毘蘭若章


Verañjakaṇḍaṃ

1

Tena samayena Buddho Bhagavā Verañjāyaṃ viharati Naḷeru-pucimanda-mūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Assosi kho Verañjo brāhmaṇo — “samaṇo khalu, bho Gotamo Sakyaputto Sakyakulā pabbajito Verañjāyaṃ viharati Naḷeru-pucimanda-mūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato — ‘iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sâtthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti’, sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī” ti.

2

Atha kho Verañjo brāhmaṇo yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Verañjo brāhmaṇo Bhagavantaṃ etad avoca — “sutaṃ m’etaṃ, bho Gotama — ‘na samaṇo Gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī’ ti. Tayidaṃ, bho Gotama, tath’eva? Na hi bhavaṃ Gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti? Tayidaṃ, bho Gotama, na sampannam evā” ti.

“Nâhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yam ahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Yañ hi, brāhmaṇa, Tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya, muddhâpi tassa vipateyyā” ti.

3

“Arasarūpo bhavaṃ Gotamo” ti?

“Atthi khv esa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘arasarūpo samaṇo Gotamo’ ti. Ye te, brāhmaṇa, rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā te Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘arasarūpo samaṇo Gotamo’ ti, no ca kho yaṃ tvaṃ sandhāya vadesī” ti.

4

“Nibbhogo bhavaṃ Gotamo” ti?

“Atthi khv esa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘nibbhogo samaṇo Gotamo’ ti. Ye te, brāhmaṇa, rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā te Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘nibbhogo samaṇo Gotamo’ ti, no ca kho yaṃ tvaṃ sandhāya vadesī” ti.

5

“Akiriyavādo bhavaṃ Gotamo” ti?

“Atthi khv esa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘akiriyavādo samaṇo Gotamo’ ti. Ahañ hi, brāhmaṇa, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘akiriyavādo samaṇo Gotamo’ ti, no ca kho yaṃ tvaṃ sandhāya vadesī” ti.

6

“Ucchedavādo bhavaṃ Gotamo” ti?

“Atthi khv esa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘ucchedavādo samaṇo Gotamo’ ti. Ahañ hi, brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘ucchedavādo samaṇo Gotamo’ ti, no ca kho yaṃ tvaṃ sandhāya vadesī” ti.

7

“Jegucchī bhavaṃ Gotamo” ti?

“Atthi khv esa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘jegucchī samaṇo Gotamo’ ti. Ahañ hi, brāhmaṇa, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘jegucchī samaṇo Gotamo’ ti, no ca kho yaṃ tvaṃ sandhāya vadesī” ti.

8

“Venayiko bhavaṃ Gotamo” ti?

“Atthi khv esa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘venayiko samaṇo Gotamo’ ti. Ahañ hi, brāhmaṇa, vinayāya dhammaṃ desemi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘venayiko samaṇo Gotamo’ ti, no ca kho yaṃ tvaṃ sandhāya vadesī” ti.

9

“Tapassī bhavaṃ Gotamo” ti?

“Atthi khv esa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘tapassī samaṇo Gotamo’ ti. Tapanīyāhaṃ, brāhmaṇa, pāpake akusale dhamme vadāmi, kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā tam ahaṃ tapassī ti vadāmi. Tathāgatassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘tapassī samaṇo Gotamo’ ti, no ca kho yaṃ tvaṃ sandhāya vadesī” ti.

10

“Apagabbho bhavaṃ Gotamo” ti?

“Atthi khv esa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘apagabbho samaṇo Gotamo’ ti. Yassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavâbhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā tam ahaṃ apagabbho ti vadāmi. Tathāgatassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavâbhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ‘apagabbho samaṇo Gotamo’ ti, no ca kho yaṃ tvaṃ sandhāya vadesi”.

11

“Seyyathāpi, brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tān’assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Yo nu kho tesaṃ kukkuṭa-cchāpakānaṃ paṭhamataraṃ pāda-nakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyya, kinti svāssa vacanīyo — “jeṭṭho vā kaniṭṭho vā” ti?

“Jeṭṭho ti’ssa, bho Gotama, vacanīyo. So hi nesaṃ jeṭṭho hotī” ti.

“Evam eva kho ahaṃ, brāhmaṇa, avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā eko va loke anuttaraṃ sammāsambodhiṃ abhisambuddho. Svāhaṃ, brāhmaṇa, jeṭṭho seṭṭho lokassa”.

“Āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ, brāhmaṇa, vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ.

Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ.

Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno, sukhañ ca kāyena paṭisaṃvedesiṃ, yaṃ taṃ ariyā ācikkhanti — ‘upekkhako satimā sukhavihārī’ ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ.

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.

12

“So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatûpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsânussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ — ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsam pi jātiyo tiṃsam pi jātiyo cattālīsam pi jātiyo paññāsam pi jātiyo jātisatam pi jātisahassam pi jātisatasahassam pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭa-vivaṭṭakappe — ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukha-dukkha-ppaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrâp’āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukha-dukkha-ppaṭisaṃvedī evamāyupariyanto, so tato cuto idhûpapanno’ ti. Iti sâkāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno — yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, paṭhamâbhinibbhidā ahosi kukkuṭa-cchāpakass’eva aṇḍakosamhā.

13

“So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatûpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutûpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammûpage satte pajānāmi — ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhi-kammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhi-kammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ ti. Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammûpage satte pajānāmi. Ayaṃ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno — yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, dutiyâbhinibbhidā ahosi kukkuṭa-cchāpakass’eva aṇḍakosamhā.

14

“So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatûpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So

  • ‘idaṃ dukkhan’ ti yathābhūtaṃ abbhaññāsiṃ,
  • ‘ayaṃ dukkhasamudayo’ ti yathābhūtaṃ abbhaññāsiṃ,
  • ‘ayaṃ dukkhanirodho’ ti yathābhūtaṃ abbhaññāsiṃ,
  • ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti yathābhūtaṃ abbhaññāsiṃ,
  • ‘ime āsavā’ ti yathābhūtaṃ abbhaññāsiṃ,
  • ‘ayaṃ āsavasamudayo’ ti yathābhūtaṃ abbhaññāsiṃ,
  • ‘ayaṃ āsavanirodho’ ti yathābhūtaṃ abbhaññāsiṃ,
  • ‘ayaṃ āsavanirodhagāminī paṭipadā’ ti yathābhūtaṃ abbhaññāsiṃ.

Tassa me evaṃ jānato evaṃ passato kāmâsavā pi cittaṃ vimuccittha bhavâsavā pi cittaṃ vimuccittha 1 avijjâsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam iti ñāṇaṃ ahosi, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nâparaṃ itthattāyā’ ti abbhaññāsiṃ. Ayaṃ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno — yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, tatiyâbhinibbhidā ahosi kukkuṭa-cchāpakass’eva aṇḍakosamhā” ti.

15

Evaṃ vutte Verañjo brāhmaṇo Bhagavantaṃ etad avoca — “jeṭṭho bhavaṃ Gotamo, seṭṭho bhavaṃ Gotamo. Abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama, seyyathāpi, bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya — cakkhumanto rūpāni dakkhantī ti, evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esâhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ, adhivāsetu ca me bhavaṃ Gotamo Verañjāyaṃ vassâvāsaṃ saddhiṃ bhikkhusaṅghenā” ti.

Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Verañjo brāhmaṇo Bhagavato adhivāsanaṃ viditvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.


16

Tena kho pana samayena Verañjā dubbhikkhā hoti dvīhitikā setaṭṭhikā salākā-vuttā na sukarā uñchena paggahena yāpetuṃ. Tena kho pana samayena Uttarāpathakā assavāṇijā pañcamattehi assasatehi Verañjaṃ vassâvāsaṃ upagatā honti, tehi assamaṇḍalikāsu bhikkhūnaṃ pattha-pattha-pulakaṃ paññattaṃ hoti. Bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Verañjaṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā assamaṇḍalikāsu piṇḍāya caritvā pattha-pattha-pulakaṃ ārāmaṃ āharitvā udukkhale koṭṭetvā koṭṭetvā paribhuñjanti. Āyasmā pan’Ānando pattha-pulakaṃ silāyaṃ pisitvā Bhagavato upanāmeti, taṃ Bhagavā paribhuñjati.

Assosi kho Bhagavā udukkhala-saddaṃ. Jānantā pi Tathāgatā pucchanti, jānantā pi na pucchanti, kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti, atthasaṃhitaṃ Tathāgatā pucchanti, no anatthasaṃhitaṃ, anatthasaṃhite setughāto Tathāgatānaṃ. Dvīhi ākārehi Buddhā Bhagavanto bhikkhū paṭipucchanti — dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmā ti. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi — “kiṃ nu kho so, Ānanda, udukkhala-saddo” ti? Atha kho āyasmā Ānando Bhagavato etam atthaṃ ārocesi.

“Sādhu sādhu, Ānanda, tumhehi, Ānanda, sappurisehi vijitaṃ, pacchimā janatā sāli-maṃsodanaṃ atimaññissatī” ti.

