tad ekatyānāṃ ca sthāvarāṇāṃ yo nirodhaḥ.
云何無想所有?謂無想等至果。無想有情天中生已,不恒現行心、心法滅為性。
āsañjñikaṃ katamat? asañjñi-samāpatti-phalam. asañjñisattveṣu deveṣûpapannasyâsthāvarāṇāṃ citta-caitasikānāṃ dharmāṇām yo nirodhaḥ.
云何命根?謂於眾同分中,先業所引,住時決定為性。
jīvitêndriyaṃ katamat? nikāya-sabhāgeṣu pūrva-karmânuviddho yaḥ saṃskārāṇāṃ sthitikāla-niyamaḥ.
云何眾同分?謂諸有情,自類相似為性。
nikāya-sabhāgatā katamā? yā sattvānām ātmabhāva-tulyatā.
云何為生?謂於眾同分中,諸行本無今有為性。
jātiḥ katamā? nikāya-sabhāge yaḥ saṃskārāṇām abhūtvā yo bhāvaḥ.
云何為老?謂即如是諸行,相續變異為性。
jarā katamā? tathâiva teṣāṃ prabandhânyathātvam.
云何為住?謂即如是諸行,相續隨轉為性。
sthitiḥ katamā? tathâiva teṣāṃ prabandhânuvṛttiḥ.
云何無常?謂即如是諸行,相續謝滅為性。
anityatā katamā? tathâiva teṣāṃ prabandhôparamaḥ.
云何名身?謂諸法自性增語為性。
nāma-kāyāḥ katame? dharmāṇāṃ svabhāvâdhivacanāni.
云何句身?謂諸法差別增語為性。
pada-kāyāḥ katame? dharmāṇāṃ viśeṣâdhivacanāni.
云何文身?謂諸字為性,以能表彰前二種故。亦名為顯,由與名、句為所依止,顯了義故。亦名為字,非差別門所變易故。
vyañjana-kāyāḥ katame? akṣarāṇi tad ubhayâbhivyañjanatām upādāya. varṇā api te nāma-padâśrayatvenârtha-saṃvarṇanatām upādāya. akṣaratvaṃ punaḥ paryāyâkṣaraṇatām upādāya.
云何異生性?謂於諸聖法不得為性。
pṛthagjana-tvaṃ katamat? āryāṇāṃ dharmāṇām alābhaḥ.
如是等類已說行蘊。
ayam ucyate saṃskāra-skandhaḥ.
云何識蘊?謂於所緣境了別為性。亦名心、意,由採集故,意所攝故。
vijñānaṃ katamat? ālambana-vijñaptiḥ. cittaṃ mano ’pi tat citratāṃ manaḥ-sanniśrayatāṃ côpādāya.
最勝心者,謂阿賴耶識。何以故?由此識中,諸行種子皆採集故。
prādhānyena punaś cittam ālaya-vijñānaṃ. tathā hi tac cittaṃ sarva-saṃskāra-bījaiḥ.
又此行、緣不可分別,前後一類,相續隨轉。
tat punar aparicchinnâlambanâkāraṃ vijñānam ekajātīyaṃ santānânuvṛtti ca.
又由此故,從滅盡等至、無想等至、無想所有起者,了別境、名,轉識還生,待所緣緣差別轉故,數數間斷還復轉故,又令生死流轉旋還故。
yato nirodhasamāpatty asañjñisamāpatty āsañjñikebhyo vyutthitasya punar viṣaya-vijñapty ākhyaṃ pravṛtti-vijñānam utpadyata ālambana-pratyayâpekṣaṃ prakārântara-vṛttitāṃ chinna-punar vṛttitāṃ saṃsāra-pravṛtti-nivṛttitāṃ côpādāya.
阿賴耶識者,謂能攝藏一切種子故,又能攝藏我慢相故,又復緣身為境界故。
ālaya-vijñāna-tvaṃ punaḥ sarva-bījâlayatām ātmabhāvâlaya-nimittatāṃ kāyâlīnatāṃ côpadāya.
即此亦名阿陀那識,能執持身故。
ādāna-vijñānam api tat kāyôpādānam upādāya.
最勝意者,謂緣阿賴耶識為境,恒與我癡、我見、我慢、及我愛等相應之識,前後一類,相續隨轉。除阿羅漢果及與聖道、滅盡等至現在前位。
prādhānyena mana ālaya-vijñānâlambanaṃ sad ātmamohâtmadṛṣṭy ātmamānâtmasnehâdi-samprayuktaṃ vijñānam ekajātīyaṃ santānânuvṛtti ca. arhatvâryamārga-nirodhasamāpatty avasthāṃ sthāpayitvā.
