Aniyatakaṇḍaṃ


未完稿

Aniyatakaṇḍaṃ

1. Paṭhamaaniyatasikkhāpadaṃ

Ime kho panāyasmanto dve aniyatā dhammā Uddesaṃ āgacchanti.

443

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī Sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. Tena kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā aññatarassa kulassa kumārakassa dinnā hoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena taṃ kulaṃ ten’upasaṅkami, upasaṅkamitvā manusse pucchi — “kahaṃ itthannāmā” ti? Te evam āhaṃsu — “dinnā, bhante, amukassa kulassa kumārakassā” ti. Tampi kho kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti. Atha kho āyasmā udāyī yena taṃ kulaṃ ten’upasaṅkami, upasaṅkamitvā manusse pucchi — “kahaṃ itthannāmā” ti? Te evam āhaṃsu — “esāyya, ovarake nisinnā” ti. Atha kho āyasmā udāyī yena sā kumārikā ten’upasaṅkami, upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.

Tena kho pana samayena visākhā migāramātā bahuputtā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā. Manussā yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ bhojenti. Atha kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṃkammaniye nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etad avoca — “idaṃ, bhante, nacchannaṃ nappaṭirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeti. Kiñcāpi, bhante, ayyo anatthiko tena dhammena, apica dussaddhāpayā appasannā manussā” ti. Evam pi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etam atthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessatī” ti. Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —

444

“Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, tam enaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya — pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo — pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaṃ dhammo aniyato” ti.

445

Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

Saddhin ti ekato.

Eko ekāyā ti bhikkhu c’eva hoti mātugāmo ca.

Raho nāma cakkhussa raho, sotassa raho. Cakkhussa rahonāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa rahonāma na sakkā hoti pakatikathā sotuṃ.

Paṭicchannaṃ nāma āsanaṃ kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci paṭicchannaṃ hoti.

Alaṃkammaniye ti sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Nisajjaṃ kappeyyā ti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma Buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

Disvā ti passitvā.

Tiṇṇaṃ dhammānaṃ aññatarena vadeyya — pārājikena vā saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo — pārājikena vā saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo.

446

Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto” ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto” ti, so ce evaṃ vadeyya — “saccāhaṃ nisinno, no ca kho methunaṃ dhammaṃ paṭisevin” ti, nisajjāya kāretabbo. Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto” ti, so ce evaṃ vadeyya — “nâhaṃ nisinno, apica kho nipanno” ti, nipajjāya kāretabbo. Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto” ti, so ce evaṃ vadeyya — “nâhaṃ nisinno apica kho ṭhito” ti, na kāretabbo.

447

Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto” ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto” ti, so ce evaṃ vadeyya — “saccāhaṃ nipanno, no ca kho methunaṃ dhammaṃ paṭisevin” ti, nipajjāya kāretabbo. Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto” ti, so ce evaṃ vadeyya — “nâhaṃ nipanno, apica kho nisinno” ti, nisajjāya kāretabbo. Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto” ti, so ce evaṃ vadeyya — “nâhaṃ nipanno apica kho ṭhito” ti, na kāretabbo.

448

Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto” ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajjinti, nisajjāya kāretabbo…pe… nâhaṃ nisinno apica kho nipannoti, nipajjāya kāretabbo…pe… nâhaṃ nisinno apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto” ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajjinti, nipajjāya kāretabbo…pe… nâhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nâhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

449

Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisinno” ti, so ca taṃ paṭijānāti, nisajjāya kāretabbo…pe… nâhaṃ nisinno apica kho nipannoti, nipajjāya kāretabbo…pe… nâhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

450

Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nipanno” ti, so ca taṃ paṭijānāti, nipajjāya kāretabbo…pe… nâhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nâhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

Aniyato ti na niyato, pārājikaṃ vā saṅghādiseso vā pācittiyaṃ vā.

451

Gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā

Kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabboti.

Paṭhamo aniyato niṭṭhito.

2. Dutiyaaniyatasikkhāpadaṃ

452

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī — “Bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappetun” ti tassāyeva kumārikāya saddhiṃ eko ekāya raho nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto. Dutiyam pi kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassāyeva kumārikāya saddhiṃ ekaṃ ekāya raho nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etad avoca — “idaṃ, bhante, nacchannaṃ nappaṭirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeti. Kiñcāpi, bhante, ayyo anatthiko tena dhammena, apica dussaddhāpayā appasannā manussā” ti. Evam pi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etam atthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatī” ti. Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesī” ti? “Saccaṃ Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —

453

“Na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṃ kammaniyaṃ, alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ. Yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, tam enaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya — saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo — saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. Ayampi dhammo aniyato” ti.

454

Na heva kho pana paṭicchannaṃ āsanaṃ hotī ti appaṭicchannaṃ hoti kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci appaṭicchannaṃ hoti.

Nālaṃ kammaniyan ti na sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitun ti sakkā hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.

Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Tathārūpe āsane ti evarūpe āsane.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhin ti ekato.

Eko ekāyā ti bhikkhu c’eva hoti mātugāmo ca.

Raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Nisajjaṃ kappeyyā ti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma Buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

Disvā ti passitvā.

Dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo — saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

455

Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto” ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto” ti, so ce evaṃ vadeyya — “saccāhaṃ nisinno, no ca kho kāyasaṃsaggaṃ samāpajjin” ti, nisajjāya kāretabbo…pe… nâhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nâhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto” ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajjinti, nipajjāya kāretabbo…pe… nâhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nâhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya — “ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā” ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya — “ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā” ti, so ce evaṃ vadeyya — “saccāhaṃ nisinno, no ca kho duṭṭhullāhi vācāhi obhāsin” ti, nisajjāya kāretabbo…pe… nâhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nâhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya — “ayyassa mayā sutaṃ nipannassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā” ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… saccāhaṃ nipanno no ca kho duṭṭhullāhi vācāhi obhāsinti, nipajjāya kāretabbo…pe… nâhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nâhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

456

Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nisinno” ti, so ca taṃ paṭijānāti, nisajjāya kāretabbo…pe… nâhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nâhaṃ nisinno, apica kho ṭhitoti, na kāretabbo.

Sā ce evaṃ vadeyya — “ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nipanno” ti, so ca taṃ paṭijānāti, nipajjāya kāretabbo…pe… nâhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nâhaṃ nipanno, apica kho ṭhitoti, na kāretabbo.

Ayampī ti purimaṃ upādāya vuccati.

Aniyato ti na niyato, saṅghādiseso vā pācittiyaṃ vā.

457

Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabboti.

Dutiyo aniyato niṭṭhito.

458

Uddiṭṭhā kho āyasmanto dve aniyatā dhammā. Tatth’āyasmante pucchāmi — “kacci’ttha parisuddhā”? Dutiyam pi pucchāmi — “kacci’ttha parisuddhā”? Tatiyam pi pucchāmi — “kacci’ttha parisuddhā”? Parisuddh’etth’āyasmanto, tasmā tuṇhī, evam etaṃ dhārayāmī ti.

Tass’uddānaṃ —

Alaṃ kammaniyañceva, tath’eva ca naheva kho,
Aniyatā supaññattā, buddhaseṭṭhena tādināti.

Aniyatakaṇḍaṃ niṭṭhitaṃ.