17

Atha kho āyasmā Mahāmoggallāno yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Mahāmoggallāno Bhagavantaṃ etad avoca — “etarahi, bhante, Verañjā dubbhikkhā dvīhitikā setaṭṭhikā salākā-vuttā na sukarā uñchena paggahena yāpetuṃ. Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ — seyyathāpi khuddamadhuṃ anīlakaṃ evamassādaṃ. Sādhâhaṃ, bhante, pathaviṃ parivatteyyaṃ, bhikkhū pappaṭakojaṃ paribhuñjissantī” ti.

“Ye pana te, Moggallāna, pathavinissitā pāṇā te kathaṃ karissasī” ti?

“Ekâhaṃ, bhante, pāṇiṃ abhinimminissāmi — seyyathāpi mahāpathavī, ye pathavinissitā pāṇā te tattha saṅkāmessāmi, ekena hatthena pathaviṃ parivattessāmī” ti.

“Alaṃ, Moggallāna, mā te rucci pathaviṃ parivattetuṃ, vipallāsam pi sattā paṭilabheyyun” ti.

“Sādhu, bhante, sabbo bhikkhusaṅgho Uttarakuruṃ piṇḍāya gaccheyyā” ti.

“Alaṃ, Moggallāna, mā te rucci sabbassa bhikkhusaṅghassa Uttarakuruṃ piṇḍāya gamanan” ti.


18

Atha kho āyasmato Sāriputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “katamesānaṃ kho Buddhānaṃ Bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, katamesānaṃ Buddhānaṃ Bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī” ti? Atha kho āyasmā Sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca — “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — ‘katamesānaṃ kho Buddhānaṃ Bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, katamesānaṃ Buddhānaṃ Bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī’ ti, katamesānaṃ nu kho, bhante, Buddhānaṃ Bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, katamesānaṃ Buddhānaṃ Bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī” ti?

“Bhagavato ca, Sāriputta, Vipassissa Bhagavato ca Sikhissa Bhagavato ca Vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, Bhagavato ca, Sāriputta, Kakusandhassa Bhagavato ca Koṇāgamanassa Bhagavato ca Kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī” ti.

19

“Ko nu kho, bhante, hetu ko paccayo, yena Bhagavato ca Vipassissa Bhagavato ca Sikhissa Bhagavato ca Vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī” ti?

“Bhagavā ca, Sāriputta, Vipassī Bhagavā ca Sikhī Bhagavā ca Vessabhū kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ, appakañ ca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, apaññattaṃ sāvakānaṃ sikkhāpadaṃ, anuddiṭṭhaṃ pātimokkhaṃ. Tesaṃ Buddhānaṃ Bhagavantānaṃ antaradhānena buddhânubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippañ ñeva antaradhāpesuṃ. Seyyathāpi, Sāriputta, nānāpupphāni phalake nikkhittāni suttena asaṅgahitāni tāni vāto vikirati vidhamati viddhaṃseti. Taṃ kissa hetu? Yathā taṃ suttena asaṅgahitattā. Evam eva kho, Sāriputta, tesaṃ Buddhānaṃ Bhagavantānaṃ antaradhānena buddhânubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippañ ñeva antaradhāpesuṃ.

“Akilāsuno ca te Bhagavanto ahesuṃ sāvake cetasā ceto paricca ovadituṃ. Bhūtapubbaṃ, Sāriputta, Vessabhū Bhagavā arahaṃ sammāsambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ cetasā ceto paricca ovadati anusāsati — ‘evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manas’ākattha, idaṃ pajahatha, idaṃ upasampajja viharathā’ ti. Atha kho, Sāriputta, tassa bhikkhusahassassa Vessabhunā Bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. Tatra sudaṃ, Sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti — yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati, yebhuyyena lomāni haṃsanti. Ayaṃ kho, Sāriputta, hetu ayaṃ paccayo yena Bhagavato ca Vipassissa Bhagavato ca Sikhissa Bhagavato ca Vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī” ti.

20

“Ko pana, bhante, hetu ko paccayo yena Bhagavato ca Kakusandhassa Bhagavato ca Koṇāgamanassa Bhagavato ca Kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī” ti?

