金剛經三譯


atha vajracchedikā nāma triśatikā prajñāpāramitā
namo Śākyamunaye tathāgatāyârhate samyaksaṃbuddhāya
namo bhagavatyā āryaprajñāpāramitāyai

  • 金剛般若波羅蜜經 姚秦三藏鳩摩羅什 譯
  • 能斷金剛般若波羅蜜多經 唐三藏法師玄奘 譯
  • 佛說能斷金剛般若波羅蜜多經 唐三藏沙門義淨 譯

法會因由分第一

evaṃ mayā śrutam. ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane ’nāthapiṇḍadasyârāme mahatā bhikṣusaṃghena sārdhaṃ (ardha)trayodaśabhir-bhikṣuśataiḥ saṃbahulaiś-ca bodhisattvair-mahāsattvaiḥ.

  • 如是我聞。一時佛在舍衛國祇樹給孤獨園,與大比丘眾千二百五十人俱。
  • 如是我聞。一時薄伽梵在室羅筏,住誓多林給孤獨園,與大苾芻眾千二百五十人俱。
  • 如是我聞。一時薄伽梵在名稱大城戰勝林施孤獨園,與大苾芻眾千二百五十人俱及大菩薩眾。

atha khalu bhagavān pūrvâhṇa-kāla-samaye nivāsya pātracīvaram-ādāya śrāvastīṃ mahānagarīṃ piṇḍāya prāvikṣat. atha khalu bhagavān śrāvastīṃ mahānagarīṃ piṇḍāya caritvā kṛta-bhaktakṛtyaḥ paścād-bhakta-piṇḍapāta-pratikrāntaḥ pātracīvaraṃ pratiśāmya pādau prakṣālya nyaṣīdat-prajñapta evâsane paryaṅkam-ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhīṃ smṛtim-upasthāpya.

  • 爾時世尊食時,著衣持鉢,入舍衛大城乞食。於其城中次第乞已,還至本處。飯食訖,收衣缽,洗足已,敷座而坐。
  • 爾時世尊於日初分,整理裳服,執持衣缽,入室羅筏大城乞食。時薄伽梵於其城中行乞食已,出還本處。飯食訖,收衣缽,洗足已,於食後時,敷如常座,結跏趺坐,端身正願,住對面念。
  • 爾時世尊於日初分時,著衣持缽,入城乞食。次第乞已,還至本處。飯食訖,收衣缽,洗足已,於先設座加趺端坐,正念而住。

atha khalu saṃbahulā bhikṣavo yena bhagavāṃs-tenôpasaṃkrāman upasaṃkramya bhagavataḥ pādau śirobhir-abhivandya bhagavantaṃ triṣpradakṣiṇī-kṛtya ekânte nyaṣīdan.

  • 「闕」
  • 時諸苾芻來詣佛所,到已,頂禮世尊雙足,右遶三匝,退坐一面,
  • 時諸苾芻來詣佛所,頂禮雙足,右繞三匝,退坐一面。

善現起請分第二

tena khalu punaḥ samayenâyuṣmān Subhūtis-tasyām-eva parṣadi saṃnipatito ‘bhūt-saṃniṣaṇṇaḥ. atha khalv-āyuṣmān Subhūtir-utthāyâsanād-ekâṃsam-uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānu-maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs-tenâñjaliṃ praṇamya bhagavantam-etad-avocat.

  • 時長老須菩提在大眾中,即從座起,偏袒右肩,右膝著地,合掌恭敬而白佛言:
  • 具壽善現亦於如是眾會中坐。爾時,眾中具壽善現從座而起,偏袒一肩,右膝著地,合掌恭敬而白佛言:
  • 爾時具壽妙生在大眾中,承佛神力,即從座起,偏袒右肩,右膝著地,合掌恭敬,白佛言:

āścaryaṃ bhagavan paramâścaryaṃ sugata yāvad-eva tathāgatenârhatā samyaksaṃbuddhena bodhisattvā mahāsattvā anuparigṛhītāḥ parameṇânugraheṇa. āścaryaṃ bhagavan yāvad-eva tathāgatenârhatā samyaksaṃbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ paramayā parīndanayā. tat-kathaṃ bhagavan bodhisattvayāna-saṃprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṃ kathaṃ pratipattavyaṃ kathaṃ cittaṃ pragrahītavyam.

  • 「希有,世尊!如來善護念諸菩薩,善付囑諸菩薩。世尊!善男子善女人發阿耨多羅三藐三菩提心,應云何住?云何降伏其心?」
  • 「希有,世尊!乃至如來、應、正等覺能以最勝攝受攝受諸菩薩摩訶薩,乃至如來、應、正等覺能以最勝付囑付囑諸菩薩摩訶薩。世尊!諸有發趣菩薩乘者,應云何住?云何修行?云何攝伏其心?」
  • 「希有,世尊!希有,善逝!如來、應、正等覺能以最勝利益益諸菩薩,能以最勝付囑囑諸菩薩。世尊!若有發趣菩薩乘者,應云何住?云何修行?云何攝伏其心?」

evam-ukte bhagavān-āyuṣmantaṃ Subhūtim-etad-avocat sādhu sādhu Subhūte evam-etat-Subhūte evam-etad-yathā vadasi anuparigṛhītās-tathāgatena bodhisattvā mahāsattvāḥ parameṇânugraheṇa. parīnditās-tathāgatena bodhisattvā mahāsattvāḥ paramayā parīndanayā. tena hi Subhūte śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye ‘haṃ te yathā bodhisattvayāna-saṃprasthitena sthātavyaṃ yathā pratipattavyaṃ yathā cittaṃ pragrahītavyam.

  • 佛言:「善哉,善哉,須菩提!如汝所說——如來善護念諸菩薩,善付囑諸菩薩。汝今諦聽,當為汝說。善男子善女人發阿耨多羅三藐三菩提心,應如是住,如是降伏其心。」
  • 作是語已,爾時世尊告具壽善現曰:「善哉,善哉,善現!如是,如是,如汝所說——乃至如來、應、正等覺能以最勝攝受攝受諸菩薩摩訶薩,乃至如來、應、正等覺能以最勝付囑付囑諸菩薩摩訶薩。是故,善現!汝應諦聽,極善作意,吾當為汝分別解說。諸有發趣菩薩乘者,應如是住,如是修行,如是攝伏其心。」
  • 佛告妙生:「善哉,善哉!如是,如是,如汝所說——如來以勝利益益諸菩薩,以勝付囑囑諸菩薩。妙生!汝應諦聽,極善作意,吾當為汝分別解說。若有發趣菩薩乘者,應如是住,如是修行,如是攝伏其心。」

evaṃ bhagavan ity-āyuṣmān Subhūtir-bhagavataḥ pratyaśrauṣīt.

  • 「唯然,世尊!願樂欲聞。」
  • 具壽善現白佛言:「如是,世尊!願樂欲聞。」
  • 妙生言:「唯然,世尊!願樂欲聞。」

大乘正宗分第三

bhagavān-asyâitad-avocat iha Subhūte bodhisattvayāna-saṃprasthitenâiva cittam-utpādayitavyam yāvantaḥ Subhūte sattvāḥ sattvadhātau sattvasaṃgraheṇa saṃgṛhītā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā nâivasaṃjñino nâsaṃjñino vā yāvān kaścit-sattvadhātuḥ prajñapyamānaḥ prajñapyate te ca mayā sarve ’nupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ.

  • 佛告須菩提:「諸菩薩摩訶薩應如是降伏其心——所有一切眾生之類,若卵生、若胎生、若濕生、若化生,若有色、若無色,若有想、若無想、若非有想非無想,我皆令入無餘涅槃而滅度之。
  • 佛言:「善現!諸有發趣菩薩乘者,應當發起如是之心——所有諸有情、有情攝所攝,若卵生、若胎生、若濕生、若化生,若有色、若無色,若有想、若無想、若非有想非無想,乃至有情界施設、所施設,如是一切,我當皆令於無餘依妙涅槃界而般涅槃。
  • 佛告妙生:「若有發趣菩薩乘者,當生如是心——所有一切眾生之類,若卵生、胎生、濕生、化生,若有色、無色,有想、無想、非有想非無想,盡諸世界所有眾生,如是一切,我皆令入無餘涅槃而滅度之。

evam-aparimāṇān-api sattvān parinirvāpya na kaścit-sattvaḥ parinirvāpito bhavati. tat-kasya hetoḥ sacet-Subhūte bodhisattvasya sattva-saṃjñā pravarteta na sa bodhisattva iti vaktavyaḥ. tat-kasya hetoḥ na sa Subhūte bodhisattvo vaktavyo yasya sattva-saṃjñā pravarteta jīva-saṃjñā vā pudgala-saṃjñā vā pravarteta.

  • 如是滅度無量無數無邊眾生,實無眾生得滅度者。何以故?須菩提!若菩薩有我相、人相、眾生相、壽者相,即非菩薩。」
  • 雖度如是無量有情,令滅度已,而無有情得滅度者。何以故?善現!若諸菩薩摩訶薩有情想轉,不應說名菩薩摩訶薩。所以者何?善現!若諸菩薩摩訶薩不應說言有情想轉,如是命者想、士夫想、補特伽羅想、意生想、摩納婆想、作者想、受者想轉,當知亦爾。何以故?善現!無有少法名為發趣菩薩乘者。」
  • 雖令如是無量眾生證圓寂已,而無有一眾生入圓寂者。何以故?妙生!若菩薩有眾生想者,則不名菩薩。所以者何?由有我想、眾生想、壽者想、更求趣想故。」

妙行無住分第四

api tu khalu punaḥ Subhūte na bodhisattvena vastu-pratiṣṭhitena dānaṃ dātavyam na kvacit-pratiṣṭhitena dānaṃ dātavyam. na rūpa-pratiṣṭhitena dānaṃ dātavyam na śabda-gandha-rasa-spraṣṭavya-dharmeṣu pratiṣṭhitena dānaṃ dātavyam. evaṃ hi Subhūte bodhisattvena mahāsattvena dānaṃ dātavyaṃ yathā na nimitta-saṃjñāyām-api pratitiṣṭhet. tat-kasya hetoḥ yaḥ Subhūte bodhisattvo ‘pratiṣṭhito dānaṃ dadāti tasya Subhūte puṇyaskandhasya na sukaraṃ pramāṇam-udgrahītum.

  • 「復次,須菩提!菩薩於法應無所住,行於布施。所謂不住色布施,不住聲、香、味、觸、法布施。須菩提!菩薩應如是布施,不住於相。何以故?若菩薩不住相布施,其福德不可思量。」
  • 「復次,善現!菩薩摩訶薩不住於事應行布施,都無所住應行布施。不住於色應行布施,不住聲、香、味、觸、法應行布施。善現!如是菩薩摩訶薩如不住相想應行布施。何以故?善現!若菩薩摩訶薩都無所住而行布施,其福德聚不可取量。」
  • 「復次,妙生!菩薩不住於事應行布施,不住隨處應行布施。不住色、聲、香、味、觸、法應行布施。妙生!菩薩如是布施,乃至相想亦不應住。何以故?由不住施,福聚難量。」

tat-kiṃ manyase Subhūte sukaraṃ pūrvasyāṃ diśi ākāśasya pramāṇam-udgrahītum. Subhūtir-āha no hîdaṃ bhagavan.

  • 「須菩提!於意云何?東方虛空,可思量不?」「不也,世尊!」
  • 佛告善現:「於汝意云何,東方虛空,可取量不?」善現答言:「不也,世尊!」
  • 「妙生!於汝意云何,東方虛空,可知量不?」妙生言:「不爾,世尊!」

bhagavān-āha evaṃ dakṣiṇa-paścimôttarāsu adha ūrdhvaṃ dig-vidikṣu samantād-daśasu dikṣu sukaram-ākāśasya pramāṇam-udgrahītum. Subhūtir-āha no hîdaṃ bhagavan.

  • 「須菩提!南西北方、四維上下虛空,可思量不?」「不也,世尊!」
  • 「善現!如是南西北方、四維上下周遍十方一切世界虛空,可取量不?」善現答言:「不也,世尊!」
  • 「南西北方、四維上下十方虛空,可知量不?」妙生言:「不爾,世尊!」

bhagavān-āha evam-eva Subhūte yo bodhisattvo ‘pratiṣṭhito dānaṃ dadāti tasya Subhūte puṇyaskandhasya na sukaraṃ pramāṇam-udgrahītum. evaṃ hi Subhūte bodhisattvayāna-saṃprasthitena dānaṃ dātavyaṃ yathā na nimitta-saṃjñāyām-api pratitiṣṭhet.

  • 「須菩提!菩薩無住相布施,福德亦復如是,不可思量。須菩提!菩薩但應如所教住。」
  • 佛言:「善現!如是,如是。若菩薩摩訶薩都無所住而行布施,其福德聚不可取量亦復如是。善現!菩薩如是如不住相想應行布施。」
  • 「妙生!菩薩行不住施所得福聚,不可知量亦復如是。」

如理實見分第五

tat-kiṃ manyase Subhūte lakṣaṇa-saṃpadā tathāgato draṣṭavyaḥ. Subhūtir-āha no hîdaṃ bhagavan. na lakṣaṇa-saṃpadā tathāgato draṣṭavyaḥ. tat-kasya hetoḥ yā sā bhagavan lakṣaṇa-saṃpat-tathāgatena bhāṣitā sâivâlakṣaṇa-saṃpat.

  • 「須菩提!於意云何?可以身相見如來不?」「不也,世尊!不可以身相得見如來。何以故?如來所說身相,即非身相。」
  • 佛告善現:「於汝意云何,可以諸相具足觀如來不?」善現答言:「不也,世尊!不應以諸相具足觀於如來。何以故?如來說諸相具足,即非諸相具足。」
  • 「妙生!於汝意云何,可以具足勝相觀如來不?」妙生言:「不爾,世尊!不應以勝相觀於如來。何以故?如來說勝相,即非勝相。」

evam-ukte bhagavān-āyuṣmantaṃ Subhūtim-etad-avocat yāvat-Subhūte lakṣaṇa-saṃpat tāvan-mṛṣā yāvad-alakṣaṇa-saṃpat tāvan-na mṛṣêti hi lakṣaṇâlakṣaṇatas-tathāgato draṣṭavyaḥ.

  • 佛告須菩提:「凡所有相,皆是虛妄,若見諸相非相,即見如來。」
  • 說是語已,佛復告具壽善現言:「善現!乃至諸相具足皆是虛妄,乃至非相具足皆非虛妄,如是以相、非相應觀如來。」
  • 「妙生!所有勝相皆是虛妄,若無勝相即非虛妄,是故應以勝相、無相觀於如來。」

正信希有分第六

evam-ukte āyuṣmān Subhūtir-bhagavantam-etad-avocat asti bhagavan kecit-sattvā bhaviṣyanty-anāgate ‘dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharma-vipralopakāle vartamāne ye imeṣv-evaṃrūpeṣu sūtrântapadeṣu bhāṣyamāṇeṣu bhūta-saṃjñām-utpādayiṣyanti.

  • 須菩提白佛言:「世尊!頗有眾生得聞如是言說章句,生實信不?」
  • 說是語已,具壽善現復白佛言:「世尊!頗有有情於當來世,後時後分、後五百歲,正法將滅時分轉時,聞說如是色經典句,生實想不?」
  • 妙生言:「世尊!頗有眾生於當來世,後五百歲,正法滅時,聞說是經,生實信不?」

bhagavān-āha mā tvaṃ Subhūte evaṃ vocat asti kecit-sattvā bhaviṣyanty-anāgate ‘dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharma-vipralopakāle vartamāne ye imeṣv-evaṃrūpeṣu sūtrântapadeṣu bhāṣyamāṇeṣu bhūta-saṃjñām-utpādayiṣyanti. api tu khalu punaḥ Subhūte bhaviṣyanty-anāgate ‘dhvani bodhisattvā mahāsattvāḥ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharma-vipralope vartamāne guṇavantaḥ śīlavantaḥ prajñāvantaś-ca bhaviṣyanti ye imeṣv-evaṃrūpeṣu sūtrântapadeṣu bhāṣyamāṇeṣu bhūta-saṃjñām-utpādayiṣyanti.