問,以何義故說名為蘊?答,以積聚義說名為蘊。謂世、相續、品類、趣處、差別、色等,總略攝故。
kenârthena skandhāḥ? rāśy arthena. adhva-santāna-prakāra-gatideśa-bheda-bhinnānāṃ rūpâdīnāṃ saṅkṣepa-saṅgrahanatām upādāya.
復有十二處,謂眼處,色處,耳處,聲處,鼻處,香處,舌處,味處,身處,觸處,意處,法處。
dvādaśâyatanāni cakṣur āyatanaṃ rūpâyatanaṃ śrotrâyatanaṃ śabdâyatanaṃ ghrāṇâyatanaṃ gandhâyatanaṃ jihvâyatanaṃ rasâyatanaṃ kāyâyatanaṃ spraṣṭavyâyatanaṃ mana āyatanaṃ dharmâyatanaṃ ca.
眼等五處,及色、聲、香、味處,如前已釋。
cakṣur ādīnāṃ pūrvavan nirdeśo rūpa-śabda-gandha-rasâyatanānāṃ ca.
言觸處者,謂四大種,及前所說所觸一分。
spraṣṭavyâyatanaṃ mahābhūtāni yaś ca spraṣṭavyâikadeśa uktaḥ.
言意處者,即是識蘊。
mana āyatanaṃ yo vijñāna-skandhaḥ.
言法處者,謂受、想、行蘊,無表色等,及與無為。
dharmâyatanaṃ ye vedanā sañjñā saṃskārā avijñaptir asaṃskṛtaṃ ca.
云何無為?謂虛空無為,非擇滅無為,擇滅無為,及真如等。
asaṃskṛtaṃ katamat? ākāśam apratisaṅkhyā-nirodhaḥ pratisaṅkhyā-nirodhas tathatā ca.
云何虛空?謂若容受諸色。
ākāśaṃ katamat? yo rūpâvakāśaḥ.
云何非擇滅?謂若滅,非離繫。此復云何?謂離煩惱對治,而諸蘊畢竟不生。
apratisaṅkhyā-nirodhaḥ katamaḥ? yo nirodhaḥ na ca visaṃyogaḥ. sa punar yo vinā kleśa-pratipakṣeṇa skandhānām atyantam anutpādaḥ.
云何擇滅?謂若滅,是離繫。此復云何?謂由煩惱對治故,諸蘊畢竟不生。
pratisaṅkhyā-nirodhaḥ katamaḥ? yo nirodhaḥ sa ca visaṃyogaḥ. sa punaḥ kleśa-pratipakṣeṇa skandhānām atyantam anutpādaḥ.
云何真如?謂諸法法性,法無我性。
tathatā katamā? yā dharmāṇāṃ dharmatā dharma-nairātmyam.
問,以何義故名為處耶?答,諸識生長門義是處義。
kenârthenâyatanāni? vijñānāya dvārârthena.
復有十八界,謂眼界,色界,眼識界,耳界,聲界,耳識界,鼻界,香界,鼻識界,舌界,味界,舌識界,身界,觸界,身識界,意界,法界,意識界。
aṣṭādaśa dhātavaś cakṣurdhātū rūpadhātuś cakṣurvijñānadhātuḥ śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātur ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur jihvādhātū rasadhātur jihvāvijñānadhātuḥ kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātur manodhātur dharmadhātur manovijñānadhātuś ca.
眼等諸界,及色等諸界,如處中說。
atra caksur ādi-dhātavo rūpâdi-dhātavaś ca yathâyatanāni.
六識界者,謂依眼等根,緣色等境,了別為性。
ṣaḍ vijñāna-dhātavaś caksur ādi-sanniśritā rūpâdy ālambanā vijñaptayaḥ.
言意界者,謂即彼無間滅等,為欲顯示第六意識,及廣建立十八界故。
manodhātus ta eva samanantara-niruddhāḥ ṣaṣṭha-vijñānâśraya-paridīpanârtham aṣṭādaśadhātu-vyavasthānam.
如是色蘊,即十處、十界,及法處、法界一分。
evaṃ yo rūpa-skandhaḥ sa daśâyatana-dhātavo dharmâyatana-dhātv ekadeśaś ca.
識蘊,即意處,及七心界。
yo vijñāna-skandhaḥ sa mana āyatanaṃ citta-dhātavaś ca sapta.
餘三蘊,及色蘊一分,并諸無為,即法處、法界。
ye cânye trayaḥ skandhā rūpa-skandhâikadeśaś ca te dharmâyatanaṃ dharmadhātuś ca sahâsaṃskṛtena.