“Bhagavā ca, Sāriputta, Kakusandho Bhagavā ca Koṇāgamano Bhagavā ca Kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ, bahuñ ca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, paññattaṃ sāvakānaṃ sikkhāpadaṃ, uddiṭṭhaṃ pātimokkhaṃ. Tesaṃ Buddhānaṃ Bhagavantānaṃ antaradhānena buddhânubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīgham addhānaṃ ṭhapesuṃ. Seyyathāpi, Sāriputta, nānāpupphāni phalake nikkhittāni suttena susaṅgahitāni tāni vāto na vikirati na vidhamati na viddhaṃseti. Taṃ kissa hetu? Yathā taṃ suttena susaṅgahitattā. Evam eva kho, Sāriputta, tesaṃ Buddhānaṃ Bhagavantānaṃ antaradhānena buddhânubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīgham addhānaṃ ṭhapesuṃ. Ayaṃ kho, Sāriputta, hetu ayaṃ paccayo yena Bhagavato ca Kakusandhassa Bhagavato ca Koṇāgamanassa Bhagavato ca Kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī” ti.

21

Atha kho āyasmā Sāriputto uṭṭhāyâsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca — “etassa, Bhagavā, kālo, etassa, Sugata, kālo, yaṃ Bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya, uddiseyya pātimokkhaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikan” ti.

“Āgamehi tvaṃ, Sāriputta, āgamehi tvaṃ, Sāriputta, Tathāgato va tattha kālaṃ jānissati.

Na tāva, Sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ yāva na idh’ekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Yato ca kho, Sāriputta, idh’ekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddissati pātimokkhaṃ tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Na tāva, Sāriputta, idh’ekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho rattaññu-mahattaṃ patto hoti. Yato ca kho, Sāriputta, saṅgho rattaññu-mahattaṃ patto hoti, atha idh’ekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Na tāva, Sāriputta, idh’ekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho vepulla-mahattaṃ patto hoti. Yato ca kho, Sāriputta, saṅgho vepulla-mahattaṃ patto hoti, atha idh’ekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Na tāva, Sāriputta, idh’ekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhagga-mahattaṃ patto hoti. Yato ca kho, Sāriputta, saṅgho lābhagga-mahattaṃ patto hoti, atha idh’ekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Na tāva, Sāriputta, idh’ekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho bāhusacca-mahattaṃ patto hoti. Yato ca kho, Sāriputta, saṅgho bāhusacca-mahattaṃ patto hoti, atha idh’ekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. — Nirabbudo hi, Sāriputta, bhikkhusaṅgho nirādīnavo apagatakāḷako suddho sāre patiṭṭhito. Imesañ hi, Sāriputta, pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo” ti.


22

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi — “āciṇṇaṃ kho pan’etaṃ, Ānanda, Tathāgatānaṃ yehi nimantitā vassaṃ vasanti, na te anapaloketvā janapadacārikaṃ pakkamanti. Āyām’Ānanda, Verañjaṃ brāhmaṇaṃ apalokessāmā” ti.

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.

Atha kho Bhagavā nivāsetvā pattacīvaram ādāya āyasmatā Ānandena pacchāsamaṇena yena Verañjassa brāhmaṇassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Verañjo brāhmaṇo yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Verañjaṃ brāhmaṇaṃ Bhagavā etad avoca — “nimantit’amha tayā, brāhmaṇa, vassaṃ vuṭṭhā, apalokema taṃ, icchāma mayaṃ janapadacārikaṃ pakkamitun” ti.

“Saccaṃ, bho Gotama, nimantit’attha mayā vassaṃ vuṭṭhā, api ca yo deyyadhammo so na dinno. Tañ ca kho no asantaṃ, no pi adātukamyatā, taṃ kut’ettha labbhā bahukiccā gharāvāsā bahukaraṇīyā. Adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti.

Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Bhagavā Verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā pakkāmi.

Atha kho Verañjo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi — “kālo, bho Gotama, niṭṭhitaṃ bhattan” ti.

23

Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena Verañjassa brāhmaṇassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho Verañjo brāhmaṇo Buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi, ekamekañ ca bhikkhuṃ ekamekena dussayugena acchādesi. Atha kho Bhagavā Verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā pakkāmi.

Atha kho Bhagavā Verañjāyaṃ yathâbhirantaṃ viharitvā anupagamma Soreyyaṃ Saṅkassaṃ Kaṇṇakujjaṃ yena Payāgapatiṭṭhānaṃ ten’upasaṅkami, upasaṅkamitvā Payāgapatiṭṭhāne Gaṅgaṃ nadiṃ uttaritvā yena Bārāṇasī tad avasari.

Atha kho Bhagavā Bārāṇasiyaṃ yathâbhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Vesālī tad avasari. Tatra sudaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyan ti.

Verañjabhāṇavāro niṭṭhito.


  1. PTS adds diṭṭhâsavā pi cittaṃ vimuccittha↩︎