  • 佛告須菩提:「莫作是說。如來滅後,後五百歲,有持戒、修福者於此章句能生信心,以此為實。
  • 佛告善現:「勿作是說——頗有有情於當來世,後時後分、後五百歲,正法將滅時分轉時,聞說如是色經典句,生實想不?然復,善現!有菩薩摩訶薩於當來世,後時後分、後五百歲,正法將滅時分轉時,具足尸羅、具德、具慧。
  • 佛告妙生:「莫作是說——頗有眾生於當來世,後五百歲,正法滅時,聞說是經,生實信不?妙生!當來之世有諸菩薩具戒、具德、具慧。

na khalu punas-te Subhūte bodhisattvā mahāsattvā ekabuddha-paryupāsitā bhaviṣyanti nâikabuddhâvaropitakuśalamūlā bhaviṣyanti. api tu khalu punaḥ Subhūte anekabuddhaśatasahasra-paryupāsitā anekabuddhaśatasahasrâvaropitakuśalamūlās-te bodhisattvā mahāsattvā bhaviṣyanti ye imeṣv-evaṃrūpeṣu sūtrântapadeṣu bhāṣyamāṇeṣu ekacittaprasādam-api pratilapsyante.

  • 當知是人不於一佛、二佛、三四五佛而種善根,已於無量千萬佛所種諸善根,聞是章句,乃至一念生淨信者。
  • 復次,善現!彼菩薩摩訶薩非於一佛所承事供養,非於一佛所種諸善根,然復,善現!彼菩薩摩訶薩於其非一百千佛所承事供養,於其非一百千佛所種諸善根,乃能聞說如是色經典句,當得一淨信心。
  • 而彼菩薩非於一佛承事供養,植諸善根,已於無量百千佛所而行奉事,植諸善根,是人乃能於此經典生一信心。

jñātās-te Subhūte tathāgatena buddhajñānena dṛṣṭās-te Subhūte tathāgatena buddhacakṣuṣā buddhās-te Subhūte tathāgatena. sarve te Subhūte aprameyam-asaṃkhyeyaṃ puṇyaskandhaṃ prasaviṣyanti pratigrahīṣyanti.

  • 須菩提!如來悉知、悉見,是諸眾生得如是無量福德。
  • 善現!如來以其佛智悉已知彼,如來以其佛眼悉已見彼,善現!如來悉已覺彼一切有情當生無量無數福聚,當攝無量無數福聚。
  • 妙生!如來悉知是人,悉見是人,彼諸菩薩當生、當攝無量福聚。

tat-kasya hetoḥ na hi Subhūte teṣāṃ bodhisattvānāṃ mahāsattvānām-ātma-saṃjñā pravartate na sattva-saṃjñā na jīva-saṃjñā na pudgala-saṃjñā pravartate. nâpi teṣāṃ Subhūte bodhisattvānāṃ mahāsattvānāṃ dharma-saṃjñā pravartate evaṃ nâdharma-saṃjñā nâpi teṣāṃ Subhūte saṃjñā nâsaṃjñā pravartate.

  • 何以故?是諸眾生無復我相、人相、眾生相、壽者相。無法相,亦無非法相。
  • 何以故?善現!彼菩薩摩訶薩無我想轉,無有情想、無命者想、無士夫想、無補特伽羅想、無意生想、無摩納婆想、無作者想、無受者想轉。善現!彼菩薩摩訶薩無法想轉,無非法想轉,無想轉,亦無非想轉。
  • 何以故?由彼菩薩無我想、眾生想、壽者想、更求趣想。彼諸菩薩非法想,非非法想,非想,非無想。

tat-kasya hetoḥ sacet-Subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharma-saṃjñā pravarteta sa eva teṣām-ātma-grāho bhavet sattva-grāho jīva-grāhaḥ pudgala-grāho bhavet. saced-adharma-saṃjñā pravarteta sa eva teṣām-ātma-grāho bhavet sattva-grāho jīva-grāhaḥ pudgala-grāha iti. tat-kasya hetoḥ na khalu punaḥ Subhūte bodhisattvena mahāsattvena dharma udgrahītavyo nâdharmaḥ.

  • 何以故?是諸眾生若心取相,即為著我、人、眾生、壽者。若取法相,即著我、人、眾生、壽者。何以故?若取非法相,則著我、人、眾生、壽者。是故不應取法,不應取非法。
  • 所以者何?善現!若菩薩摩訶薩有法想轉,彼即應有我執、有情執、命者執、補特伽羅等執。若有非法想轉,彼亦應有我執、有情執、命者執、補特伽羅等執。何以故?善現!不應取法,不應取非法。
  • 何以故?若彼菩薩有法想,即有我執、有情執、壽者執、更求趣執。若有非法想,彼亦有我執、有情執、壽者執、更求趣執。妙生!是故菩薩不應取法,不應取非法。

tasmād-iyaṃ tathāgatena saṃdhāya vāg-bhāṣitā-kolôpamaṃ dharmaparyāyam-ājānadbhi-dharmā eva prahātavyāḥ prāg-evâdharmā iti.

  • 以是義故,如來常說——汝等比丘知我說法如筏喻者,法尚應捨,何況非法?」
  • 是故如來密意而說筏喻法門——諸有智者,法尚應斷,何況非法?」
  • 以是義故,如來密意宣說筏喻法門——諸有智者,法尚應捨,何況非法?」

無得無說分第七

punar-aparaṃ bhagavān-āyuṣmantaṃ Subhūtim-etad-avocat tat-kiṃ manyase Subhūte asti sa kaścid-dharmo yas-tathāgatenânuttarā samyaksaṃbodhir-ity-abhisaṃbuddhaḥ kaścid-vā dharmas-tathāgatena deśitaḥ.

  • 「須菩提!於意云何,如來得阿耨多羅三藐三菩提耶?如來有所說法耶?」
  • 佛復告具壽善現言:「善現!於汝意云何,頗有少法,如來、應、正等覺證得阿耨多羅三藐三菩提耶?頗有少法,如來、應、正等覺是所說耶?」
  • 「妙生!於汝意云何,如來於無上菩提有所證不?復有少法是所說不?」

evam-ukte āyuṣmān Subhūtir-bhagavantam-etad-avocat yathâhaṃ bhagavan bhagavato bhāṣitasyârtham-ājānāmi nâsti sa kaścid-dharmo yas-tathāgatena anuttarā samyaksaṃbodhir-ity-abhisaṃbuddhaḥ nâsti dharmo yas-tathāgatena deśitaḥ. tat-kasya hetoḥ yo ‘sau tathāgatena dharmo ‘bhisaṃbuddho deśito vā agrāhyaḥ so ’nabhilapyaḥ na sa dharmo nâdharmaḥ.

  • 須菩提言:「如我解佛所說義,無有定法名阿耨多羅三藐三菩提,亦無有定法如來可說。何以故?如來所說法皆不可取、不可說,非法、非非法。
  • 善現答言:「世尊!如我解佛所說義者,無有少法如來、應、正等覺證得阿耨多羅三藐三菩提,亦無有少法是如來、應、正等覺所說。何以故?世尊!如來、應、正等覺所證、所說、所思惟法,皆不可取、不可宣說,非法、非非法。
  • 妙生言:「如我解佛所說義,如來於無上菩提實無所證,亦無所說。何以故?佛所說法不可取、不可說,彼非法、非非法。

tat-kasya hetoḥ asaṃskṛta-prabhāvitā hy-āryapudgalāḥ.

  • 所以者何?一切賢聖皆以無為法而有差別。」
  • 何以故?以諸賢聖補特伽羅皆是無為之所顯故。」
  • 何以故?以諸聖者皆是無為所顯現故。」

依法出生分第八

bhagavān-āha tat-kiṃ manyase Subhūte yaḥ kaścit-kulaputro vā kuladuhitā vā imaṃ trisāhasra-mahāsāhasraṃ lokadhātuṃ saptaratna-paripūrṇaṃ kṛtvā tathāgatebhyo ‘rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt-api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaskandhaṃ prasunuyāt.

  • 「須菩提!於意云何,若人滿三千大千世界七寶以用布施,是人所得福德寧為多不?」
  • 佛告善現:「於汝意云何,若善男子或善女人,以此三千大千世界盛滿七寶,持用布施,是善男子或善女人,由此因緣所生福聚寧為多不?」
  • 「妙生,於汝意云何,若善男子善女人以滿三千大千世界七寶持用布施,得福多不?」

Subhūtir-āha bahu bhagavan bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyaskandhaṃ prasunuyāt. tat-kasya hetoḥ yo ‘sau bhagavan puṇyaskandhas-tathāgatena bhāṣitaḥ askandhaḥ sa tathāgatena bhāṣitaḥ. tasmāt-tathāgato bhāṣate puṇyaskandhaḥ puṇyaskandha iti.

  • 須菩提言:「甚多,世尊!何以故?是福德即非福德性,是故如來說福德多。」
  • 善現答言:「甚多,世尊!甚多,善逝!是善男子或善女人,由此因緣所生福聚其量甚多。何以故?世尊!福德聚、福德聚者,如來說為非福德聚,是故如來說名福德聚、福德聚。」
  • 妙生言:「甚多,世尊!何以故?此福聚者則非是聚,是故如來說為福聚、福聚。」

bhagavān-āha yaś-ca khalu punaḥ Subhūte kulaputro vā kuladuhitā vā imaṃ trisāhasra-mahāsāhasraṃ lokadhātuṃ saptaratna-paripūrṇaṃ kṛtvā tathāgatebhyo ‘rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt yaś-ca ito dharmaparyāyād-antaśaś-catuṣpādikām-api gāthām-udgṛhya parebhyo vistareṇa deśayet saṃprakāśayet ayam-eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyād-aprameyam-asaṃkhyeyam.

  • 「若復有人於此經中受持乃至四句偈等,為他人說,其福勝彼。
  • 佛復告善現言:「善現!若善男子或善女人,以此三千大千世界盛滿七寶,持用布施,若善男子或善女人,於此法門乃至四句伽他,受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意,由是因緣所生福聚,甚多於前,無量無數。
  • 「妙生!若有善男子善女人,以滿三千大千世界七寶持用布施,若復有人能於此經乃至一四句頌,若自受持、為他演說,以是因緣所生福聚,極多於彼,無量無數。

tat-kasya hetoḥ ato-nirjātā hi Subhūte tathāgatānām-arhatāṃ samyaksaṃbuddhānām-anuttarā samyaksaṃbodhiḥ ato-nirjātāś-ca bhagavantaḥ. tat-kasya hetoḥ buddhadharmā buddhadharmā iti Subhūte abuddhadharmāś-câiva te tathāgatena bhāṣitāḥ. tenôcyante buddhadharmā iti.

  • 何以故?須菩提!一切諸佛及諸佛阿耨多羅三藐三菩提法皆從此經出。須菩提!所謂佛法者,即非佛法。」
  • 何以故?一切如來、應、正等覺阿耨多羅三藐三菩提皆從此經出,諸佛世尊皆從此經生。所以者何?善現!諸佛法、諸佛法者,如來說為非諸佛法,是故如來說名諸佛法、諸佛法。」
  • 何以故?妙生!由諸如來無上等覺從此經出,諸佛世尊從此經生。是故,妙生!佛法者,如來說非佛法,是名佛法。」

一相無相分第九

tat-kiṃ manyase Subhūte api nu srota-āpannasyâivaṃ bhavati mayā srota-āpatti-phalaṃ prāptam-iti. Subhūtir-āha no hîdaṃ bhagavan. na srota-āpannasyâivaṃ bhavati mayā srota-āpatti-phalaṃ prāptam-iti. tat-kasya hetoḥ na hi sa bhagavan kaṃcid-dharmam-āpannaḥ tenôcyate srota-āpanna iti. na rūpam-āpanno na śabdān na gandhān na rasān na spraṣṭavyān dharmān-āpannaḥ tenôcyate srota-āpanna iti.

  • 「須菩提!於意云何,須陀洹能作是念——我得須陀洹果不?」須菩提言:「不也,世尊!何以故?須陀洹名為入流,而無所入。不入色、聲、香、味、觸、法,是名須陀洹。」
  • 佛告善現:「於汝意云何,諸預流者頗作是念——我能證得預流果不?」善現答言:「不也,世尊!諸預流者不作是念——我能證得預流之果。何以故?世尊!諸預流者無少所預,故名預流。不預色、聲、香、味、觸、法,故名預流。
  • 「妙生!於汝意云何,諸預流者頗作是念——我得預流果不?」妙生言:「不爾,世尊!何以故?諸預流者無法可預,故名預流。不預色、聲、香、味、觸、法,故名預流。

saced-bhagavan srota-āpannasyâivaṃ bhavet mayā srota-āpatti-phalaṃ prāptam-iti sa eva tasyâtma-grāho bhavet sattva-grāho jīva-grāhaḥ pudgala-grāho bhaved-iti.

  • 「闕」
  • 世尊!若預流者作如是念——我能證得預流之果,即為執我、有情、命者、士夫、補特伽羅等。」
  • 世尊!若預流者作是念——我得預流果者,則有我執,有情、壽者、更求趣執。」

bhagavān-āha tat-kiṃ manyase Subhūte api nu sakṛdāgāmina evaṃ bhavati mayā sakṛdāgāmi-phalaṃ prāptam-iti. Subhūtir-āha no hîdaṃ bhagavan. sa sakṛdāgāmina evaṃ bhavati mayā sakṛdāgāmi-phalaṃ prāptam-iti. tat-kasya hetoḥ na hi sa kaścid-dharmo yaḥ sakṛdāgāmitvam-āpannaḥ tenôcyate sakṛdāgāmîti.

  • 「須菩提!於意云何,斯陀含能作是念——我得斯陀含果不?」須菩提言:「不也,世尊!何以故?斯陀含名一往來,而實無往來,是名斯陀含。」
  • 佛告善現:「於汝意云何,諸一來者頗作是念——我能證得一來果不?」善現答言:「不也,世尊!諸一來者不作是念——我能證得一來之果。何以故?世尊!以無少法證一來性,故名一來。」
  • 「妙生!於汝意云何,諸一來者頗作是念——我得一來果不?」妙生言:「不爾,世尊!何以故?由彼無有少法證一來性,故名一來。」

bhagavān-āha tat-kiṃ manyase Subhūte api nu anāgāmina evaṃ bhavati mayânāgāmi-phalaṃ prāptam-iti. Subhūtir-āha no hîdaṃ bhagavan. na anāgāmina evaṃ bhavati mayā anāgāmi-phalaṃ prāptam-iti. tat-kasya hetoḥ na hi sa bhagavan kaścid-dharmo yo ’nāgāmitvam-āpannaḥ tenôcyate anāgāmîti.

  • 「須菩提!於意云何,阿那含能作是念——我得阿那含果不?」須菩提言:「不也,世尊!何以故?阿那含名為不來,而實無不來,是故名阿那含。」
  • 佛告善現:「於汝意云何,諸不還者頗作是念——我能證得不還果不?」善現答言:「不也,世尊!諸不還者不作是念——我能證得不還之果。何以故?世尊!以無少法證不還性,故名不還。」
  • 「妙生!於汝意云何,諸不還者頗作是念——我得不還果不?」妙生言:「不爾,世尊!何以故?由彼無有少法證不還性,故名不還。」

bhagavān-āha tat-kiṃ manyase Subhūte api nu arhata evaṃ bhavati mayā arhattvaṃ prāptam-iti. Subhūtir-āha no hîdaṃ bhagavan. nârhata evaṃ bhavati mayā arhattvaṃ prāptam-iti. tat-kasya hetoḥ na hi sa bhagavan kaścid-dharmo yo ‘rhan-nāma tenôcyate arhann-iti. saced-bhagavan arhata evaṃ bhavet mayā arhattvaṃ prāptam-iti sa eva tasyâtma-grāho bhavet sattva-grāho jīva-grāhaḥ pudgala-grāho bhavet.