問,以何義故說名為界?答,以能任持無作用性自相義故,說名為界。
kenârthena dhātavaḥ? nirvyāpāra-svalakṣaṇa-dhāraṇârthena.
問,以何義故宣說蘊等?答,為欲對治三種我執,如其次第,三種我執者,謂一性我執,受者我執,作者我執。
kim arthaṃ skandhâdi-deśanā? trividhâtmagrāha-pratipakṣeṇa yathā-kramaṃ trividhâtmagrāha ekatva-grāho bhoktṛtva-grāhaḥ kartṛtva-grāhaḥ.
復次,此十八界幾有色?謂十界一少分,即色蘊自性。
aṣṭādaśānāṃ dhātūnāṃ kati rūpiṇaḥ? ye rūpa-skandha-svabhāvāḥ.
幾無色?謂所餘界。
katy arūpiṇaḥ? śeṣāḥ.
幾有見?謂一色界。
kati sanidarśanāḥ? eko rūpa-dhātur deśanidarśanena.
幾無見?謂所餘界。
katy anidarśanāḥ? śeṣāḥ.
幾有對?謂十有色界。若彼於是處有所障礙,是有對義。
kati sapratighāḥ? daśa rūpiṇaḥ. yatra yaś ca pratihanyate.
幾無對?謂所餘界。
katy apratighāḥ? śeṣāḥ.
幾有漏?謂十五界,及後三少分。由於是處煩惱起故,現所行處故。
kati sâsravāḥ? pañcadaśa trayāṇāṃ ca paścimānāṃ bhāgaḥ. teṣu kleśôtpattitaḥ pratyakṣa-gocaratām upādāya.
幾無漏?謂後三少分。
katy anāsravāḥ? trayāṇāṃ paścimānāṃ bhāgaḥ.
幾欲界繫?謂一切。
kati kāma-pratisaṃyuktāḥ? sarve.
幾色界繫?謂十四,除香、味,鼻、舌識。
kati rūpa-pratisaṃyuktāḥ? caturdaśa gandha-rasau ghrāṇa-jihvā-vijñāne sthāpayitvā.
幾無色界繫?謂後三。
katy ārūpya-pratisaṃyuktāḥ? paścimās trayo ye sâsravāḥ.
幾不繫?謂即彼無漏界。
katy apratisaṃyuktāḥ? ta evânāsravāḥ.
幾蘊所攝?謂除無為。
kati skandha-saṅgṛhītāḥ? asaṃskṛta-varjyāḥ.
幾取蘊所攝?謂有漏。
katy upādāna-saṅgṛhītāḥ? ye sâsravāḥ.
幾善、幾不善、幾無記?謂十通三種,七心界及色、聲、法界。八無記。
kati kuśalāḥ? katy akuśalāḥ? katy avyākṛtāḥ? daśa trividhāḥ sapta citta-dhātavo rūpa-śabda-dharma-dhātavaś ca. aṣṭâvyākṛtāḥ śeṣāḥ.
幾是內?謂十二,除色、聲、香、味、觸及法界。
katy ādhyātmikāḥ? dvādaśa rūpa-śabda-gandha-rasa-spraṣṭavya-dharma-dhātūn sthāpayitvā.
幾是外?謂六,即所除。
kati bāhyāḥ? ṣaḍ ye sthāpitāḥ.
幾有緣?謂七心界,及法界少分,心所有法。
kati sâlambanāḥ? sapta citta-dhātavo dharmadhātu-pradeśaś ca ye caitasikāḥ.
幾無緣?謂餘十,及法界少分。
katy anālambanāḥ? śeṣā daśa dharmadhātu-pradeśaś ca.
幾有分別?謂意界,意識界,法界少分。
kati sa-vikalpāḥ? manodhātur manovijñānadhātur dharmadhātoś ca pradeśaḥ.
katy avikalpakāḥ? śeṣāḥ.
幾執受?謂五內界,及四界少分,謂色、香、味、觸。
katy upāttāḥ? pañcâdhyātmikāś caturṇāṃ ca pradeśo rūpa-rasa-gandha-spraṣṭavyānāṃ dhātūnām.
幾非執受?謂餘九,四少分。
katy anupāttāḥ? śeṣā nava caturṇām ca pradeśaḥ.
幾同分?謂五內有色界,由與自識等境界故。
kati sabhāgāḥ? pañcâdhyātmikā rūpiṇaḥ svavijñānair viṣaya-sāmānyatām upādāya.
幾彼同分?謂即彼自識空時,與自類等故。
kati tat sabhāgāḥ? ta eva svavijñāna-śūnyāḥ svajāti-sāmānyatām upādāya.
iti pañcaskandhāḥ samāptāḥ kṛtir ācārya-Vasubandhu pādānām iti