  • 「須菩提!於意云何,阿羅漢能作是念——我得阿羅漢道不?」須菩提言:「不也,世尊!何以故?實無有法名阿羅漢。世尊!若阿羅漢作是念——我得阿羅漢道,即為著我、人、眾生、壽者。
  • 佛告善現:「於汝意云何,諸阿羅漢頗作是念——我能證得阿羅漢不?」善現答言:「不也,世尊!諸阿羅漢不作是念——我能證得阿羅漢性。何以故?世尊!以無少法名阿羅漢,由是因緣名阿羅漢。世尊!若阿羅漢作如是念——我能證得阿羅漢性,即為執我、有情、命者、士夫、補特伽羅等。
  • 「妙生!於汝意云何,諸阿羅漢頗作是念——我得阿羅漢果不?」妙生言:「不爾,世尊!由彼無有少法名阿羅漢。世尊!若阿羅漢作是念——我得阿羅漢果者,則有我執,有情、壽者、更求趣執。

tat-kasya hetoḥ aham-asmi bhagavaṃs-tathāgatenârhatā samyaksaṃbuddhena araṇā-vihāriṇām-agryo nirdiṣṭaḥ. aham-asmi bhagavan arhan vītarāgaḥ. na ca me bhagavann-evaṃ bhavati arhann-asmy-ahaṃ vītarāga iti. sacen-mama bhagavann-evaṃ bhavet mayā arhattvaṃ prāptam-iti na māṃ tathāgato vyākariṣyad-araṇā-vihāriṇām-agryaḥ Subhūtiḥ kulaputro na kvacid-viharati tenôcyate araṇā-vihārī araṇā-vihārîti.

  • 世尊!佛說我得無諍三昧,人中最為第一,是第一離欲阿羅漢。世尊!我不作是念——我是離欲阿羅漢。世尊!我若作是念——我得阿羅漢道,世尊則不說須菩提是樂阿蘭那行者。以須菩提實無所行,而名須菩提是樂阿蘭那行。」
  • 所以者何?世尊!如來、應、正等覺說我得無諍住最為第一。世尊!我雖是阿羅漢永離貪欲,而我未曾作如是念——我得阿羅漢永離貪欲。世尊!我若作如是念——我得阿羅漢永離貪欲者,如來不應記說我言——善現善男子得無諍住最為第一。以都無所住,是故如來說名無諍住、無諍住。」
  • 世尊!如來說我得無諍住中最為第一。世尊!我是阿羅漢離於欲染,而實未曾作如是念——我是阿羅漢。世尊!若作是念——我得阿羅漢者,如來即不說我妙生得無諍住最為第一。以都無所住,是故說我得無諍住、得無諍住。」

莊嚴淨土分第十

bhagavān-āha tat-kiṃ manyase Subhūte asti sa kaścid-dharmo yas-tathāgatena dīpaṃkarasya tathāgatasyârhataḥ samyaksaṃbuddhasyântikād-udgṛhītaḥ. Subhūtir-āha no hîdaṃ bhagavan. nâsti sa kaścid-dharmo yas-tathāgatena dīpaṃkarasya tathāgatasyârhataḥ samyaksaṃbuddhasyântikād-udgṛhītaḥ.

  • 佛告須菩提:「於意云何,如來昔在然燈佛所,於法有所得不?」「不也,世尊!如來在然燈佛所,於法實無所得。」
  • 佛告善現:「於汝意云何,如來昔在然燈如來、應、正等覺所,頗於少法有所取不?」善現答言:「不也,世尊!如來昔在然燈如來、應、正等覺所,都無少法而有所取。」
  • 「妙生!於汝意云何,如來昔在然燈佛所,頗有少法是可取不?」妙生言:「不爾,世尊!如來於然燈佛所,實無可取。」

bhagavān-āha yaḥ kaścit-Subhūte bodhisattva evaṃ vadet ahaṃ kṣetra-vyūhān niṣpādayiṣyāmîti sa vitathaṃ vadet. tat-kasya hetoḥ kṣetra-vyūhāḥ kṣetra-vyūhā iti Subhūte avyūhās-te tathāgatena bhāṣitāḥ. tenôcyante kṣetra-vyūhā iti.

  • 「須菩提!於意云何,菩薩莊嚴佛土不?」「不也,世尊!何以故?莊嚴佛土者,則非莊嚴,是名莊嚴。」
  • 佛告善現:「若有菩薩作如是言——我當成辦佛土功德莊嚴,如是菩薩非真實語。何以故?善現!佛土功德莊嚴、佛土功德莊嚴者,如來說非莊嚴,是故如來說名佛土功德莊嚴、佛土功德莊嚴。
  • 「妙生!若有菩薩作如是語——我當成就莊嚴國土者,此為妄語。何以故?莊嚴佛土者,如來說非莊嚴,由此說為國土莊嚴。

tasmāt-tarhi Subhūte bodhisattvena mahāsattvena evam-apratiṣṭhitaṃ cittam-utpādayitavyaṃ yan-na kvacit-pratiṣṭhitaṃ cittam-utpādayitavyam. na rūpa-pratiṣṭhitaṃ cittam-utpādayitavyaṃ na śabda-gandha-rasa-spraṣṭavya-dharma-pratiṣṭhitaṃ cittam-utpādayitavyam.

  • 「是故,須菩提!諸菩薩摩訶薩應如是生清淨心,不應住色生心,不應住聲、香、味、觸、法生心,應無所住而生其心。」
  • 是故,善現!菩薩如是都無所住應生其心,不住於色應生其心,不住非色應生其心,不住聲、香、味、觸、法應生其心,不住非聲、香、味、觸、法應生其心,都無所住應生其心。」
  • 是故,妙生!菩薩不住於事,不住隨處,不住色、聲、香、味、觸、法應生其心,應生不住事心,應生不住隨處心,應生不住色、聲、香、味、觸、法心。」

tad-yathâpi nāma Subhūte puruṣo bhaved-upetakāyo mahākāyo yat-tasyâivaṃ rūpa ātmabhāvaḥ syāt tad-yathâpi nāma sumeruḥ parvata-rājaḥ. tat-kiṃ manyase Subhūte api nu mahān sa ātmabhāvo bhavet. Subhūtir-āha mahān sa bhagavan mahān sugata sa ātmabhāvo bhavet. tat-kasya hetoḥ ātmabhāva ātmabhāva iti bhagavan na bhāvaḥ sa tathāgatena bhāṣitaḥ. tenôcyata ātmabhāva iti. na hi bhagavan sa bhāvo nâbhāvaḥ. tenôcyate ātmabhāva iti.

  • 「須菩提!譬如有人身如須彌山王。於意云何,是身為大不?」須菩提言:「甚大,世尊!何以故?佛說非身,是名大身。」
  • 佛告善現:「如有士夫具身大身,其色自體,假使譬如妙高山王。善現!於汝意云何,彼之自體為廣大不?」善現答言:「彼之自體廣大,世尊!廣大,善逝!何以故?世尊!彼之自體,如來說非彼體,故名自體,非以彼體,故名自體。」
  • 「妙生!譬如有人身如妙高山王。於意云何,是身為大不?」妙生言:「甚大,世尊!何以故?彼之大身,如來說為非身,以彼非有,說名為身。」

無為福勝分第十一

bhagavān-āha tat-kiṃ manyase Subhūte yāvatyo gaṅgāyāṃ mahānadyāṃ vālukās-tāvatya eva gaṅgānadyo bhaveyuḥ tāsu yā vālukāḥ api nu tā bahvayo bhaveyuḥ. Subhūtir-āha tā eva tāvad-bhagavan bahvayo gaṅgānadyo bhaveyuḥ prāg-eva yās-tāsu gaṅgānadīṣu vālukāḥ.

  • 「須菩提!如恒河中所有沙數,如是沙等恒河,於意云何,是諸恒河沙寧為多不?」須菩提言:「甚多,世尊!但諸恒河尚多無數,何況其沙?」
  • 佛告善現:「於汝意云何,乃至殑伽河中所有沙數,假使有如是沙等殑伽河,是諸殑伽河沙寧為多不?」善現答言:「甚多,世尊!甚多,善逝!諸殑伽河尚多無數,何況其沙?」
  • 「妙生!於汝意云何,如弶伽河中所有沙數,復有如是沙等弶伽河,此諸河沙寧為多不?」妙生言:「甚多,世尊!河尚無數,況復其沙?」

bhagavān-āha ārocayāmi te Subhūte prativedayāmi te. yāvatyas-tāsu gaṅgānadīṣu vālukā bhaveyus-tāvato lokadhātūn kaścid-eva strī vā puruṣo vā saptaratna-paripūrṇaṃ kṛtvā tathāgatebhyo ‘rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt. tat kiṃ manyase Subhūte api nu sā strī vā puruṣo vā tatonidānaṃ bahu puṇyaskandhaṃ prasunuyāt. Subhūtir-āha bahu bhagavan bahu sugata strī vā puruṣo vā tatonidānaṃ puṇyaskandhaṃ prasunuyād-aprameyam-asaṃkhyeyam.

  • 「須菩提!我今實言告汝,若有善男子善女人,以七寶滿爾所恒河沙數三千大千世界,以用布施,得福多不?」須菩提言:「甚多,世尊!」
  • 佛言:「善現!吾今告汝,開覺於汝,假使若善男子或善女人,以妙七寶盛滿爾所殑伽河沙等世界,奉施如來、應、正等覺,善現!於汝意云何,是善男子或善女人,由此因緣所生福聚寧為多不?」善現答言:「甚多,世尊!甚多,善逝!是善男子或善女人,由此因緣所生福聚其量甚多!」
  • 「妙生!我今實言告汝,若復有人以寶滿此河沙數量世界,奉施如來,得福多不?」妙生言:「甚多,世尊!」

bhagavān-āha yaś-ca khalu punaḥ Subhūte strī vā puruṣo vā tāvato lokadhātūn saptaratna-paripūrṇaṃ kṛtvā tathāgatebhyo ‘rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt yaś-ca kulaputro vā kuladuhitā vā ito dharmaparyāyād-antaśaś-catuṣpādikām-api gāthām-udgṛhya parebhyo deśayet saṃprakāśayet ayam-eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyād-aprameyam-asaṃkhyeyam.

  • 佛告須菩提:「若善男子善女人,於此經中乃至受持四句偈等,為他人說,而此福德勝前福德。」
  • 佛復告善現:「若以七寶盛滿爾所沙等世界,奉施如來、應、正等覺,若善男子或善女人,於此法門乃至四句伽他,受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意,由此因緣所生福聚甚多於前無量無數。」
  • 「妙生!若復有人,於此經中受持一頌,并為他說,而此福聚勝前福聚無量無邊。」

尊重正教分第十二

api tu khalu punaḥ Subhūte yasmin pṛthivī-pradeśe ito dharmaparyāyād-antaśaś-catuṣpādikām-api gāthām-udgṛhya bhāṣyeta vā saṃprakāśyeta vā sa pṛthivī-pradeśaś-caitya-bhūto bhavet sadevamānuṣâsurasya lokasya kaḥ punar-vādo ye imaṃ dharmaparyāyaṃ sakala-samāptaṃ dhārayiṣyanti vācayiṣyanti paryavāpsyanti parebhyaś-ca vistareṇa saṃprakāśayiṣyanti. parameṇa te Subhūte āścaryeṇa samanvāgatā bhaviṣyanti.

  • 「復次,須菩提!隨說是經乃至四句偈等,當知此處一切世間天、人、阿修羅皆應供養,如佛塔廟,何況有人盡能受持、讀誦?須菩提!當知是人成就最上第一希有之法。
  • 「復次,善現!若地方所,於此法門乃至為他宣說、開示四句伽他,此地方所尚為世間諸天及人、阿素洛等之所供養,如佛靈廟,何況有能於此法門具足究竟書寫、受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意?如是有情成就最勝希有功德。
  • 「妙生!若國土中,有此法門,為他解說,乃至四句伽他,當知此地即是制底,一切天、人、阿蘇羅等皆應右繞而為敬禮,何況盡能受持、讀誦?當知是人則為最上第一希有。

tasmiṃś-ca Subhūte pṛthivī-pradeśe śāstā viharaty-anyatarânyataro vā vijña-gurusthānīyaḥ.

  • 若是經典所在之處,即為有佛,若尊重弟子。」
  • 此地方所大師所住,或隨一一尊重處所,若諸有智、同梵行者。」
  • 又此方所即為有佛及尊重弟子。」

如法受持分第十三

evam-ukte āyuṣmān Subhūtir-bhagavantam-etad-avocat ko nāma ayaṃ bhagavan dharmaparyāyaḥ kathaṃ câinaṃ dhārayāmi.

  • 爾時須菩提白佛言:「世尊!當何名此經?我等云何奉持?」
  • 說是語已,具壽善現復白佛言:「世尊!當何名此法門?我當云何奉持?」
  • 「闕」

evam-ukte bhagavān-āyuṣmantaṃ Subhūtim-etad-avocat prajñāpāramitā nāmâyaṃ Subhūte dharmaparyāyaḥ. evaṃ câinaṃ dhāraya. tat-kasya hetoḥ yâiva Subhūte prajñāpāramitā tathāgatena bhāṣitā sâiva apāramitā tathāgatena bhāṣitā. tenôcyate prajñāpāramitêti.

  • 佛告須菩提:「是經名為金剛般若波羅蜜。以是名字,汝當奉持。所以者何?須菩提!佛說般若波羅蜜,則非般若波羅蜜,是名般若波羅蜜。」
  • 作是語已,佛告善現言:「具壽!今此法門名為能斷金剛般若波羅蜜多。如是名字,汝當奉持。何以故?善現!如是般若波羅蜜多,如來說為非般若波羅蜜多,是故如來說名般若波羅蜜多。」
  • 「闕」

tat-kiṃ manyase Subhūte api nu asti sa kaścid-dharmo yas-tathāgatena bhāṣitaḥ. Subhūtir-āha no hîdaṃ bhagavan. nâsti sa kaścid-dharmo yas-tathāgatena bhāṣitaḥ.

  • 「須菩提!於意云何,如來有所說法不?」須菩提白佛言:「世尊!如來無所說。」
  • 佛告善現:「於汝意云何,頗有少法如來可說不?」善現答言:「不也,世尊!無有少法如來可說。」
  • 「妙生!於汝意云何,頗有少法是如來所說不?」妙生言:「不爾,世尊!無有少法是如來所說。」

bhagavān-āha tat-kiṃ manyase Subhūte yāvat trisāhasra-mahāsāhasre lokadhātau pṛthivī-rajaḥ kaccit tad-bahu bhavet. Subhūtir-āha bahu bhagavan bahu sugata pṛthivī-rajo bhavet. tat-kasya hetoḥ yat-tad-bhagavan pṛthivī-rajas-tathāgatena bhāṣitam arajas-tad-bhagavaṃs-tathāgatena bhāṣitam. tenôcyate pṛthivī-raja iti. yo ‘py-asau lokadhātus-tathāgatena bhāṣitaḥ adhātuḥ sa tathāgatena bhāṣitaḥ. tenôcyate lokadhātur-iti.

  • 「須菩提!於意云何,三千大千世界所有微塵,是為多不?」須菩提言:「甚多,世尊!」「須菩提!諸微塵如來說非微塵,是名微塵。如來說世界非世界,是名世界。」
  • 佛告善現:「乃至三千大千世界大地微塵,寧為多不?」善現答言:「此地微塵甚多,世尊!甚多,善逝!」佛言:「善現!大地微塵如來說非微塵,是故如來說名大地微塵。諸世界如來說非世界,是故如來說名世界。」
  • 「妙生!三千大千世界所有地塵,是為多不?」妙生言:「甚多,世尊!何以故?諸地塵佛說非塵,故名地塵。此諸世界佛說非界,故名世界。」

bhagavān-āha tat-kiṃ manyase Subhūte dvātriṃśan-mahāpuruṣa-lakṣaṇais-tathāgato ‘rhan samyaksaṃbuddho draṣṭavyaḥ. Subhūtir-āha no hîdaṃ bhagavan. dvātriṃśan-mahāpuruṣa-lakṣaṇais-tathāgato ‘rhan samyaksaṃbuddho draṣṭavyaḥ. tat-kasya hetoḥ yāni hi tāni bhagavan dvātriṃśan-mahāpuruṣa-lakṣaṇāni tathāgatena bhāṣitāni alakṣaṇāni tāni bhagavaṃs-tathāgatena bhāṣitāni. tenôcyante dvātriṃśan-mahāpuruṣa-lakṣaṇānîti.

  • 「須菩提!於意云何,可以三十二相見如來不?」「不也,世尊!不可以三十二相得見如來。何以故?如來說三十二相,即是非相,是名三十二相。」
  • 佛告善現:「於汝意云何,應以三十二大士夫相觀於如來、應、正等覺不?」善現答言:「不也,世尊!不應以三十二大士夫相觀於如來、應、正等覺。何以故?世尊!三十二大士夫相,如來說為非相,是故如來說名三十二大士夫相。」
  • 「妙生!於汝意云何,可以三十二大丈夫相觀如來不?」妙生言:「不爾,世尊!不應以三十二相觀於如來。何以故?三十二相,佛說非相,是故說為大丈夫相。」

bhagavān-āha yaś-ca khalu punaḥ Subhūte strī vā puruṣo vā dine dine gaṅgānadī-vālukā-samān-ātmabhāvān parityajet evaṃ parityajan gaṅgānadī-vālukā-samān kalpāṃs-tān-ātmabhāvān parityajet yaś-ca ito dharmaparyāyad-antaśaś-catuṣpādikām-api gāthām-udgṛhya parebhyo deśayet saṃprakāśayet ayam-eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyād-aprameyam-asaṃkhyeyam.

  • 「須菩提!若有善男子善女人以恒河沙等身命布施,若復有人於此經中乃至受持四句偈等,為他人說,其福甚多。」
  • 佛復告善現言:「假使若有善男子或善女人,於日日分,捨施殑伽河沙等自體,如是經殑伽河沙等劫數捨施自體,復有善男子或善女人,於此法門乃至四句伽他受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意,由是因緣所生福聚,甚多於前無量無數。」
  • 「妙生!若有男子女人以弶伽河沙等身命布施,若復有人於此經中受持一頌,并為他說,其福勝彼,無量無數。」

離相寂滅分第十四

atha khalv-āyuṣmān Subhūtir-dharmavegenâśrūṇi prāmuñcat so ‘śrūṇi pramṛjya bhagavantam-etad-avocat. āścaryaṃ bhagavan paramâścaryaṃ sugata yāvad-ayaṃ dharmaparyāyas-tathāgatena bhāṣito ‘grayāna-saṃprasthitānāṃ sattvānām-arthāya śreṣṭhayāna-saṃprasthitānām-arthāya. yato me bhagavan jñānam-utpannam na mayā bhagavan jātv-evaṃrūpo dharmaparyāyaḥ śruta-pūrvaḥ.

  • 爾時須菩提聞說是經,深解義趣,涕淚悲泣而白佛言:「希有,世尊!佛說如是甚深經典,我從昔來所得慧眼,未曾得聞如是之經。
  • 爾時具壽善現聞法威力,悲泣墮淚,俛仰捫淚而白佛言:「甚奇希有,世尊!最極希有,善逝!如來今者所說法門,普為發趣最上乘者作諸義利,普為發趣最勝乘者作諸義利。世尊!我昔生智以來,未曾得聞如是法門。
  • 爾時妙生聞說是經,深解義趣,涕淚悲泣而白佛言:「希有,世尊!我從生智以來,未曾得聞如是深經。世尊!當何名此經?我等云何奉持?」佛告妙生:「是經名為般若波羅蜜多。如是應持。何以故?佛說般若波羅蜜多,則非般若波羅蜜多。」

parameṇa te bhagavan āścaryeṇa samanvāgatā bodhisattvā bhaviṣyanti ye iha sūtre bhāṣyamāṇe śrutvā bhūta-saṃjñām-utpādayiṣyanti. tat-kasya hetoḥ yā câiṣā bhagavan bhūta-saṃjñā sâiva abhūta-saṃjñā tasmāt-tathāgato bhāṣate bhūta-saṃjñā bhūtasaṃjñêti.

  • 世尊!若復有人得聞是經,信心清淨,即生實相,當知是人成就第一希有功德。世尊!是實相者,即是非相,是故如來說名實相。
  • 世尊!若諸有情聞說如是甚深經典,生真實想,當知成就最勝希有。何以故?世尊!諸真實想、真實想者,如來說為非想,是故如來說名真實想、真實想。
  • 「世尊!若復有人聞說是經,生實想者,當知是人最上希有。世尊!此實想者,即非實想,是故如來說名實想、實想。

na mama bhagavan āścaryaṃ yad-aham-imaṃ dharmaparyāyaṃ bhāṣyamāṇam-avakalpayāmi adhimucye. ye ‘pi te bhagavan sattvā bhaviṣyanty-anāgate ‘dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharma-vipralope vartamāne ye imaṃ bhagavan dharmaparyāyam-udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti parebhyaś-ca vistareṇa saṃprakāśayiṣyanti te paramâścaryeṇa samanvāgatā bhaviṣyanti.

  • 世尊!我今得聞如是經典,信解受持,不足為難。若當來世,後五百歲,其有眾生得聞是經,信解受持,是人即為第一希有。
  • 世尊!我今聞說如是法門,領悟信解,未為希有。若諸有情於當來世,後時後分、後五百歲,正法將滅時分轉時,當於如是甚深法門,領悟、信解、受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意,當知成就最勝希有。
  • 世尊!我聞是經,心生信解,未為希有。若當來世,有聞是經,能受持者,是人則為第一希有。

api tu khalu punar-bhagavan na teṣām-ātma-saṃjñā pravartiṣyate na sattva-saṃjñā na jīva-saṃjñā na pudgala-saṃjñā pravartiṣyate nâpi teṣāṃ kācit-saṃjñā nâsaṃjñā pravartate. tat-kasya hetoḥ yā sā bhagavan ātma-saṃjñā sâivâsaṃjñā yā sattva-saṃjñā jīva-saṃjñā pudgala-saṃjñā sâivâsaṃjñā. tat-kasya hetoḥ sarva-saṃjñâpagatā hi buddhā bhagavantaḥ.

  • 何以故?此人無我相、無人相、無眾生相、無壽者相。所以者何?我相即是非相,人相、眾生相、壽者相即是非相。何以故?離一切諸相,即名諸佛。」
  • 何以故?世尊!彼諸有情無我想轉,無有情想、無命者想、無士夫想、無補特伽羅想、無意生想、無摩納婆想、無作者想、無受者想轉。所以者何?世尊!諸我想即是非想,諸有情想、命者想、士夫想、補特伽羅想、意生想、摩納婆想、作者想、受者想即是非想。何以故?諸佛世尊離一切想。」
  • 何以故?彼人無我想、眾生想、壽者想、更求趣想。所以者何?世尊!我想、眾生想、壽者想、更求趣想即是非想。所以者何?諸佛世尊離諸想故。」

evam-ukte bhagavān-āyuṣmantaṃ Subhūtim-etad-avocat evam-etat Subhūte evam-etat. paramâścarya-samanvāgatās-te sattvā bhaviṣyanti ye iha Subhūte sūtre bhāṣyamāṇe nôttrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam-āpatsyante.

  • 佛告須菩提:「如是,如是。若復有人得聞是經,不驚、不怖、不畏,當知是人甚為希有。
  • 作是語已,爾時世尊告具壽善現言:「如是,如是,善現!若諸有情聞說如是甚深經典,不驚、不懼、無有怖畏,當知成就最勝希有。
  • 「妙生!如是,如是。若復有人得聞是經,不驚、不怖、不畏,當知是人第一希有。

tat-kasya hetoḥ parama-pāramitêyaṃ Subhūte tathāgatena bhāṣitā yad-utâpāramitā. yāṃ ca Subhūte tathāgataḥ parama-pāramitāṃ bhāṣate tām-aparimāṇā api buddhā bhagavanto bhāṣante. tenôcyante parama-pāramitêti.

  • 何以故?須菩提!如來說第一波羅蜜,即非第一波羅蜜,是名第一波羅蜜。
  • 何以故?善現!如來說最勝波羅蜜多,謂般若波羅蜜多。善現!如來所說最勝波羅蜜多,無量諸佛世尊所共宣說,故名最勝波羅蜜多。如來說最勝波羅蜜多,即非波羅蜜多,是故如來說名最勝波羅蜜多。
  • 何以故?妙生!此最勝波羅蜜多是如來所說。諸波羅蜜多如來說者,即是無邊佛所宣說,是故名為最勝波羅蜜多。

api tu khalu punaḥ Subhūte yā tathāgatasya kṣānti-pāramitā sâiva apāramitā. tat-kasya hetoḥ yadā me Subhūte kalirājā aṅga-pratyaṅga-māṃsāny-acchaitsīt nâsīn-me tasmin samaye ātma-saṃjñā vā sattva-saṃjñā vā jīva-saṃjñā vā pudgala-saṃjñā vā nâpi me kācit-saṃjñā vā asaṃjñā vā babhūva. tat-kasya hetoḥ sacen-me Subhūte tasmin samaye ātma-saṃjñā abhaviṣyat vyāpāda-saṃjñâpi me tasmin samaye ‘bhaviṣyat sacet-sattva-saṃjñā jīva-saṃjñā pudgala-saṃjñâbhaviṣyat vyāpāda-saṃjñâpi me tasmin samaye ‘bhaviṣyat.

  • 須菩提!忍辱波羅蜜,如來說非忍辱波羅蜜,是名忍辱波羅蜜。何以故?須菩提!如我昔為歌利王割截身體,我於爾時,無我相、無人相、無眾生相、無壽者相。何以故?我於往昔節節支解時,若有我相、人相、眾生相、壽者相,應生瞋恨。
  • 復次,善現!如來說忍辱波羅蜜多,即非波羅蜜多,是故如來說名忍辱波羅蜜多。何以故?善現!我昔過去世曾為羯利王斷支節肉,我於爾時都無我想、或有情想、或命者想、或士夫想、或補特伽羅想、或意生想、或摩納婆想、或作者想、或受者想,我於爾時都無有想,亦非無想。何以故?善現!我於爾時若有我想,即於爾時應有恚想,我於爾時若有有情想、命者想、士夫想、補特伽羅想、意生想、摩納婆想、作者想、受者想,即於爾時應有恚想。
  • 妙生!如來說忍辱波羅蜜多,即非忍辱波羅蜜多。何以故?如我昔為羯陵伽王割截支體時,無我想、眾生想、壽者想、更求趣想,我無是想,亦非無想。所以者何?我有是想者,應生瞋恨。

tat-kasya hetoḥ abhijānāmy-ahaṃ Subhūte atīte ‘dhvani pañca jāti-śatāni yad-ahaṃ kṣānti-vādī ṛṣir-abhūvam. tatrâpi me nâtma-saṃjñā babhūva na sattva-saṃjñā na jīva-saṃjñā na pudgala-saṃjñā babhūva.

  • 須菩提!又念過去於五百世作忍辱仙人,於爾所世,無我相、無人相、無眾生相、無壽者相。
  • 何以故?善現!我憶過去五百生中,曾為自號忍辱仙人,我於爾時都無我想、無有情想、無命者想、無士夫想、無補特伽羅想、無意生想、無摩納婆想、無作者想、無受者想,我於爾時都無有想,亦非無想。
  • 妙生!又念過去於五百世作忍辱仙人,我於爾時,無如是等想。

tasmāt-tarhi Subhūte bodhisattvena mahāsattvena sarvasaṃjñā vivarjayitvā anuttarāyāṃ samyaksaṃbodhau cittam-utpādayitavyam.

  • 是故,須菩提!菩薩應離一切相,發阿耨多羅三藐三菩提心。
  • 是故,善現!菩薩摩訶薩遠離一切想,應發阿耨多羅三藐三菩提心。
  • 是故應離諸想,發趣無上菩提之心。

na rūpa-pratiṣṭhitaṃ cittam-utpādayitavyam na śabda-gandha-rasa-spraṣṭavya-dharma-pratiṣṭhitaṃ cittam-utpādayitavyam na dharma-pratiṣṭhitaṃ cittam-utpādayitavyam nâdharma-pratiṣṭhitaṃ cittam-utpādayitavyam na kvacit-pratiṣṭhitaṃ cittam-utpādayitavyam. tat-kasya hetoḥ yat-pratiṣṭhitaṃ tad-evâpratiṣṭhitam.

  • 不應住色生心,不應住聲、香、味、觸、法生心,應生無所住心。若心有住,即為非住。
  • 不住於色應生其心,不住非色應生其心,不住聲、香、味、觸、法應生其心,不住非聲、香、味、觸、法應生其心,都無所住應生其心。何以故?善現!諸有所住,則為非住。
  • 不應住色、聲、香、味、觸、法,都無所住而生其心,不應住法,不應住非法應生其心。何以故?若有所住,即為非住。

tasmād-eva tathāgato bhāṣate apratiṣṭhitena bodhisattvena dānaṃ dātavyam. na rūpa-śabda-gandha-rasa-sparśa-dharma-pratiṣṭhitena dānaṃ dātavyam. api tu khalu punaḥ Subhūte bodhisattvena evaṃrūpo dāna-parityāgaḥ kartavyaḥ sarvasattvānām-arthāya. tat-kasya hetoḥ yā câiṣā Subhūte sattva-saṃjñā sâiva asaṃjñā ya evaṃ te sarvasattvās-tathāgatena bhāṣitās-ta eva asattvāḥ.

  • 是故佛說——菩薩心不應住色布施。須菩提!菩薩為利益一切眾生,應如是布施。如來說一切諸相即是非相,又說一切眾生即非眾生。
  • 是故如來說——諸菩薩應無所住而行布施。不應住色、聲、香、味、觸、法而行布施。復次,善現!菩薩摩訶薩為諸有情作義利故,應當如是棄捨、布施。何以故?善現!諸有情想即是非想,一切有情,如來即說為非有情。
  • 是故佛說——菩薩應無所住而行布施。妙生!菩薩為利益一切眾生,應如是布施。此眾生想即為非想,彼諸眾生即非眾生。何以故?諸佛如來離諸想故。

tat-kasya hetoḥ bhūta-vādī Subhūte tathāgataḥ satya-vādī tathā-vādī ananyathā-vādī tathāgataḥ na vitatha-vādī tathāgataḥ. api tu khalu punaḥ Subhūte yas-tathāgatena dharmo ‘bhisaṃbuddho deśito nidhyātaḥ na tatra satyaṃ na mṛṣā.

  • 須菩提!如來是真語者、實語者、如語者、不誑語者、不異語者。須菩提!如來所得法,此法無實無虛。
  • 善現!如來是實語者、諦語者、如語者、不異語者。復次,善現!如來現前等所證法、或所說法、或所思法,即於其中非諦非妄。
  • 妙生!如來是實語者、如語者、不誑語者、不異語者。妙生!如來所證法及所說法,此即非實非妄。

tad-yathâpi nāma Subhūte puruṣo ’ndhakāra-praviṣṭo na kiṃcid-api paśyet evaṃ vastu-patito bodhisattvo draṣṭavyo yo vastu-patito dānaṃ parityajati. tad-yathâpi nāma Subhūte cakṣuṣmān puruṣaḥ prabhātāyāṃ rātrau sūrye ‘bhyudgate nānavidhāni rūpāṇi paśyet evam-avastu-patito bodhisattvo draṣṭavyo yo ‘vastu-patito dānaṃ parityajati.

  • 須菩提!若菩薩心住於法而行布施,如人入闇,即無所見。若菩薩心不住法而行布施,如人有目,日光明照,見種種色。
  • 善現!譬如士夫入於闇室,都無所見,當知菩薩若墮於事,謂墮於事而行布施,亦復如是。善現!譬如明眼士夫,過夜曉已,日光出時,見種種色,當知菩薩不墮於事,謂不墮事而行布施,亦復如是。
  • 妙生!若菩薩心住於事而行布施,如人入闇,則無所見。若不住事而行布施,如人有目,日光明照,見種種色,是故菩薩不住於事應行其施。

api tu khalu punaḥ Subhūte ye kulaputrā vā kuladuhitaro vā imaṃ dharmaparyāyam-udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti parebhyaś-ca vistareṇa saṃprakāśayiṣyanti jñātās-te Subhūte tathāgatena buddhajñānena dṛṣṭās-te Subhūte tathāgatena buddhacakṣuṣā buddhās-te tathāgatena. sarve te Subhūte sattvā aprameyam-asaṃkhyeyaṃ puṇyaskandhaṃ prasaviṣyanti pratigrahīṣyanti.

  • 須菩提!當來之世,若有善男子善女人,能於此經受持、讀誦,即為如來以佛智慧悉知是人、悉見是人,皆得成就無量無邊功德。
  • 復次,善現!若善男子或善女人,於此法門受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意,則為如來以其佛智悉知是人,則為如來以其佛眼悉見是人,則為如來悉覺是人,如是有情一切當生無量福聚。
  • 妙生!若有善男子善女人,能於此經受持、讀誦、為他演說,如是之人,佛以智眼悉知、悉見,當生、當攝無量福聚。

持經功德分第十五

yaś-ca khalu punaḥ Subhūte strī vā puruṣo vā pūrvâhṇa-kāla-samaye gaṅgānadī-vālukā-samān-ātmabhāvān parityajet evaṃ madhyâhna-kāla-samaye gaṅgānadī-vālukā-samān-ātmabhāvān parityajet sāyâhna-kāla-samaye gaṅgānadī-vālukā-samān-ātmabhāvān parityajet anena paryāyeṇa bahūni kalpa-koṭi-niyuta-śata-sahasrāṇy-ātmabhāvān parityajet yaś-cêmaṃ dharmaparyāyaṃ śrutvā na pratikṣipet ayam-eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyād-aprameyam-asaṃkhyeyam kaḥ punar-vādo yo likhitvā udgṛhṇīyād-dhārayed-vācayet-paryavāpnuyāt parebhyaś-ca vistareṇa saṃprakāśayet.

  • 須菩提!若有善男子善女人,初日分以恒河沙等身布施,中日分復以恒河沙等身布施,後日分亦以恒河沙等身布施,如是無量百千萬億劫以身布施,若復有人聞此經典,信心不逆,其福勝彼,何況書寫、受持、讀誦、為人解說?
  • 復次,善現!假使善男子或善女人,日初時分以殑伽河沙等自體布施,日中時分復以殑伽河沙等自體布施,日後時分亦以殑伽河沙等自體布施,由此異門,經於俱胝那庾多百千劫以自體布施,若有聞說如是法門,不生誹謗,由此因緣所生福聚,尚多於前無量無數,何況能於如是法門具足畢竟書寫、受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意?
  • 妙生!若有善男子善女人,初日分以弶伽河沙等身布施,中日分復以弶伽河沙等身布施,後日分亦以弶伽河沙等身布施,如是無量百千萬億劫以身布施,若復有人聞此經典,不生毀謗,其福勝彼,何況書寫、受持、讀誦、為人解說?

api tu khalu punaḥ Subhūte acintyo ’tulyo ‘yaṃ dharmaparyāyaḥ. ayaṃ ca Subhūte dharmaparyāyas-tathāgatena bhāṣito ‘grayāna-saṃprasthitānāṃ sattvānām-arthāya śreṣṭhayāna-saṃprasthitānāṃ sattvānām-arthāya.

  • 須菩提!以要言之,是經有不可思議、不可稱量無邊功德。如來為發大乘者說,為發最上乘者說。
  • 復次,善現!如是法門不可思議、不可稱量。應當希冀不可思議所感異熟。善現!如來宣說如是法門,為欲饒益趣最上乘諸有情故,為欲饒益趣最勝乘諸有情故。
  • 妙生!是經有不可思議、不可稱量無邊功德。如來為發大乘者說,為發最上乘者說。

ye imaṃ dharmaparyāyam-udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti parebhyaś-ca vistareṇa saṃprakāśayiṣyanti jñātās-te Subhūte tathāgatena buddhajñānena dṛṣṭās-te Subhūte tathāgatena buddhacakṣuṣā buddhās-te tathāgatena. sarve te Subhūte sattvā aprameyeṇa puṇyaskandhena samanvāgatā bhaviṣyanti acintyenâtulyenâmāpyenâparimāṇena puṇyaskandhena samanvāgatā bhaviṣyanti.

  • 若有人能受持、讀誦、廣為人說,如來悉知是人,悉見是人,皆得成就不可量、不可稱、無有邊、不可思議功德。
  • 善現!若有於此法門受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意,即為如來以其佛智悉知是人,即為如來以其佛眼悉見是人,則為如來悉覺是人,如是有情一切成就無量福聚,皆當成就不可思議、不可稱量無邊福聚。
  • 若有人能受持、讀誦、廣為他說,如來悉知、悉見是人,皆得成就不可量、不可稱、不可思議福業之聚。

sarve te Subhūte sattvāḥ samâṃśena bodhiṃ dhārayiṣyanti vācayiṣyanti paryavāpsyanti. tat-kasya hetoḥ na hi śakyaṃ Subhūte ayaṃ dharmaparyāyo hīnâdhimuktikaiḥ sattvaiḥ śrotum nâtma-dṛṣṭikair-na sattva-dṛṣṭikair-na jīva-dṛṣṭikair-na pudgala-dṛṣṭikaiḥ nâbodhisattva-pratijñai sattvaiḥ śakyam-ayaṃ dharmaparyāyaḥ śrotuṃ vā udgrahītuṃ vā dhārayituṃ vā vācayituṃ vā paryavāptuṃ vā nêdaṃ sthānaṃ vidyate.

  • 如是人等即為荷擔如來阿耨多羅三藐三菩提。何以故?須菩提!若樂小法者,著我見、人見、眾生見、壽者見,即於此經不能聽受、讀誦、為人解說。
  • 善現!如是一切有情,其肩荷擔如來無上正等菩提。何以故?善現!如是法門,非諸下劣信解有情所能聽聞,非諸我見、非諸有情見、非諸命者見、非諸士夫見、非諸補特伽羅見、非諸意生見、非諸摩納婆見、非諸作者見、非諸受者見所能聽聞,此等若能受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意,無有是處。
  • 當知是人則為以肩荷負如來無上菩提。何以故?妙生!若樂小法者,則著我見、眾生見、壽者見、更求趣見,是人若能讀誦、受持此經,無有是處。

api tu khalu punaḥ Subhūte yatra pṛthivī-pradeśe idaṃ sūtraṃ prakāśayiṣyate pūjanīyaḥ sa pṛthivī-pradeśo bhaviṣyati sadevamānuṣâsurasya lokasya vandanīyaḥ pradakṣiṇīyaś-ca sa pṛthivī-pradeśo bhaviṣyati caitya-bhūtaḥ sa pṛthivī-pradeśo bhaviṣyati.

  • 須菩提!在在處處若有此經,一切世間天、人、阿修羅所應供養,當知此處即為是塔,皆應恭敬,作禮圍繞,以諸華香而散其處。」
  • 復次,善現!若地方所聞此經典,此地方所當為世間諸天及人、阿素洛等之所供養,禮敬右遶,如佛靈廟。」
  • 妙生!所在之處若有此經,當知此處則是制底,一切世間天、人、阿蘇羅所應恭敬,作禮圍繞,以諸香花供養其處。」

能淨業障分第十六

api tu ye te Subhūte kulaputrā vā kuladuhitaro vā imān-evaṃrūpān sūtrântān-udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś-ca manasikariṣyanti parebhyaś-ca vistareṇa saṃprakāśayiṣyanti te paribhūtā bhaviṣyanti suparibhūtāś-ca bhaviṣyanti. tat-kasya hetoḥ yāni ca teṣāṃ Subhūte sattvānāṃ paurva-janmikāny-aśubhāni karmāṇi kṛtāny-apāya-saṃvartanīyāni dṛṣṭa eva dharme paribhūtatayā tāni paurva-janmikāny-aśubhāni karmāṇi kṣapayiṣyanti buddhabodhiṃ cânuprāpsyanti.

  • 「復次,須菩提!若善男子善女人受持、讀誦此經,若為人輕賤,是人先世罪業,應墮惡道,以今世人輕賤故,先世罪業即為消滅,當得阿耨多羅三藐三菩提。
  • 「復次,善現!若善男子或善女人,於此經典受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意,若遭輕毀、極遭輕毀。所以者何?善現!是諸有情宿生所造諸不淨業,應感惡趣,以現法中遭輕毀故,宿生所造諸不淨業皆悉消盡,當得無上正等菩提。
  • 「妙生!若有善男子善女人,於此經典受持、讀誦、演說之時,或為人輕辱。何以故?妙生!當知是人於前世中造諸惡業,應墮惡道,由於現在得遭輕辱,此為善事,能盡惡業,速至菩提故。

abhijānāmy-ahaṃ Subhūte atīte ‘dhvany-asaṃkhyeyaiḥ kalpair-asaṃkhyeyatarair-dīpaṃkarasya tathāgatasyârhataḥ samyaksaṃbuddhasya pareṇa paratareṇa caturaśīti-buddha-koṭi-niyuta-śata-sahasrāṇy-abhūvan ye mayârāgitāḥ ārāgya na virāgitāḥ. yac-ca mayā Subhūte te buddhā bhagavanta ārāgitāḥ ārāgya na virāgitāḥ. yac-ca paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharma-vipralopakāle vartamāne imān-evaṃrūpān sūtrântān-udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti parebhyaś-ca vistareṇa saṃprakāśayiṣyanti asya khalu punaḥ Subhūte puṇyaskandhasyântikād-asau paurvakaḥ puṇyaskandhaḥ śatatamīm-api kalāṃ nôpaiti sahasratamīm-api śatasahasratamīm-api koṭimam-api koṭiśatatamīm-api koṭiśatasahasratamīm-api koṭiniyutaśatasahasratamīm-api saṃkhyām-api kalām-api gaṇanām-api upamām-api upaniṣadam-api yāvad-aupamyam-api na kṣamate.

  • 須菩提!我念過去無量阿僧祇劫,於然燈佛前,得值八百四千萬億那由他諸佛,悉皆供養承事,無空過者。若復有人於後末世能受持、讀誦此經,所得功德於我所供養諸佛功德,百分不及一,千萬億分乃至算數譬喻所不能及。
  • 何以故?善現!我憶過去於無量劫、復過無數,於然燈如來、應、正等覺先、復過先,曾值八十四俱胝那庾多百千諸佛,我皆承事,既承事已,皆無違犯。善現!我於如是諸佛世尊皆得承事,既承事已,皆無違犯。若諸有情後時後分、後五百歲,正法將滅時分轉時,於此經典受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意。善現!我先福聚於此福聚,百分計之所不能及,如是千分、若百千分、若俱胝百千分、若俱胝那庾多百千分、若數分、若計分、若算分、若喻分、若鄔波尼殺曇分亦不能及。
  • 妙生!我憶過去過無數劫,在然燈佛先,得值八十四億那庾多佛,悉皆供養承事,無違背者。若復有人於後五百歲,正法滅時,能於此經受持、讀誦、解其義趣、廣為他說,所得功德,以前功德比此功德百分不及一,千萬億分、算分、勢分、比數分、因分、乃至譬喻亦不能及。

sacet-punaḥ Subhūte teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā ahaṃ puṇyaskandhaṃ bhāṣeyam yāvat-te kulaputrā vā kuladuhitaro vā tasmin samaye puṇyaskandhaṃ prasaviṣyanti pratigrahīṣyanti unmādaṃ sattvā anuprāpnuyuś-citta-vikṣepaṃ vā gaccheyuḥ. api tu khalu punaḥ Subhūte acintyo ’tulyo ‘yaṃ dharmaparyāyas-tathāgatena bhāṣitaḥ asya acintya eva vipākaḥ pratikāṅkṣitavyaḥ.

  • 須菩提!若善男子善女人,於後末世有受持、讀誦此經所得功德,我若具說者,或有人聞,心即狂亂,狐疑不信。須菩提!當知是經義不可思議,果報亦不可思議。」
  • 善現!我若具說當於爾時是善男子或善女人所生福聚,乃至是善男子是善女人所攝福聚,有諸有情則便迷悶,心惑狂亂。是故,善現!如來宣說如是法門不可思議,不可稱量,應當希冀不可思議所感異熟。」
  • 妙生!我若具說受持、讀誦此經功德,或有人聞,心則狂亂,疑惑不信。妙生!當知是經不可思議,其受持者應當希望不可思議所生福聚。」

究竟無我分第十七

atha khalv-āyuṣmān Subhūtir-bhagavantam-etad-avocat kathaṃ bhagavan bodhisattvayāna-saṃprasthitena sthātavyam kathaṃ pratipattavyam kathaṃ cittaṃ pragrahītavyam.

  • 爾時須菩提白佛言:「世尊!善男子善女人發阿耨多羅三藐三菩提心,應云何住?云何降伏其心?」
  • 爾時具壽善現復白佛言:「世尊!諸有發趣菩薩乘者,應云何住?云何修行?云何攝伏其心?」
  • 復次,妙生白佛言:「世尊!若有發趣菩薩乘者,應云何住?云何修行?云何攝伏其心?」

bhagavān-āha iha Subhūte bodhisattvayāna-saṃprasthitena evaṃ cittam-utpādayitavyam sarve sattvā mayā anupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ. evaṃ sa sattvān parinirvāpya na kaścit-sattvaḥ parinirvāpito bhavati. tat-kasya hetoḥ sacet-Subhūte bodhisattvasya sattva-saṃjñā pravarteta na sa bodhisattva iti vaktavyaḥ. tat-kasya hetoḥ nâsti Subhūte sa kaścid-dharmo yo bodhisattvayāna-saṃprasthito nāma.

  • 佛告須菩提:「善男子善女人發阿耨多羅三藐三菩提心者,當生如是心——我應滅度一切眾生。滅度一切眾生已,而無有一眾生實滅度者。何以故?須菩提!若菩薩有我相、人相、眾生相、壽者相,即非菩薩。所以者何?須菩提!實無有法發阿耨多羅三藐三菩提心者。」
  • 佛告善現:「諸有發趣菩薩乘者,應當發起如是之心——我當皆令一切有情於無餘依妙涅槃界而般涅槃。雖度如是一切有情令滅度已,而無有情得滅度者。何以故?善現!若諸菩薩摩訶薩有情想轉,不應說名菩薩摩訶薩。所以者何?若諸菩薩摩訶薩不應說言有情想轉,如是命者想、士夫想、補特伽羅想、意生想、摩納婆想、作者想、受者想轉,當知亦爾。何以故?善現!無有少法名為發趣菩薩乘者。」
  • 佛告妙生:「若有發趣菩薩乘者,當生如是心——我當度脫一切眾生悉皆令入無餘涅槃。雖有如是無量眾生證於圓寂,而無有一眾生證圓寂者。何以故?妙生!若菩薩有眾生想者,則不名菩薩。所以者何?妙生!實無有法可名發趣菩薩乘者。」

tat-kiṃ manyase Subhūte asti sa kaścid-dharmo yas-tathāgatena dīpaṃkarasya tathāgatasyântikād-anuttarāṃ samyaksaṃbodhim-abhisaṃbuddhaḥ. evam-ukte āyuṣmān Subhūtir-bhagavantam-etad-avocat yathâhaṃ bhagavato bhāṣitasyârtham-ājānāmi nâsti sa bhagavan kaścid-dharmo yas-tathāgatena dīpaṃkarasya tathāgatasyârhataḥ samyaksaṃbuddhasyântikād-anuttarāṃ samyaksaṃbodhim-abhisaṃbuddhaḥ.

  • 「須菩提!於意云何,如來於然燈佛所,有法得阿耨多羅三藐三菩提不?」「不也,世尊!如我解佛所說義,佛於然燈佛所,無有法得阿耨多羅三藐三菩提。」
  • 佛告善現:「於汝意云何,如來昔於然燈如來、應、正等覺所,頗有少法能證阿耨多羅三藐三菩提不?」作是語已,具壽善現白佛言:「世尊!如我解佛所說義者,如來昔於然燈如來、應、正等覺所,無有少法能證阿耨多羅三藐三菩提。」
  • 「妙生!於汝意云何,如來於然燈佛所,頗有少法是所證不?」妙生言:「如來於然燈佛所,無法可證而得菩提。」

evam-ukte bhagavān-āyuṣmantaṃ Subhūtim-etad-avocat evam-etat-Subhūte evam-etat. nâsti Subhūte sa kaścid-dharmo yas-tathāgatena dīpaṃkarasya tathāgatasyârhataḥ samyaksaṃbuddhasyântikād-anuttarāṃ samyaksaṃbodhim-abhisaṃbuddhaḥ. sacet-punaḥ Subhūte kaścid-dharmas-tathāgatenâbhisaṃbuddho ‘bhaviṣyat na māṃ dīpaṃkaras-tathāgato vyākariṣyat bhaviṣyasi tvaṃ māṇava anāgate ‘dhvani Śākyamunir-nāma tathāgato ‘rhan samyaksaṃbuddha iti. yasmāt-tarhi Subhūte tathāgatenârhatā samyaksaṃbuddhena nâsti sa kaścid-dharmo yo ’nuttarāṃ samyaksaṃbodhim-abhisaṃbuddhaḥ. tasmād-ahaṃ dīpaṃkareṇa tathāgatena vyākṛta bhaviṣyasi tvaṃ māṇava anāgate ‘dhvani Śākyamunir-nāma tathāgato ‘rhan samyaksaṃbuddhaḥ.

  • 佛言:「如是,如是,須菩提!實無有法,如來得阿耨多羅三藐三菩提。須菩提!若有法如來得阿耨多羅三藐三菩提者,然燈佛即不與我受記——汝於來世當得作佛,號釋迦牟尼。以實無有法得阿耨多羅三藐三菩提,是故然燈佛與我受記,作是言——汝於來世當得作佛,號釋迦牟尼。
  • 說是語已,佛告具壽善現言:「如是,如是,善現!如來昔於然燈如來、應、正等覺所,無有少法能證阿耨多羅三藐三菩提。何以故?善現!如來昔於然燈如來、應、正等覺所,若有少法能證阿耨多羅三藐三菩提者,然燈如來、應、正等覺不應授我記言——汝,摩納婆!於當來世名釋迦牟尼如來、應、正等覺。善現!以如來無有少法能證阿耨多羅三藐三菩提,是故然燈如來、應、正等覺授我記言——汝,摩納婆!於當來世名釋迦牟尼如來、應、正等覺。
  • 佛言:「如是,如是,妙生!實無有法,如來於然燈佛所,有所證悟得大菩提。若證法者,然燈佛則不與我授記——摩納婆!汝於來世當得作佛,號釋迦牟尼。以無所得故,然燈佛與我授記——當得作佛,號釋迦牟尼。

tat-kasya hetoḥ tathāgata iti Subhūte bhūta-tathatāyā etad-adhivacanam. tathāgata iti Subhūte anutpāda-dharmatāyā etad-adhivacanam. tathāgata iti Subhūte dharmôcchedasyâitad-adhivacanam. tathāgata iti Subhūte atyantânutpannasyâitad-adhivacanam. tat-kasya hetoḥ eṣa Subhūte anutpādo yaḥ paramârthaḥ.

  • 何以故?如來者,即諸法如義。
  • 所以者何?善現!言如來者,即是真實、真如增語。言如來者,即是無生法性增語。言如來者,即是永斷道路增語。言如來者,即是畢竟不生增語。何以故?善現!若實無生,即最勝義。
  • 何以故?妙生!言如來者,即是實性、真如之異名也。

yaḥ kaścit-Subhūte evaṃ vadet tathāgatenârhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhir-abhisaṃbuddhêti sa vitathaṃ vadet. abhyācakṣīta māṃ sa Subhūte asatôdgṛhītena. tat-kasya hetoḥ nâsti Subhūte sa kaścid-dharmo yas-tathāgatena anuttarāṃ samyaksaṃbodhim-abhisaṃbuddhaḥ.

  • 若有人言——如來得阿耨多羅三藐三菩提,須菩提!實無有法,佛得阿耨多羅三藐三菩提。
  • 善現!若如是說——如來、應、正等覺能證阿耨多羅三藐三菩提者,當知此言為不真實。所以者何?善現!由彼謗我,起不實執。何以故?善現!無有少法,如來、應、正等覺能證阿耨多羅三藐三菩提。
  • 妙生!若言——如來證得無上正等覺者,是為妄語。何以故?實無有法,如來證得無上正覺。

yaś-ca Subhūte tathāgatena dharmo ‘bhisaṃbuddho deśito vā tatra na satyaṃ na mṛṣā. tasmāt-tathāgato bhāṣate sarvadharmā buddhadharmā iti. tat-kasya hetoḥ sarvadharmā iti Subhūte adharmās-tathāgatena bhāṣitāḥ tasmād-ucyante sarvadharmā buddhadharmā iti.

  • 須菩提!如來所得阿耨多羅三藐三菩提,於是中無實無虛。是故如來說一切法皆是佛法。須菩提!所言一切法者,即非一切法,是故名一切法。」
  • 善現!如來現前等所證法、或所說法、或所思法,即於其中,非諦非妄。是故如來說一切法皆是佛法。善現!一切法、一切法者,如來說非一切法,是故如來說名一切法、一切法。」
  • 妙生!如來所得正覺之法,此即非實非虛。是故佛說一切法者即是佛法。妙生!一切法、一切法者,如來說為非法,是故如來說一切法者即是佛法。」

tad-yathâpi nāma Subhūte puruṣo bhaved-upetakāyo mahākāyaḥ. āyuṣmān Subhūtir-āha yo ‘sau bhagavaṃs-tathāgatena puruṣo bhāṣita upetakāyo mahākāya iti akāyaḥ sa bhagavaṃs-tathāgatena bhāṣitaḥ. tenôcyate upetakāyo mahākāya iti.

  • 「須菩提!譬如人身長大。」須菩提言:「世尊!如來說人身長大,則為非大身,是名大身。」
  • 佛告善現:「譬如士夫,具身大身。」具壽善現即白佛言:「世尊!如來所說士夫具身大身,如來說為非身,是故說名具身大身。」
  • 「妙生!譬如丈夫,其身長大。」妙生言:「世尊!如來說為大身者,即說為非身,是名大身。」

bhagavān-āha evam-etat-Subhūte. yo bodhisattva evaṃ vadet ahaṃ sattvān parinirvāpayiṣyāmîti na sa bodhisattva iti vaktavyaḥ. tat-kasya hetoḥ asti Subhūte sa kaścid-dharmo yo bodhisattvo nāma. Subhūtir-āha no hîdaṃ bhagavan. nâsti sa kaścid-dharmo yo bodhisattvo nāma. bhagavān-āha sattvāḥ sattvā iti Subhūte asattvās-te tathāgatena bhāṣitāḥ tenôcyante sattvā iti tasmāt-tathāgato bhāṣate nir-ātmānaḥ sarvadharmā nir-jīvā niṣ-poṣā niṣ-pudgalāḥ sarvadharmā iti.

  • 「須菩提!菩薩亦如是,若作是言——我當滅度無量眾生,即不名菩薩。何以故?須菩提!實無有法名為菩薩。是故佛說——一切法無我、無人、無眾生、無壽者。」
  • 佛言:「善現!如是,如是。若諸菩薩作如是言——我當滅度無量有情,是則不應說名菩薩。何以故?善現!頗有少法,名菩薩不?」善現答言:「不也,世尊!無有少法名為菩薩。」佛告善現:「有情、有情者,如來說非有情,故名有情。是故如來說——一切法無有有情、無有命者、無有士夫、無有補特伽羅等。」
  • 佛告妙生:「如是,如是。若菩薩作是語——我當度眾生令寂滅者,則不名菩薩。妙生!頗有少法,名菩薩不?」答言:「不爾,世尊!」「妙生!是故如來說——一切法無我、無眾生、無壽者、無更求趣。」

yaḥ Subhūte bodhisattva evaṃ vadet ahaṃ kṣetra-vyūhān-niṣpādayiṣyāmîti sa vitathaṃ vadet. tat-kasya hetoḥ kṣetra-vyūhāḥ kṣetra-vyūhā iti Subhūte avyūhās-te tathāgatena bhāṣitāḥ. tenôcyante kṣetra-vyūhā iti.

  • 「須菩提!若菩薩作是言——我當莊嚴佛土,是不名菩薩。何以故?如來說莊嚴佛土者,即非莊嚴,是名莊嚴。
  • 「善現!若諸菩薩作如是言——我當成辦佛土功德莊嚴,亦如是說。何以故?善現!佛土功德莊嚴、佛土功德莊嚴者,如來說非莊嚴,是故如來說名佛土功德莊嚴、佛土功德莊嚴。
  • 「妙生!若有菩薩言——我當成就佛土嚴勝、佛土嚴勝者,如來說為非是嚴勝,是故如來說為嚴勝。

yaḥ Subhūte bodhisattvo nir-ātmāno dharmā nir-ātmāno dharmā ity-adhimucyate tathāgatenârhatā samyaksaṃbuddhena bodhisattvo mahāsattva ity-ākhyātaḥ.

  • 須菩提!若菩薩通達無我法者,如來說名真是菩薩。」
  • 善現!若諸菩薩於無我法、無我法深信解者,如來、應、正等覺說為菩薩。」
  • 妙生!若有信解一切法無性、一切法無性者,如來說名真是菩薩、菩薩。」

一體同觀分第十八

bhagavān-āha tat-kiṃ manyase Subhūte saṃvidyate tathāgatasya māṃsacakṣuḥ. Subhūtir-āha evam-etad-bhagavan saṃvidyate tathāgatasya māṃsacakṣuḥ.

  • 「須菩提!於意云何,如來有肉眼不?」「如是,世尊!如來有肉眼。」
  • 佛告善現:「於汝意云何,如來等現有肉眼不?」善現答言:「如是,世尊!如來等現有肉眼。」
  • 「妙生!於汝意云何,如來有肉眼不?」妙生言:「如是,世尊!如來有肉眼。」

bhagavān-āha tat-kiṃ manyase Subhūte saṃvidyate tathāgatasya divyaṃ cakṣuḥ. Subhūtir-āha evam-etad-bhagavan saṃvidyate tathāgatasya divyaṃ cakṣuḥ.

  • 「須菩提!於意云何,如來有天眼不?」「如是,世尊!如來有天眼。」
  • 佛言:「善現!於汝意云何,如來等現有天眼不?」善現答言:「如是,世尊!如來等現有天眼。」
  • 「如來有天眼不?」「如是,世尊!如來有天眼。」

bhagavān-āha tat-kiṃ manyase Subhūte saṃvidyate tathāgatasya prajñācakṣuḥ. Subhūtir-āha evam-etad-bhagavan saṃvidyate tathāgatasya prajñācakṣuḥ.

  • 「須菩提!於意云何,如來有慧眼不?」「如是,世尊!如來有慧眼。」
  • 佛言:「善現!於汝意云何,如來等現有慧眼不?」善現答言:「如是,世尊!如來等現有慧眼。」
  • 「如來有慧眼不?」「如是,世尊!如來有慧眼。」

bhagavān-āha tat-kiṃ manyase Subhūte saṃvidyate tathāgatasya dharmacakṣuḥ. Subhūtir-āha evam-etad-bhagavan saṃvidyate tathāgatasya dharmacakṣuḥ.

  • 「須菩提!於意云何,如來有法眼不?」「如是,世尊!如來有法眼。」
  • 佛言:「善現!於汝意云何,如來等現有法眼不?」善現答言:「如是,世尊!如來等現有法眼。」
  • 「如來有法眼不?」「如是,世尊!如來有法眼。」

bhagavān-āha tat-kiṃ manyase Subhūte saṃvidyate tathāgatasya buddhacakṣuḥ. Subhūtir-āha evam-etad-bhagavan saṃvidyate tathāgata buddhacakṣuḥ.

  • 「須菩提!於意云何,如來有佛眼不?」「如是,世尊!如來有佛眼。」
  • 佛言:「善現!於汝意云何,如來等現有佛眼不?」善現答言:「如是,世尊!如來等現有佛眼。」
  • 「如來有佛眼不?」「如是,世尊!如來有佛眼。」

bhagavān-āha tat-kiṃ manyase Subhūte yāvantyo gaṅgāyāṃ mahānadyāṃ vālukāḥ api nu tā vālukās-tathāgatena bhāṣitāḥ. Subhūtir-āha evam-etad-bhagavan evam-etat sugata bhāṣitās-tathāgatena vālukāḥ.

  • 「須菩提!於意云何,如恒河中所有沙,佛說是沙不?」「如是,世尊!如來說是沙。」
  • 佛告善現:「於汝意云何,乃至殑伽河中所有諸沙,如來說是沙不?」善現答言:「如是,世尊!如是,善逝!如來說是沙。」
  • 「闕」

bhagavān-āha tat-kiṃ manyase Subhūte yāvatyo gaṅgāyāṃ mahānadyāṃ vālukāḥ tāvatya eva gaṅgānadyo bhaveyuḥ tāsu vā vālukāḥ tāvantaś-ca lokadhātavo bhaveyuḥ kaccid-bahavas-te lokadhātavo bhaveyuḥ. Subhūtir-āha evam-etad-bhagavan evam-etat sugata bahavas-te lokadhātavo bhaveyuḥ.

  • 「須菩提!於意云何,如一恒河中所有沙,有如是沙等恒河,是諸恒河所有沙數佛世界,如是寧為多不?」「甚多,世尊!」
  • 佛言:「善現!於汝意云何,乃至殑伽河中所有沙數,假使有如是等殑伽河,乃至是諸殑伽河中所有沙數,假使有如是等世界,是諸世界寧為多不?」善現答言:「如是,世尊!如是,善逝!是諸世界,其數甚多。」
  • 「妙生!於汝意云何,如弶伽河中所有沙數,復有如是沙等弶伽河,隨諸河沙有爾所世界,是為多不?」妙生言:「甚多,世尊!」

bhagavān-āha yāvantaḥ Subhūte teṣu lokadhātuṣu sattvāḥ teṣām-ahaṃ nānābhāvāṃ cittadhārāṃ prajānāmi. tat-kasya hetoḥ cittadhārā cittadhārêti Subhūte adhārâiṣā tathāgatena bhāṣitā. tenôcyate cittadhāreti. tat-kasya hetoḥ atītaṃ Subhūte cittaṃ nôpalabhyate. anāgataṃ cittaṃ nôpalabhyate. pratyutpannaṃ cittaṃ nôpalabhyate.

  • 佛告須菩提:「爾所國土中所有眾生若干種心,如來悉知。何以故?如來說諸心皆為非心,是名為心。所以者何?須菩提!過去心不可得,現在心不可得,未來心不可得。」
  • 佛言:「善現!乃至爾所諸世界中所有有情,彼諸有情各有種種,其心流注,我悉能知。何以故?善現!心流注、心流注者,如來說非流注,是故如來說名心流注、心流注。所以者何?善現!過去心不可得,未來心不可得,現在心不可得。」
  • 「妙生!此世界中所有眾生種種性行,其心流轉,我悉了知。何以故?妙生!心陀羅尼者,如來說為無持,由無持故,心遂流轉。何以故?妙生!過去心不可得,未來心不可得,現在心不可得。」

法界通化分第十九

tat-kiṃ manyase Subhūte yaḥ kaścit-kulaputro vā kuladuhitā vā imaṃ trisāhasra-mahāsāhasraṃ lokadhātuṃ saptaratna-paripūrṇaṃ kṛtvā tathāgatebhyo ‘rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaskandhaṃ prasunuyāt. Subhūtir-āha bahu bhagavan bahu sugata.

  • 「須菩提!於意云何,若有人滿三千大千世界七寶以用布施,是人以是因緣得福多不?」「如是,世尊!此人以是因緣得福甚多。」
  • 佛告善現:「於汝意云何,若善男子或善女人,以此三千大千世界盛滿七寶,奉施如來、應、正等覺,是善男子或善女人,由是因緣所生福聚寧為多不?」善現答言:「甚多,世尊!甚多,善逝!」
  • 「妙生!於汝意云何,若人以滿三千大千世界七寶布施,是人得福多不?」妙生言:「甚多,世尊!」

bhagavān-āha evam-etat-Subhūte evam-etat. bahu sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyaskandhaṃ prasunuyād-aprameyam-asaṃkhyeyam. tat-kasya hetoḥ puṇyaskandhaḥ puṇyaskandha iti Subhūte askandhaḥ sa tathāgatena bhāṣitaḥ. tenôcyate puṇyaskandha iti. sacet punaḥ Subhūte puṇyaskandho ‘bhaviṣyat na tathāgato ‘bhāṣiṣyat puṇyaskandhaḥ puṇyaskandha iti.

  • 「須菩提!若福德有實,如來不說得福德多,以福德無故,如來說得福德多。」
  • 佛言:「善現!如是,如是。彼善男子或善女人,由此因緣所生福聚,其量甚多。何以故?善現!若有福聚,如來不說福聚、福聚。」
  • 「妙生!若此福聚是福聚者,如來則不說為福聚、福聚。」

離色離相分第二十

tat-kiṃ manyase Subhūte rūpakāya-pariniṣpattyā tathāgato draṣṭavyaḥ. Subhūtir-āha no hîdaṃ bhagavan. na rūpakāya-pariniṣpattyā tathāgato draṣṭavyaḥ. tat-kasya hetoḥ rūpakāya-pariniṣpattī rūpakāya-pariniṣpattir-iti bhagavan apariniṣpattir-eṣā tathāgatena bhāṣitā. tenôcyate rūpakāya-pariniṣpattir-iti.

  • 「須菩提!於意云何,佛可以具足色身見不?」「不也,世尊!如來不應以具足色身見。何以故?如來說具足色身,即非具足色身,是名具足色身。」
  • 佛告善現:「於汝意云何,可以色身圓實觀如來不?」善現答言:「不也,世尊!不可以色身圓實觀於如來。何以故?世尊!色身圓實、色身圓實者,如來說非圓實,是故如來說名色身圓實、色身圓實。」
  • 「妙生!於汝意云何,可以色身圓滿觀如來不?」「不爾,世尊!不應以色身圓滿觀於如來。何以故?色身圓滿、色身圓滿者,如來說非圓滿,是故名為色身圓滿。」

bhagavān-āha tat-kiṃ manyase Subhūte lakṣaṇa-saṃpadā tathāgato draṣṭavyaḥ. Subhūtir-āha no hîdaṃ bhagavan. na lakṣaṇa-saṃpadā tathāgato draṣṭavyaḥ. tat-kasya hetoḥ yâiṣā bhagavan lakṣaṇa-saṃpat-tathāgatena bhāṣitā alakṣaṇa-saṃpad-eṣā tathāgatena bhāṣitā. tenôcyate lakṣaṇa-saṃpad-iti.

  • 「須菩提!於意云何,如來可以具足諸相見不?」「不也,世尊!如來不應以具足諸相見。何以故?如來說諸相具足,即非具足,是名諸相具足。」
  • 佛告善現:「於汝意云何,可以諸相具足觀如來不?」善現答言:「不也,世尊!不可以諸相具足觀於如來。何以故?世尊!諸相具足、諸相具足者,如來說為非相具足,是故如來說名諸相具足、諸相具足。」
  • 「妙生!可以具相觀如來不?」「不爾,世尊!不應以具相觀於如來。何以故?諸具相者,如來說非具相,是故如來說名具相。」

非說所說分第二十一

bhagavān-āha tat-kiṃ manyase Subhūte api nu tathāgatasyâivaṃ bhavati mayā dharmo deśita iti. Subhūtir-āha no hîdaṃ bhagavan. tathāgatasyâivaṃ bhavati mayā dharmo deśita iti. bhagavān-āha yaḥ Subhūte evaṃ vadet tathāgatena dharmo deśita iti sa vitathaṃ vadet. abhyācakṣīta māṃ sa Subhūte asatôdgṛhītena. tat-kasya hetoḥ dharmadeśanā dharmadeśanêti Subhūte nâsti sa kaścid-dharmo yo dharmadeśanā nāmôpalabhyate.

  • 「須菩提!汝勿謂如來作是念——我當有所說法。莫作是念。何以故?若人言如來有所說法,即為謗佛,不能解我所說故。須菩提!說法者,無法可說,是名說法。」
  • 佛告善現:「於汝意云何,如來頗作是念——我當有所說法耶?善現!汝今勿當作如是觀。何以故?善現!若言如來有所說法,即為謗我,為非善取。何以故?善現!說法、說法者,無法可得,故名說法。」
  • 「妙生!於汝意云何,如來作是念——我說法耶?汝勿作是見。若言如來有所說法者,則為謗我。何以故?言說法、說法者,無法可說,是名說法。」

evam-ukte āyuṣmān Subhūtir-bhagavantam-etad-avocat asti bhagavan kecit-sattvā bhaviṣyanty-anāgate ‘dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharma-vipralope vartamāne ya imān-evaṃrūpān dharmān śrutvā abhiśraddhāsyanti. bhagavān-āha na te Subhūte sattvā nâsattvāḥ. tat-kasya hetoḥ sattvāḥ sattvā iti Subhūte sarve te Subhūte asattvās-tathāgatena bhāṣitāḥ. tenôcyante sattvā iti.

  • 爾時慧命須菩提白佛言:「世尊!頗有眾生於未來世,聞說是法,生信心不?」佛言:「須菩提!彼非眾生,非不眾生。何以故?須菩提!眾生、眾生者,如來說非眾生,是名眾生。」
  • 爾時具壽善現白佛言:「世尊!於當來世,後時後分、後五百歲,正法將滅時分轉時,頗有有情聞說如是色類法已,能深信不?」佛言:「善現!彼非有情,非不有情。何以故?善現!一切有情者,如來說非有情,故名一切有情。」
  • 妙生白佛言:「世尊!於當來世,頗有眾生,聞說是經,生信心不?」佛告妙生:「有生信者,彼非眾生,非非眾生。何以故?眾生、眾生者,如來說非眾生,是名眾生。」

無法可得分第二十二

tat-kiṃ manyase Subhūte api nu asti sa kaścid-dharmaḥ yas-tathāgatenânuttarāṃ samyaksaṃbodhim-abhisaṃbuddhaḥ. āyuṣmān Subhūtir-āha no hîdaṃ bhagavan. nâsti sa bhagavan kaścid-dharmo yas-tathāgatenânuttarāṃ samyaksaṃbodhim-abhisaṃbuddhaḥ.

  • 須菩提白佛言:「世尊!佛得阿耨多羅三藐三菩提,為無所得耶?」
  • 佛告善現:「於汝意云何,頗有少法如來、應、正等覺現證無上正等菩提耶?」具壽善現白佛言:「世尊!如我解佛所說義者,無有少法,如來、應、正等覺現證無上正等菩提。」
  • 「妙生!於汝意云何,佛得無上正等覺時,頗有少法所證不?」妙生言:「實無有法是佛所證。」

bhagavān-āha evam-etat-Subhūte evam-etat aṇur-api tatra dharmo na saṃvidyate nôpalabhyate. tenôcyate anuttarā samyaksaṃbodhir-iti.

  • 佛言:「如是,如是,須菩提!我於阿耨多羅三藐三菩提,乃至無有少法可得,是名阿耨多羅三藐三菩提。」
  • 佛言:「善現!如是,如是。於中少法無有無得,故名無上正等菩提。」
  • 佛告妙生:「如是,如是。此中無有少法可得,故名無上正等菩提。」

淨心行善分第二十三

api tu khalu punaḥ Subhūte samaḥ sa dharmo na tatra kaścid-viṣamaḥ. tenôcyate anuttarā samyaksaṃbodhir-iti. nir-ātmatvena niḥ-sattvatvena nir-jīvatvena niṣ-pudgalatvena samā sā anuttarā samyaksaṃbodhiḥ sarvaiḥ kuśalair-dharmair-abhisaṃbudhyate. tat-kasya hetoḥ kuśalā dharmāḥ kuśalā dharmā iti Subhūte adharmāś-câiva te tathāgatena bhāṣitāḥ. tenôcyante kuśalā dharmā iti.

  • 「復次,須菩提!是法平等,無有高下,是名阿耨多羅三藐三菩提。以無我、無人、無眾生、無壽者,修一切善法,即得阿耨多羅三藐三菩提。須菩提!所言善法者,如來說即非善法,是名善法。」
  • 「復次,善現!是法平等,於其中間無不平等,故名無上正等菩提。以無我性、無有情性、無命者性、無士夫性、無補特伽羅等性平等故,名無上正等菩提。一切善法無不現證,一切善法無不妙覺。善現!善法、善法者,如來一切說為非法,是故如來說名善法、善法。」
  • 「妙生!是法平等,無有高下,故名無上正等菩提。以無我、無眾生、無壽者、無更求趣性,其性平等,故名無上正等菩提。一切善法皆正覺了,故名無上正等正覺。妙生!善法者,如來說為非法,故名善法。」

福智無比分第二十四

yaś-ca khalu punaḥ Subhūte strī vā puruṣo vā yāvantas-trisāhasra-mahāsāhasre lokadhātau sumeravaḥ parvata-rājānaḥ tāvato rāśīn saptānāṃ ratnānām-abhisaṃhṛtya tathāgatebhyo ‘rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt yaś-ca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyād-antaśaś-catuṣpādikām-api gāthām-udgṛhya parebhyo deśayet asya Subhūte puṇyaskandhasya asau paurvakaḥ puṇyaskandhaḥ śatatamīm-api kalāṃ nôpaiti yāvad-upaniṣadam-api na kṣamate.

  • 「須菩提!若三千大千世界中所有諸須彌山王,如是等七寶聚,有人持用布施,若人以此般若波羅蜜經乃至四句偈等,受持、讀誦、為他人說,於前福德,百分不及一、百千萬億分乃至算數譬喻所不能及。」
  • 「復次,善現!若善男子或善女人集七寶聚,量等三千大千世界其中所有妙高山王,持用布施,若善男子或善女人於此般若波羅蜜多經中乃至四句伽他,受持、讀誦、究竟通利,及廣為他宣說、開示,如理作意,善現!前說福聚於此福聚,百分計之所不能及,如是千分、若百千分、若俱胝百千分、若俱胝那庾多百千分、若數分、若計分、若算分、若喻分、若烏波尼殺曇分亦不能及。」
  • 「妙生!若三千大千世界中所有諸妙高山王,如是等七寶聚,有人持用布施,若復有人於此經中乃至一四句頌,若自受持及為他說,以前福聚比此福聚,假令分此以為百分,彼亦不能及一分,或千分億分、算分、勢分、數分、因分乃至譬喻亦不能及一。」

化無所化分第二十五

tat-kiṃ manyase Subhūte api nu tathāgatasyâivaṃ bhavati mayā sattvāḥ parimocitā iti na khalu punaḥ Subhūte evaṃ draṣṭavyam. tat-kasya hetoḥ nâsti Subhūte kaścit-sattvo yas-tathāgatena parimocitaḥ.

  • 「須菩提!於意云何?汝等勿謂如來作是念——我當度眾生,須菩提!莫作是念。何以故?實無有眾生如來度者。
  • 佛告善現:「於汝意云何,如來頗作是念——我當度脫諸有情耶?善現!汝今勿當作如是觀。何以故?善現!無少有情如來度者。
  • 「妙生!於汝意云何,如來度眾生不?汝莫作是見——如來度眾生。何以故?曾無有一眾生是如來度者。

yadi punaḥ Subhūte kaścit-sattvo ‘bhaviṣyad-yas-tathāgatena parimocitaḥ syāt sa eva tathāgatasyâtma-grāho ‘bhaviṣyat sattva-grāho jīva-grāhaḥ pudgala-grāho ‘bhaviṣyat.

  • 若有眾生如來度者,如來即有我、人、眾生、壽者。
  • 善現!若有有情如來度者,如來即應有其我執、有有情執、有命者執、有士夫執、有補特伽羅等執。
  • 若有眾生是如來度者,如來則有我見、眾生見、壽者見、更求趣見。

ātma-grāha iti Subhūte agrāha eṣa tathāgatena bhāṣitaḥ. sa ca bāla-pṛthagjanair-udgṛhītaḥ. bāla-pṛthagjanā iti Subhūte ajanā eva te tathāgatena bhāṣitāḥ. tenôcyante bāla-pṛthagjanā iti.

  • 須菩提!如來說有我者,即非有我,而凡夫之人以為有我。須菩提!凡夫者,如來說即非凡夫,是名凡夫。」
  • 善現!我等執者,如來說為非執,故名我等執,而諸愚夫異生強有此執。善現!愚夫異生者,如來說為非生,故名愚夫異生。」
  • 妙生!我等執者,如來說為非執,而諸愚夫妄為此執。妙生!愚夫眾生,如來說為非生,故名愚夫眾生。」

法身非相分第二十六

tat-kiṃ manyase Subhūte lakṣaṇa-saṃpadā tathāgato draṣṭavyaḥ. Subhūtir-āha no hîdaṃ bhagavan. yathâhaṃ bhagavato bhāṣitasyârtham-ājānāmi na lakṣaṇa-saṃpadā tathāgato draṣṭavyaḥ.

  • 「須菩提!於意云何,可以三十二相觀如來不?」須菩提言:「如是,如是,以三十二相觀如來。」
  • 佛告善現:「於汝意云何,可以諸相具足觀如來不?」善現答言:「如我解佛所說義者,不應以諸相具足觀於如來。」
  • 「妙生!於汝意云何,應以具相觀如來不?」「不爾,世尊!不應以具相觀於如來。」

bhagavān-āha sādhu sādhu Subhūte evam-etat-Subhūte evam-etad-yathā vadasi na lakṣaṇa-saṃpadā tathāgato draṣṭavyaḥ. tat-kasya hetoḥ sacet-punaḥ Subhūte lakṣaṇa-saṃpadā tathāgato draṣṭavyo ‘bhaviṣyat rājâpi cakravartī tathāgato ‘bhaviṣyat tasmān-na lakṣaṇa-saṃpadā tathāgato draṣṭavyaḥ.

  • 佛言:「須菩提!若以三十二相觀如來者,轉輪聖王即是如來。」
  • 佛言:「善現!善哉,善哉。如是,如是,如汝所說——不應以諸相具足觀於如來。善現!若以諸相具足觀如來者,轉輪聖王應是如來。是故不應以諸相具足觀於如來,如是應以諸相非相觀於如來。」
  • 「妙生!若以具相觀如來者,轉輪聖王應是如來。是故不應以具相觀於如來,應以諸相非相觀於如來。」

āyuṣmān Subhūtir-bhagavantam-etad-avocat yathâhaṃ bhagavato bhāṣitasyârtham-ājānāmi na lakṣaṇa-saṃpadā tathāgato draṣṭavyaḥ.

  • 須菩提白佛言:「世尊!如我解佛所說義,不應以三十二相觀如來。」
  • 「闕」
  • 「闕」

atha khalu bhagavāṃs-tasyāṃ velāyām-ime gāthe abhāṣata ye māṃ rūpeṇa câdrākṣur-ye māṃ ghoṣeṇa cânvaguḥ. mithyā-prahāṇa-prasṛtā na māṃ drakṣyanti te janāḥ. dharmato buddho draṣṭavyo dharmakāyā hi nāyakāḥ. dharmatā ca na vijñeyā na sā śakyā vijānitum.

  • 爾時世尊而說偈言:「若以色見我,以音聲求我,是人行邪道,不能見如來。」
  • 爾時世尊而說頌曰:「諸以色觀我,以音聲尋我,彼生履邪斷,不能當見我。應觀佛法性,即導師法身。法性非所識,故彼不能了。」
  • 爾時世尊而說頌曰:「若以色見我,以音聲求我,是人起邪觀,不能當見我。應觀佛法性,即導師法身。法性非所識,故彼不能了。」

無斷無滅分第二十七

tat-kiṃ manyase Subhūte lakṣaṇa-saṃpadā tathāgatena anuttarā samyaksaṃbodhir-abhisaṃbuddhā na khalu punas-te Subhūte evaṃ draṣṭavyam. tat-kasya hetoḥ na hi Subhūte lakṣaṇa-saṃpadā tathāgatena anuttarā samyaksaṃbodhir-abhisaṃbuddhā syāt.

  • 「須菩提!汝若作是念——如來不以具足相故,得阿耨多羅三藐三菩提,須菩提!莫作是念。如來不以具足相故,得阿耨多羅三藐三菩提。
  • 佛告善現:「於汝意云何,如來、應、正等覺以諸相具足現證無上正等覺耶?善現!汝今勿當作如是觀。何以故?善現!如來、應、正等覺不以諸相具足現證無上正等菩提。
  • 「闕」

na khalu punas-te Subhūte kaścid-evaṃ vadet bodhisattvayāna-saṃprasthitaiḥ kasyacid-dharmasya vināśaḥ prajñaptaḥ ucchedo vêti. na khalu punas-te Subhūte evaṃ draṣṭavyam. tat-kasya hetoḥ na bodhisattvayāna-saṃprasthitaiḥ kasyacid-dharmasya vināśaḥ prajñapto nôcchedaḥ.

  • 須菩提!汝若作是念——發阿耨多羅三藐三菩提心者,說諸法斷滅,莫作是念。何以故?發阿耨多羅三藐三菩提心者,於法不說斷滅相。」
  • 復次,善現!如是發趣菩薩乘者,頗施設少法若壞、若斷耶?善現!汝今勿當作如是觀。諸有發趣菩薩乘者,終不施設少法若壞、若斷。」
  • 「妙生!諸有發趣菩薩乘者,其所有法是斷滅不?汝莫作是見。何以故?趣菩薩乘者,其法不失。」

不受不貪分第二十八

yaś-ca khalu punaḥ Subhūte kulaputro vā kuladuhitā vā gaṅgānadī-vālukā-samāṃ-llokadhātūn saptaratna-paripūrṇaṃ kṛtvā tathāgatebhyo ‘rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt yaś-ca bodhisattvo nir-ātmakeṣv-anutpattikeṣu dharmeṣu kṣāntiṃ pratilabhate ayam-eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasaved-aprameyam-asaṃkhyeyam. na khalu punaḥ Subhūte bodhisattvena mahāsattvena puṇyaskandhaḥ parigrahītavyaḥ.

  • 「須菩提!若菩薩以滿恒河沙等世界七寶持用布施,若復有人知一切法無我,得成於忍,此菩薩勝前菩薩所得功德。何以故?須菩提!以諸菩薩不受福德故。」
  • 「復次,善現!若善男子或善女人,以殑伽河沙等世界盛滿七寶,奉施如來、應、正等覺,若有菩薩於諸無我、無生法中,獲得堪忍,由是因緣所生福聚,甚多於彼。復次,善現!菩薩不應攝受福聚。」
  • 「妙生!若有男子女人以滿弶伽河沙世界七寶布施,若復有人,於無我理、不生法中得忍解者,所生福聚極多於彼,無量無數。妙生!菩薩不應取其福聚。」

āyuṣmān Subhūtir-āha nanu bhagavan bodhisattvena puṇyaskandhaḥ parigrahītavyaḥ. bhagavān-āha parigrahītavyaḥ Subhūte no grahītavyaḥ. tenôcyate parigrahītavya iti.

  • 須菩提白佛言:「世尊!云何菩薩不受福德?」「須菩提!菩薩所作福德不應貪著,是故說不受福德。」
  • 具壽善現即白佛言:「世尊!云何菩薩不應攝受福聚?」佛言:「善現!所應攝受,不應攝受,是故說名所應攝受。」
  • 妙生言:「菩薩豈不取福聚耶?」佛告妙生:「是應正取,不應越取,是故說取。」

威儀寂靜分第二十九

api tu khalu punaḥ Subhūte yaḥ kaścid-evaṃ vadet tathāgato gacchati vā āgacchati vā tiṣṭhati vā niṣīdati vā śayyāṃ vā kalpayati na me Subhūte sa bhāṣitasyârtham-ājānāti. tat-kasya hetoḥ tathāgata iti Subhūte ucyate na kvacid-gato na kutaścid-āgataḥ. tenôcyate tathāgato ‘rhan samyaksaṃbuddha iti.

  • 須菩提!若有人言——如來若來、若去、若坐、若臥,是人不解我所說義。何以故?如來者,無所從來,亦無所去,故名如來。」
  • 復次,善現!若有說言——如來若去、若來、若住、若坐、若臥,是人不解我所說義。何以故?善現!言如來者,即是真實、真如增語,都無所去,無所從來,故名如來、應、正等覺。」
  • 妙生!如有說言——如來若來、若去、若坐、若臥者,是人不解我所說義。何以故?妙生!都無去來,故名如來。」

一合理相分第三十

yaś-ca khalu punaḥ Subhūte kulaputro vā kuladuhitā vā yāvanti trisāhasra-mahāsāhasre lokadhātau pṛthivī-rajāṃsi tāvatāṃ lokadhātūnām-evaṃrūpaṃ maṣiṃ kuryāt yāvad-evam-asaṃkhyeyena vīryeṇa tad-yathâpi nāma paramâṇusaṃcayaḥ. tat-kiṃ manyase Subhūte api nu bahuḥ sa paramâṇusaṃcayo bhavet.

  • 「須菩提!若善男子善女人,以三千大千世界碎為微塵,於意云何,是微塵眾寧為多不?」
  • 「復次,善現!若善男子或善女人,乃至三千大千世界大地極微塵量等世界,即以如是無數世界色像為墨如極微聚,善現!於汝意云何,是極微聚寧為多不?」
  • 「妙生!若有男子女人以三千大千世界土地碎為墨塵,妙生!於汝意云何,是極微聚寧為多不?」

Subhūtir-āha evam-etad-bhagavan evam-etat-sugata bahuḥ sa paramâṇusaṃcayo bhavet. tat-kasya hetoḥ saced-bhagavan bahuḥ paramâṇusaṃcayo ‘bhaviṣyat na bhagavān-avakṣyat paramâṇusaṃcaya iti. tat-kasya hetoḥ yo ‘sau bhagavan paramâṇusaṃcayas-tathāgatena bhāṣitaḥ asaṃcayaḥ sa tathāgatena bhāṣitaḥ. tenôcyate paramâṇusaṃcaya iti.

  • 須菩提言:「甚多,世尊!何以故?若是微塵眾實有者,佛即不說是微塵眾。所以者何?佛說微塵眾,即非微塵眾,是名微塵眾。
  • 善現答言:「是極微聚甚多,世尊!甚多,善逝!何以故?世尊!若極微聚是實有者,佛不應說為極微聚。所以者何?如來說極微聚,即為非聚,故名極微聚。
  • 妙生言:「甚多,世尊!何以故?若聚性是實者,如來不說為極微聚、極微聚。何以故?極微聚者,世尊說為非極微聚,故名極微聚。

yaś-ca tathāgatena bhāṣitas-trisāhasra-mahāsāhasro lokadhātur-iti adhātuḥ sa tathāgatena bhāṣitaḥ. tenôcyate trisāhasra-mahāsāhasro lokadhātur-iti.

  • 世尊!如來所說三千大千世界,即非世界,是名世界。
  • 如來說三千大千世界,即非世界,故名三千大千世界。
  • 世尊!如來所說三千大千世界,說為非世界,故名三千大千世界。

tat-kasya hetoḥ saced-bhagavan lokadhātur-abhaviṣyat sa eva piṇḍa-grāho ‘bhaviṣyat. yaś-câiva piṇḍa-grāhas-tathāgatena bhāṣitaḥ agrāhaḥ sa tathāgatena bhāṣitaḥ. tenôcyate piṇḍa-grāha iti.

  • 何以故?若世界實有者,即是一合相。如來說一合相,即非一合相,是名一合相。」
  • 何以故?世尊!若世界是實有者,即為一合執。如來說一合執,即為非執,故名一合執。」
  • 何以故?若世界實有,如來則有聚執。佛說聚執者,說為非聚執,是故說為聚執。」

bhagavān-āha piṇḍa-grāhaś-câiva Subhūte avyavahāro ’nabhilāpyaḥ. na sa dharmo nâdharmaḥ. sa ca bāla-pṛthagjanair-udgṛhītaḥ.

  • 「須菩提!一合相者,即是不可說,但凡夫之人,貪著其事。」
  • 佛言:「善現!此一合執,不可言說,不可戲論,然彼一切愚夫異生,強執是法。」
  • 「妙生!此聚執者,是世言論,然其體性,實無可說,但是愚夫異生之所妄執。」

知見不生分第三十一

tat-kasya hetoḥ yo hi kaścit-Subhūte evaṃ vadet ātma-dṛṣṭis-tathāgatena bhāṣitā sattva-dṛṣṭir-jīva-dṛṣṭiḥ pudgala-dṛṣṭis-tathāgatena bhāṣitā api nu sa Subhūte samyag-vadamāno vadet.

  • 「須菩提!若人言——佛說我見、人見、眾生見、壽者見,須菩提!於意云何,是人解我所說義不?」
  • 「何以故?善現!若作是言——如來宣說我見、有情見、命者見、士夫見、補特伽羅見、意生見、摩納婆見、作者見、受者見,於汝意云何,如是所說為正語不?」
  • 「妙生!如有說云——佛說我見、眾生見、壽者見、更求趣見者,是為正說、為不正耶?」

Subhūtir-āha no hîdaṃ bhagavan no hîdaṃ sugata na samyag-vadamāno vadet. tat-kasya hetoḥ yā sā bhagavan ātma-dṛṣṭis-tathāgatena bhāṣitā adṛṣṭiḥ sā tathāgatena bhāṣitā. tenôcyate ātma-dṛṣṭir-iti.

  • 「不也,世尊!是人不解如來所說義。何以故?世尊說我見、人見、眾生見、壽者見,即非我見、人見、眾生見、壽者見,是名我見、人見、眾生見、壽者見。」
  • 善現答言:「不也,世尊!不也,善逝!如是所說非為正語。所以者何?如來所說我見、有情見、命者見、士夫見、補特伽羅見、意生見、摩納婆見、作者見、受者見,即為非見,故名我見乃至受者見。」
  • 妙生言:「不爾,世尊!何以故?若有我見如來說者,即是非見,故名我見。」

bhagavān-āha evaṃ hi Subhūte bodhisattvayāna-saṃprasthitena sarvadharmā jñātavyā draṣṭavyā adhimoktavyāḥ. tathā ca jñātavyā draṣṭavyā adhimoktavyāḥ yathā na dharma-saṃjñāyām-api pratyupatiṣṭhen-nâdharma-saṃjñāyām. tat-kasya hetoḥ dharma-saṃjñā dharma-saṃjñêti Subhūte asaṃjñâiṣā tathāgatena bhāṣitā. tenôcyate dharma-saṃjñêti.

  • 「須菩提!發阿耨多羅三藐三菩提心者,於一切法,應如是知、如是見、如是信解,不生法相。須菩提!所言法相者,如來說即非法相,是名法相。」
  • 佛告善現:「諸有發趣菩薩乘者,於一切法,應如是知、應如是見、應如是信解,如是不住法想。何以故?善現!法想、法想者,如來說為非想,是故如來說名法想、法想。」
  • 「妙生!諸有發趣菩薩乘者,於一切法應如是知、如是見、如是解,如是解者乃至法想,亦無所住。何以故?妙生!法想、法想者,如來說為非想,故名法想、法想。」

應化非真分第三十二

yaś-ca khalu punaḥ Subhūte bodhisattvo mahāsattvo ‘prameyān-asaṃkhyeyāṃ-lokadhātūn saptaratna-paripūrṇaṃ kṛtvā tathāgatebhyo ‘rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt yaś-ca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyād-antaśaś-catuṣpādikām-api gāthām-udgṛhya dhārayed-deśayed-vācayet paryavāpnuyāt parebhyaś-ca vistareṇa saṃprakāśayet ayam-eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyād-aprameyam-asaṃkhyeyam.

  • 「須菩提!若有人以滿無量阿僧祇世界七寶持用布施,若有善男子善女人發菩薩心者,持於此經乃至四句偈等,受持、讀誦、為人演說,其福勝彼。
  • 「復次,善現!若菩薩摩訶薩以無量無數世界盛滿七寶,奉施如來、應、正等覺,若善男子或善女人,於此般若波羅蜜多經中乃至四句伽他,受持、讀誦、究竟通利,如理作意,及廣為他宣說、開示,由此因緣所生福聚甚多於前,無量無數。
  • 「妙生!若有人以滿無量無數世界七寶持用布施,若復有人能於此經乃至受持、讀誦四句伽他,令其通利,廣為他人正說其義,以是因緣所生福聚極多於彼,無量無數。

kathaṃ ca saṃprakāśayet. tad-yathā.

  • 云何為人演說?不取於相,如如不動。何以故?
  • 云何為他宣說、開示?如不為他宣說、開示,故名為他宣說、開示。」爾時世尊而說頌曰——
  • 云何正說?無法可說,是名正說。」爾時世尊說伽他曰——

ākāśe tārakā timiraṃ dīpo māyâvaśyāya budbudam. svapnaṃ ca vidyud-abhraṃ ca evaṃ draṣṭavyaḥ saṃskṛtam. tathā prakāśayet. tenôcyate saṃprakāśayed-iti.

  • 一切有為法,如夢幻泡影,如露亦如電,應作如是觀。」
  • 「諸和合所為,如星翳燈幻,露泡夢電雲,應作如是觀。」
  • 「一切有為法,如星翳燈幻,露泡夢電雲,應作如是觀。」

idam-avocad-bhagavān. āttamanāḥ sthavira-Subhūtis-te ca bhikṣu-bhikṣuṇy-upāsakôpāsikās-te ca bodhisattvāḥ sadevamānuṣâsuragandharvaś-ca loko bhagavato bhāṣitam-abhyanandann-iti.

  • 佛說是經已。長老須菩提及諸比丘、比丘尼、優婆塞、優婆夷,一切世間天、人、阿修羅,聞佛所說,皆大歡喜,信受奉行。
  • 時薄伽梵說是經已。尊者善現及諸苾芻、苾芻尼、鄔波索迦、鄔波斯迦,并諸世間天、人、阿素洛、健達縛等,聞薄伽梵所說經已,皆大歡喜,信受奉行。
  • 爾時,薄伽梵說是經已。具壽妙生及諸菩薩摩訶薩、苾芻、苾芻尼、鄔波索迦、鄔波斯迦,一切世間天、人、阿蘇羅等,皆大歡喜,信受奉行。

āryavajracchedikā bhagavatī prajñāpāramitā samāptā